Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 117.1 jāyate nātra sandeho yasmāddānamanuttamam /
SkPur (Rkh), Revākhaṇḍa, 26, 121.1 jāyate nātra sandeha ityevaṃ śaṅkaro 'bravīt /
SkPur (Rkh), Revākhaṇḍa, 41, 15.2 dadāmi te na sandehastapasā toṣito hyaham //
SkPur (Rkh), Revākhaṇḍa, 48, 38.2 taṃ vadhiṣye na sandehaḥ sammukho vā bhaved yadi //
SkPur (Rkh), Revākhaṇḍa, 48, 59.3 haniṣyāmi na sandeho duṣṭātmānaṃ na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 67, 45.3 gacchāmyahaṃ na sandeho yatra devo janārdanaḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 22.1 jātā dāsī na sandehaḥ śveto bhāskaravāhanaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 48.2 ānayāmi na sandehaḥ suro yakṣo 'tha kinnaraḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 95.2 uddhṛto 'haṃ na sandeho yuṣmatsambhāṣaṇārcanāt //
SkPur (Rkh), Revākhaṇḍa, 112, 7.2 bhaviṣyati na sandehaścaivamuktvā yayau haraḥ //
SkPur (Rkh), Revākhaṇḍa, 120, 25.2 yastyajennātra sandeho rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 122, 15.1 vaiśyadharmo na sandehaḥ kṛṣigorakṣaṇe rataḥ /
SkPur (Rkh), Revākhaṇḍa, 128, 7.2 dattā pṛthvī na sandehas tena sarvā nṛpottama //
SkPur (Rkh), Revākhaṇḍa, 130, 2.2 sa labhennātra sandeho gosahasraphalaṃ dhruvam //
SkPur (Rkh), Revākhaṇḍa, 149, 12.2 tannaśyati na sandeho māsanāmānukīrtanāt //
SkPur (Rkh), Revākhaṇḍa, 155, 68.1 mṛtaḥ sa vai na sandeho rudrasyānucaro bhavet /
SkPur (Rkh), Revākhaṇḍa, 155, 86.1 patanti nātra sandeho narake te 'sthibhañjane /
SkPur (Rkh), Revākhaṇḍa, 156, 35.1 mṛtaḥ sa tu na sandeho rudrasyānucaro bhavet /
SkPur (Rkh), Revākhaṇḍa, 156, 43.1 sa labhennātra sandehaḥ satyaṃ satyaṃ punaḥ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 31.1 jāyate nātra sandehaḥ samībhūte śubhāśubhe /
SkPur (Rkh), Revākhaṇḍa, 168, 43.2 labhante nātra sandehaḥ śivasya bhuvanaṃ hi te //
SkPur (Rkh), Revākhaṇḍa, 186, 40.3 sa gacchennātra sandeho yoginīgaṇasaṃyutaḥ //
SkPur (Rkh), Revākhaṇḍa, 199, 6.2 kathayāmi na sandeho vṛddhabhāvena karśitaḥ //
SkPur (Rkh), Revākhaṇḍa, 204, 15.2 mucyate nātra sandehaḥ pātakaiścopapātakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 220, 22.2 paṅgavaste na sandeho janma teṣāṃ nirarthakam //