Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 25, 4.2 kariṣyāmi na saṃdehas tāṭakāvadham uttamam //
Rām, Bā, 63, 9.2 darśanena ca rambhāyā muniḥ saṃdeham āgataḥ //
Rām, Bā, 64, 17.1 brahmarṣitvaṃ na saṃdehaḥ sarvaṃ sampatsyate tava /
Rām, Bā, 65, 21.2 arundhan mithilāṃ sarve vīryasaṃdeham āgatāḥ //
Rām, Bā, 71, 15.2 prabhutve nāsīt saṃdeho yathārhaṃ kartum arhathaḥ //
Rām, Ay, 108, 22.1 sakalatrasya saṃdeho nityaṃ yat tasya rāghava /
Rām, Ki, 64, 8.2 gamiṣyāmi na saṃdehaḥ saptatiṃ yojanānyaham //
Rām, Su, 22, 37.2 nātra kaścana saṃdehaḥ khādateti sa vakṣyati //
Rām, Su, 28, 12.2 sarvathā nāsti saṃdehaḥ parityakṣyati jīvitam //
Rām, Su, 35, 48.2 kalatravati saṃdehastvayyapi syād asaṃśayam //
Rām, Su, 37, 21.2 prāṇānām api saṃdeho mama syānnātra saṃśayaḥ //
Rām, Su, 37, 23.1 ayaṃ ca vīra saṃdehastiṣṭhatīva mamāgrataḥ /
Rām, Su, 44, 8.2 tad eva nātra saṃdehaḥ prasahya parigṛhyatām //
Rām, Su, 61, 16.1 dṛṣṭā devī na saṃdeho na cānyena hanūmatā /
Rām, Su, 62, 30.2 dṛṣṭā devī na saṃdeho na cānyena hanūmatā /
Rām, Su, 66, 5.2 prāṇānām api saṃdeho mama syān nātra saṃśayaḥ //
Rām, Su, 66, 7.1 ayaṃ tu vīrasaṃdehastiṣṭhatīva mamāgrataḥ /
Rām, Yu, 103, 17.1 prāptacāritrasaṃdehā mama pratimukhe sthitā /
Rām, Utt, 76, 8.2 evam etanna saṃdeho yathā vadasi daityahan //