Occurrences

Aṣṭasāhasrikā

Aṣṭasāhasrikā
ASāh, 1, 4.4 so 'haṃ bhagavan bodhisattvaṃ vā bodhisattvadharmaṃ vā avindan anupalabhamāno 'samanupaśyan prajñāpāramitām apyavindan anupalabhamāno 'samanupaśyan katamaṃ bodhisattvaṃ katamasyāṃ prajñāpāramitāyāmavavadiṣyāmi anuśāsiṣyāmi api tu khalu punarbhagavan sacedevaṃ bhāṣyamāṇe deśyamāne upadiśyamāne bodhisattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate eṣa eva bodhisattvo mahāsattvaḥ prajñāpāramitāyāmanuśāsanīyaḥ /
ASāh, 1, 4.7 sacedevaṃ tiṣṭhati eṣaivāsyāvavādānuśāsanī //
ASāh, 1, 6.2 subhūtirāha sacedāyuṣman śāriputra tatra acittatāyāmastitā vā nāstitā vā na vidyate vā nopalabhyate vā api nu te yukta eṣa paryanuyogo bhavati yadāyuṣmān śāriputra evamāha asti taccittaṃ yaccittamacittamiti evamukte āyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kā punareṣā āyuṣman subhūte acittatā subhūtirāha avikārā āyuṣman śāriputra avikalpā acittatā //
ASāh, 1, 8.6 sacedbodhisattvasya mahāsattvasya evaṃ gambhīrāyāṃ prajñāpāramitāyāṃ bhāṣyamāṇāyāṃ deśyamānāyām upadiśyamānāyāṃ cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate /
ASāh, 1, 8.9 tatkasya hetoḥ sacedrūpe tiṣṭhati rūpābhisaṃskāre carati na carati prajñāpāramitāyām /
ASāh, 1, 8.10 evaṃ sacedvedanāyāṃ saṃjñāyāṃ saṃskāreṣu /
ASāh, 1, 8.11 sacedvijñāne tiṣṭhati vijñānābhisaṃskāre carati na carati prajñāpāramitāyām /
ASāh, 1, 8.24 sacennimittato grahītavyā abhaviṣyat na ceha śreṇikaḥ parivrājakaḥ śraddhām alapsyata /
ASāh, 1, 9.1 punaraparaṃ bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ caratā prajñāpāramitāṃ bhāvayatā evam upaparīkṣitavyam evam upanidhyātavyam katamaiṣā prajñāpāramitā kasya caiṣā prajñāpāramitā kiṃ yo dharmo na vidyate nopalabhyate sā prajñāpāramiteti sacedevam upaparīkṣamāṇaḥ evamupanidhyāyan nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasam na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate avirahito bodhisattvo mahāsattvaḥ prajñāpāramitayā veditavyaḥ //
ASāh, 1, 13.1 punaraparamāyuṣmān subhūtir bodhisattvaṃ mahāsattvamārabhyaivamāha sacedrūpe carati nimitte carati /
ASāh, 1, 13.2 sacedrūpanimitte carati nimitte carati /
ASāh, 1, 13.3 sacedrūpaṃ nimittamiti carati nimitte carati /
ASāh, 1, 13.5 sacedrūpasya nirodhe carati nimitte carati /
ASāh, 1, 13.6 sacedrūpasya vināśe carati nimitte carati /
ASāh, 1, 13.7 sacedrūpaṃ śūnyamiti carati nimitte carati /
ASāh, 1, 13.11 evaṃ saced vedanāyāṃ saṃjñāyāṃ saṃskāreṣu /
ASāh, 1, 13.12 sacedvijñāne carati nimitte carati /
ASāh, 1, 13.13 sacedvijñānanimitte carati nimitte carati sacedvijñānaṃ nimittamiti carati nimitte carati /
ASāh, 1, 13.13 sacedvijñānanimitte carati nimitte carati sacedvijñānaṃ nimittamiti carati nimitte carati /
ASāh, 1, 13.14 sacedvijñānasyotpāde carati nimitte carati /
ASāh, 1, 13.15 sacedvijñānasya nirodhe carati nimitte carati /
ASāh, 1, 13.16 sacedvijñānasya vināśe carati nimitte carati /
ASāh, 1, 13.17 sacedvijñānaṃ śūnyamiti carati nimitte carati /
ASāh, 1, 13.21 sacetpunarasyaivaṃ bhavati ya evaṃ carati sa prajñāpāramitāyāṃ carati sa prajñāpāramitāṃ bhāvayatīti nimitta eva sa carati /
