Occurrences

Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Amarakośa
Daśakumāracarita
Kirātārjunīya
Kāvyālaṃkāra
Viṣṇusmṛti
Śatakatraya
Kathāsaritsāgara

Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 18.1 tasyottarāṃ dhuram abhimṛśati dhūr asi dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma iti //
BaudhŚS, 1, 5, 7.0 atha pūrvārdhaṃ pātryā abhimṛśati dhūr asi dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāmas tvaṃ devānām asi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamam ahrutam asi havirdhānam dṛṃhasva mā hvār iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 19, 4.0 apareṇa gārhapatyaṃ prāgīṣaṃ śakaṭam avasthāpya tasmin puroḍāśīyān ādhāya dakṣiṇāṃ yugadhuram abhimṛśati dhūr asi dhūrva dhūrvantam iti //
Jaiminīyabrāhmaṇa
JB, 1, 144, 15.0 iyaṃ vāvaitasya dhūr idam antarikṣam //
JB, 1, 270, 9.0 mano vai manuṣyadhūḥ //
JB, 1, 270, 10.0 āpo devadhūḥ //
JB, 1, 270, 13.0 prāṇo vai manuṣyadhūḥ //
JB, 1, 270, 14.0 vāyur devadhūḥ //
JB, 1, 270, 17.0 cakṣur vai manuṣyadhūḥ //
JB, 1, 270, 18.0 ādityo devadhūḥ //
JB, 1, 270, 21.0 śrotraṃ vai manuṣyadhūḥ //
JB, 1, 270, 22.0 diśo devadhūḥ //
JB, 1, 270, 25.0 vāg vai manuṣyadhūḥ //
JB, 1, 270, 26.0 pṛthivī devadhūḥ //
JB, 1, 273, 5.0 yāṃ ha vā āhur ekā dhūr iti retasyā ha vai sā dhurāṃ dhūḥ //
JB, 1, 273, 5.0 yāṃ ha vā āhur ekā dhūr iti retasyā ha vai sā dhurāṃ dhūḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 2, 6, 6.1 dhūr asi /
Taittirīyasaṃhitā
TS, 1, 1, 4, 1.4 dhūr asi /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 8.1 dhūr asi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāmaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 22.1 dhūr asīti dhuram abhimṛśati //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 9.2 agnireva dhūr agnirhi vai dhūr atha ya enadvahantyagnidagdhamivaiṣāṃ vaham bhavaty atha yajjaghanena kastambhīm praugaṃ vedirevāsya sā nīḍa eva havirdhānam //
ŚBM, 1, 1, 2, 9.2 agnireva dhūr agnirhi vai dhūr atha ya enadvahantyagnidagdhamivaiṣāṃ vaham bhavaty atha yajjaghanena kastambhīm praugaṃ vedirevāsya sā nīḍa eva havirdhānam //
ŚBM, 1, 1, 2, 10.2 dhūrasi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma ity agnirvā eṣa dhuryas tametadatyeṣyan bhavati havir grahīṣyaṃs tasmā evaitān nihnute tatho haitameṣo 'tiyantamagnirdhuryo na hinasti //
Ṛgveda
ṚV, 8, 33, 18.2 eved dhūr vṛṣṇa uttarā //
ṚV, 10, 28, 5.2 tvaṃ no vidvāṁ ṛtuthā vi voco yam ardhaṃ te maghavan kṣemyā dhūḥ //
ṚV, 10, 28, 6.1 evā hi māṃ tavasaṃ vardhayanti divaś cin me bṛhata uttarā dhūḥ /
Mahābhārata
MBh, 5, 75, 18.2 dhūr arjunena dhāryā syād voḍhavya itaro janaḥ //
MBh, 5, 134, 12.1 udake dhūr iyaṃ dhāryā sartavyaṃ pravaṇe mayā /
MBh, 11, 1, 27.2 dhūr dhareṇa tvayā bhārastulayā na samaṃ dhṛtaḥ //
MBh, 15, 22, 15.2 samādheyāstvayā vīra tvayyadya kuladhūr gatā //
Amarakośa
AKośa, 2, 522.1 dhūḥ strī klībe yānamukhaṃ syādrathāṅgamapaskaraḥ /
Daśakumāracarita
DKCar, 2, 8, 285.0 bhavantaṃ vinā kṣaṇamapyasmābhiriyaṃ rājyadhūrna nirvāhyā //
Kirātārjunīya
Kir, 3, 50.2 tvāṃ dhūr iyaṃ yogyatayādhirūḍhā dīptyā dinaśrīr iva tigmaraśmim //
Kir, 11, 77.1 āsaktā dhūr iyaṃ rūḍhā jananī dūragā ca me /
Kāvyālaṃkāra
KāvyAl, 3, 26.1 upāntarūḍhopavanacchāyāśītāpi dhūr asau /
Viṣṇusmṛti
ViSmṛ, 65, 10.1 dhūr asi dhūrveti dhūpam //
Śatakatraya
ŚTr, 3, 60.1 abhuktāyāṃ yasyāṃ kṣaṇam api na yātaṃ nṛpaśatairdhuvastasyā lābhe ka iva bahumānaḥ kṣitibhṛtām /
Kathāsaritsāgara
KSS, 2, 1, 14.1 tato yugaṃdharākhyasya haste dhūryasya mantriṇaḥ /