ASāh, 1, 14.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kathaṃ punarāyuṣman subhūte caran bodhisattvo mahāsattvaścarati prajñāpāramitāyām evamukte āyuṣmān subhūtirāyuṣmantaṃ śāriputrametadavocat sacedāyuṣman śāriputra bodhisattvo mahāsattvo na rūpe carati na rūpanimitte carati na rūpaṃ nimittamiti carati na rūpasyotpāde carati na rūpasya nirodhe carati na rūpasya vināśe carati na rūpaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.2 evaṃ sacenna vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu /
ASāh, 1, 14.3 sacenna vijñāne carati na vijñānanimitte carati na vijñānaṃ nimittamiti carati na vijñānasyotpāde carati na vijñānasya nirodhe carati na vijñānasya vināśe carati na vijñānaṃ śūnyamiti carati nāhaṃ carāmīti carati nāhaṃ bodhisattva iti carati /
ASāh, 1, 14.4 sacetpunarnāsyaivaṃ bhavati ya evaṃ carati sa prajñāpāramitāyāṃ carati sa prajñāpāramitāṃ bhāvayatīti /
ASāh, 1, 27.12 sacedbodhisattvo mahāsattva imaṃ nirdeśamevaṃ nirdiśyamānaṃ śrutvā nottrasyati na saṃtrasyati na saṃtrāsamāpadyate iyatā ayaṃ subhūte bodhisattvo mahāsattvo mahāsaṃnāhasaṃnaddho veditavyaḥ //
ASāh, 1, 33.24 sacedbhagavan evaṃ bhāṣyamāṇe evaṃ deśyamāne evamupadiśyamāne bodhisattvasya mahāsattvasya cittaṃ nāvalīyate na saṃlīyate na viṣīdati na viṣādamāpadyate nāsya vipṛṣṭhībhavati mānasaṃ na bhagnapṛṣṭhībhavati nottrasyati na saṃtrasyati na saṃtrāsamāpadyate evaṃ veditavyam caratyayaṃ bodhisattvo mahāsattvaḥ prajñāpāramitāyām /
ASāh, 1, 34.15 saced evaṃcittaścariṣyati na duṣkarasaṃjñī cariṣyati na duṣkarasaṃjñī vihariṣyati /
ASāh, 2, 2.8 sacette 'pyanuttarāyāṃ samyaksaṃbodhau cittānyutpādayeran nāhaṃ kuśalamūlasyāntarāyaṃ karomi /
ASāh, 2, 20.7 subhūtirāha yatra kauśika na kācitsattvaparidīpanā kṛtā tatra kā sattvānantatā sacetkauśika tathāgato 'rhan samyaksaṃbuddho 'nantavijñaptighoṣeṇa gambhīranirghoṣeṇa svareṇa gaṅgānadīvālukopamān kalpān api vitiṣṭhamānaḥ sattvaḥ sattva iti vācaṃ bhāṣeta api nu tatra kaścitsattva utpanno va utpatsyate vā utpadyate vā niruddho vā nirotsyate vā nirudhyate vā śakra āha no hīdamārya subhūte /
ASāh, 3, 8.1 bhagavānāha punaraparaṃ kauśika ya imāṃ prajñāpāramitāṃ kulaputro vā kuladuhitā vā udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyati upadekṣyati uddekṣyati svādhyāsyati sacetkulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmevamudgṛhṇan dhārayan vācayan paryavāpnuvan pravartayan deśayan upadiśayan uddiśan svādhyāyan saṃgrāme vartamāne saṃgrāmaśirasi samārūḍhaḥ syāt /
ASāh, 3, 8.4 sacetpunastasya kaścitkauśika tatra śastraṃ vā daṇḍaṃ vā loṣṭaṃ vā anyadvā kṣipet naitattasya śarīre nipatet /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 28.1 evamukte śakro devānāmindro bhagavantametadavocat kathaṃ punarbhagavan sa kulaputro vā kuladuhitā vā evaṃ jānīyāt iha devā vā nāgā vā yakṣā vā gandharvā vā asurā vā garuḍā vā kinnarā vā mahoragā vā manuṣyā vā amanuṣyā vā āgacchanti imāṃ prajñāpāramitāṃ śrotuṃ draṣṭuṃ vandituṃ namaskartumudgrahītuṃ dhārayituṃ vācayituṃ paryavāptuṃ pravartayituṃ deśayitum upadeṣṭum uddeṣṭuṃ svādhyātumiti evamukte bhagavān śakraṃ devānāmindrametadavocat sacetkauśika kulaputro vā kuladuhitā vā tatra udāramavabhāsaṃ saṃjānīte niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti /
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
ASāh, 3, 29.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā caukṣasamudācāro bhaviṣyati śucisamudācāro bhaviṣyati tasya tayā caukṣasamudācāratayā śucisamudācāratayā te devā nāgā yakṣā gandharvā asurā garuḍāḥ kinnarā mahoragā manuṣyā amanuṣyā vā āgantavyaṃ maṃsyante /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.1 punaraparaṃ bhagavān śakraṃ devānāmindramāmantrayate sma sacetkauśika ayaṃ te jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayoḥ katamaṃ tvaṃ kauśika bhāgaṃ gṛhṇīyāḥ śakra āha sacenme bhagavan ayaṃ jambūdvīpaḥ paripūrṇaścūlikābaddhas tathāgataśarīrāṇāṃ dīyeta iyaṃ ca prajñāpāramitā likhitvopanāmyeta tata ekatareṇa bhāgena pravāryamāṇo 'nayordvayorbhāgayoḥ sthāpitayorimāmevāhaṃ bhagavan prajñāpāramitāṃ parigṛhṇīyām /
ASāh, 4, 1.53 sacedbhagavan strī vā puruṣo vā āśīviṣeṇa daṣṭo bhavet tasya tanmaṇiratnaṃ daśyeta tasya sahadaṃśanenaiva maṇiratnasya tadviṣaṃ pratihanyeta vigacchet /
ASāh, 4, 1.58 sacetpāṇḍareṇa vastreṇa pariveṣṭya udake prakṣipyeta tadudakaṃ pāṇḍarīkuryāt /
ASāh, 4, 1.59 evaṃ sacennīlena pītena lohitena māñjiṣṭhena eteṣāmanyeṣāṃ vā nānāprakārāṇāṃ vastrāṇāmanyatamena vastreṇa tanmaṇiratnaṃ veṣṭayitvā vā baddhvā vā udake prakṣipyeta tena tena vastrarāgeṇa tattatsvabhāvavarṇaṃ tadudakaṃ kuryāt /
ASāh, 5, 12.11 sacedevaṃ paśyati prajñāpāramitāprativarṇikāyāṃ carati /
ASāh, 6, 7.1 evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat sacedārya subhūte bodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 7.6 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati /
ASāh, 6, 7.12 sacedevaṃ pariṇāmayati samyakpariṇāmayati na mithyā pariṇāmayati /
ASāh, 6, 8.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 8.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 8.12 sacedevaṃ pariṇāmayati samyakpariṇāmayati na mithyā pariṇāmayati /
ASāh, 6, 9.2 anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati /
ASāh, 6, 9.7 sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte /
ASāh, 6, 9.12 sacedevaṃ pariṇāmayati samyakpariṇāmayati na mithyā pariṇāmayati /
ASāh, 6, 10.3 tasya kathaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacetpariṇāmayan evaṃ samanvāharati te dharmāḥ kṣīṇā niruddhā vigatā vipariṇatāḥ sa ca dharmo 'kṣayo yatra pariṇāmyate ityevaṃ pariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.4 sacetpunarevamupaparīkṣate na dharmo dharmaṃ pariṇāmayati ity api pariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.7 sacetpunarevaṃ saṃjānīte na cittaṃ cittaṃ jānāti na dharmo dharmaṃ jānāti ity api pariṇāmitaṃ bhavatyanuttarāyai samyaksaṃbodhaye /
ASāh, 6, 10.9 sacetpunarbodhisattvastaṃ puṇyābhisaṃskāraṃ saṃjānīte na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.11 sacetpunarasyaivaṃ bhavati so 'pi puṇyābhisaṃskāro viviktaḥ śāntaḥ yadapyanumodanāsahagataṃ puṇyakriyāvastu tad api viviktaṃ śāntamiti pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.12 sacedevam api na saṃjānīte sarvasaṃskārāḥ śāntā viviktā iti evamiyaṃ tasya bodhisattvasya mahāsattvasya prajñāpāramitā yad api tatteṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ kuśalamūlam /
ASāh, 6, 10.14 sacedevaṃ saṃjānīte na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 10.17 sacedevaṃ nimittīkaroti na samanvāharati na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau /
ASāh, 6, 11.5 sacedevamadhimuñcati evaṃ pariṇāmayatastasya bodhisattvasya mahāsattvasya avinaṣṭaḥ pariṇāmo bhavatyaparyāpanno nirviṣaḥ pariṇāmo mahāpariṇāmo dharmadhātupariṇāmaḥ paripūrṇaḥ suparipūrṇo bhavati /
ASāh, 6, 12.24 sacedbhagavan rūpī bhavet sa puṇyaskandho gaṅgānadīvālukopameṣv api trisāhasramahāsāhasreṣu lokadhātuṣu na māyet //
ASāh, 7, 6.1 atha khalvāyuṣmān subhūtirbhagavantametadavocat sacedevam api bhagavan bodhisattvo mahāsattvaḥ saṃjñāsyate dūrīkariṣyati imāṃ prajñāpāramitām riktīkariṣyati imāṃ prajñāpāramitām tucchīkariṣyati imāṃ prajñāpāramitām na kariṣyati imāṃ prajñāpāramitām /
ASāh, 7, 7.8 sacedevam api bhagavan bodhisattvo mahāsattvaḥ saṃjānīte carati prajñāpāramitāyām /
ASāh, 8, 6.1 atha khalu śakro devānāmindra āyuṣmantaṃ subhūtimetadavocat katamena ārya subhūte paryāyeṇa saṅgaḥ subhūtirāha sacetkauśika tadbodhicittaṃ saṃjānīte idaṃ tatprathamaṃ bodhicittamiti anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti pariṇāmayati /
ASāh, 8, 12.1 āha tena hi bhagavan bodhisattvena mahāsattvena prajñāpāramitāyāṃ kathaṃ caritavyam bhagavānāha sacetsubhūte bodhisattvo mahāsattvaḥ prajñāpāramitāyāṃ caranna rūpe carati carati prajñāpāramitāyām /
ASāh, 8, 12.2 evaṃ sacenna vedanāyāṃ na saṃjñāyāṃ na saṃskāreṣu /
ASāh, 8, 12.3 sacenna vijñāne carati carati prajñāpāramitāyām /
ASāh, 8, 12.4 sacedrūpamanityamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 12.6 sacedvijñānamanityamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 12.7 sacedrūpaṃ śūnyamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 12.9 sacedvijñānaṃ śūnyamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 12.10 sacedrūpam apratipūrṇaṃ pratipūrṇamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 12.13 sacedvijñānam apratipūrṇaṃ pratipūrṇamiti na carati carati prajñāpāramitāyām /
ASāh, 8, 12.15 sacedevam api na carati carati prajñāpāramitāyām //
ASāh, 8, 18.4 subhūtirāha evaṃ kauśika sacedbodhisattvo mahāsattvo yathānirdiṣṭāyāṃ prajñāpāramitāyāṃ sthāsyati saiva tasya rakṣāvaraṇaguptirbhaviṣyati /
ASāh, 8, 18.11 sacedevaṃ viharati carati prajñāpāramitāyām //
ASāh, 9, 3.25 sacedevam api subhūte bodhisattvo mahāsattvo na saṃjānīte carati prajñāpāramitāyām /
ASāh, 10, 7.1 atha khalu śakro devānāmindra āyuṣmantaṃ śāriputrametadavocat sacetpunarārya śāriputra avyākṛtasya bodhisattvasya mahāsattvasya purata iyaṃ prajñāpāramitā bhāṣyeta ko doṣo bhavet evamukte āyuṣmān śāriputraḥ śakraṃ devānāmindrametadavocat dūrataḥ sa kauśika bodhisattvo mahāsattva āgato veditavyaḥ /
ASāh, 10, 11.3 yathā yathā ca sa gacchenmahāsamudraṃ darśanāya tathā tathā sacetpaśyetstambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā tenaivaṃ veditavyaṃ dūre tāvadito mahāsamudra iti /
ASāh, 10, 11.4 sacenna bhūyaḥ paśyetstambaṃ vā stambanimittaṃ vā parvataṃ vā parvatanimittaṃ vā tenaivaṃ veditavyam abhyāsanna ito mahāsamudra iti /
ASāh, 10, 16.8 tatra śīghraṃ likhatā sacenmāsena vā māsadvayena vā māsatrayeṇa vā likhyeta likhitavyaiva bhavet /
ASāh, 10, 16.9 sacetsaṃvatsareṇa tato vāpareṇa likhitā bhavet tathāpi likhitavyaiva khalu punaḥ subhūte bhavati tena kulaputreṇa kuladuhitrā vā iyaṃ prajñāpāramitā /