Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mahāyāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10818
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthaviramāmantrayate sma yacca khalu punaḥ ārya subhūte bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu yacca sarvasattvānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu idameva tato bodhisattvasya mahāsattvasya anumodanāpariṇāmanāsahagataṃ puṇyakriyāvastu agramākhyāyate śreṣṭhamākhyāyate jyeṣṭhamākhyāyate varamākhyāyate pravaramākhyāyate praṇītamākhyāyate uttamamākhyāyate anuttamamākhyāyate niruttamamākhyāyate asamamākhyāyate asamasamamākhyāyate // (1.1) Par.?
evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta / (2.1) Par.?
evamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmīti vācaṃ bhāṣeta anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti / (2.2) Par.?
tatra bodhisattvayānikaḥ pudgalo yairvastubhiranumodeta yairārambaṇairyairākāraistaccittamutpādayet api nu tāni vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyeran yathā nimittīkaroti evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat na tāni bhadanta subhūte vastūni tāni vā ārambaṇāni te vā ākārāstathopalabhyante yathā nimittīkaroti / (2.3) Par.?
evamukte āyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yadi so 'saṃvidyamānaṃ vastu asaṃvidyamānam ārambaṇam ārambaṇīkuryāt nimittīkuryāt tatkathamasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso na bhavet tatkasya hetoḥ tathā hi rāgo 'pyasaṃvidyamānaṃ vastu anitye nityamiti duḥkhe sukhamiti anātmanyātmeti aśubhe śubhamiti vikalpya saṃkalpya utpadyate saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāsaḥ / (2.4) Par.?
athāpi yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam evaṃ sarvadharmāḥ sarvadhātavaḥ / (2.5) Par.?
yadi ca yathā vastu yathā ārambaṇaṃ yathā ākārastathā bodhistathā cittam tatkatamairvastubhiḥkatamairārambaṇaiḥ katamairākāraiḥ katamaṃ cittamanuttarāyāṃ samyaksaṃbodhau pariṇāmayati katamadvā anumodanāsahagataṃ puṇyakriyāvastu kva anuttarāyāṃ samyaksaṃbodhau pariṇāmayati atha khalu maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat nedamārya subhūte navayānasamprasthitasya bodhisattvasya mahāsattvasya purato bhāṣitavyaṃ nopadeṣṭavyam / (2.6) Par.?
tatkasya hetoḥ yad api hi syāttasya śraddhāmātrakaṃ premamātrakaṃ prasādamātrakaṃ gauravamātrakam tad api tasya sarvamantardhīyeta / (2.7) Par.?
avinivartanīyasyedam ārya subhūte bodhisattvasya mahāsattvasya purato bhāṣitavyamupadeṣṭavyam / (2.8) Par.?
yo vā kalyāṇamitropastabdho sattvo mahāsattvo bhavet so 'tra nāvaleṣyate na saṃleṣyate na vipatsyati na viṣādamāpatsyate na vipṛṣṭhīkariṣyati mānasam na bhagnapṛṣṭhīkariṣyati nottrasiṣyati na saṃtrasiṣyati na saṃtrāsamāpatsyate / (2.9) Par.?
evaṃ ca bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu sarvajñatāyāṃ pariṇāmayitavyam // (2.10) Par.?
atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yena maitreya cittenānumodya yatpariṇāmayati taccittaṃ kṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam / (3.1) Par.?
tatkatamattaccittaṃ yena pariṇāmayati anuttarāyai samyaksaṃbodhaye katamadvā taccittamanumodanāsahagataṃ puṇyakriyāvastu yatpariṇāmayatyanuttarāyai samyaksaṃbodhaye kathaṃ vā śakyaṃ cittena cittaṃ pariṇāmayituṃ yadā dvayościttayoḥ samavadhānaṃ nāsti na ca taccittasvabhāvatā śakyā pariṇāmayitum // (3.2) Par.?
atha khalu śakro devānāmindra āyuṣmantaṃ subhūtiṃ sthavirametadavocat mā khalvārya subhūte navayānasamprasthitā bodhisattvā mahāsattvā imaṃ nirdeśaṃ śrutvā uttrasiṣuḥ saṃtrasiṣuḥ saṃtrāsamāpatsyante kathaṃ cārya subhūte bodhisattvena mahāsattvena tadanumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayitavyam kathaṃ ca anumodanāsahagataṃ puṇyakriyāvastu parigṛhṇatā anumodanāsahagataṃ cittaṃ pariṇāmayatā tadanumodanāsahagataṃ cittaṃ suparigṛhītaṃ supariṇāmitaṃ bhavati // (4.1) Par.?
atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta // (5.1) Par.?
anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayate pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati // (6.1) Par.?
evamukte maitreyo bodhisattvo mahāsattva āyuṣmantaṃ subhūtiṃ sthavirametadavocat sacedārya subhūte bodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati / (7.1) Par.?
evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati yathā taccittaṃ na saṃjānīte idaṃ taccittamiti / (7.2) Par.?
evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati / (7.3) Par.?
atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati / (7.4) Par.?
evaṃ bodhisattvasya mahāsattvasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso bhavati / (7.5) Par.?
sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati / (7.6) Par.?
taccittaṃ samanvāhriyamāṇam eva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte / (7.7) Par.?
yacca kṣīṇaṃ na tacchakyaṃ pariṇāmayitum / (7.8) Par.?
yenāpi cittena pariṇāmyate tasyāpi cittasya saiva dharmatā / (7.9) Par.?
yair api dharmaiḥ pariṇāmyate teṣām api dharmāṇāṃ saiva dharmatā / (7.10) Par.?
yeṣv api dharmeṣu pariṇāmyate teṣām api dharmāṇāṃ saiva dharmateti / (7.11) Par.?
sacedevaṃ pariṇāmayati samyakpariṇāmayati na mithyā pariṇāmayati / (7.12) Par.?
evaṃ ca bodhisattvena mahāsattvena pariṇāmayitavyam // (7.13) Par.?
punaraparam ārya subhūte bodhisattvena mahāsattvena yathā atītānām evamanāgatānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbhotsyante yāvacca anupadhiśeṣe nirvāṇadhātau parinirvāsyanti yāvacca saddharmo nāntardhāsyati etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ ye ca te buddhā bhagavanto dharmaṃ deśayiṣyanti ye ca tasmin dharme śikṣiṣyante 'dhimokṣayiṣyanti pratiṣṭhāsyanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākariṣyanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākariṣyanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayiṣyanti ye ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyāḥ kuśalamūlānyavaropayiṣyanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śroṣyanti śrutvā ca kuśalamūlānyavaropayiṣyanti ye ca sattvāsteṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayiṣyanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣam anumoditavyāni / (8.1) Par.?
anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati / (8.2) Par.?
evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati / (8.3) Par.?
sa yathā taccittaṃ na saṃjānīte idaṃ cittamiti evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati / (8.4) Par.?
atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati / (8.5) Par.?
evaṃ bodhisattvasya mahāsattvasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso bhavati / (8.6) Par.?
sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte / (8.7) Par.?
yacca kṣīṇaṃ na tacchakyaṃ pariṇāmayitum / (8.8) Par.?
yenāpi cittena pariṇāmyate tasyāpi cittasya saiva dharmatā / (8.9) Par.?
yair api dharmaiḥ pariṇāmyate teṣām api dharmāṇāṃ saiva dharmatā / (8.10) Par.?
yeṣv api dharmeṣu pariṇāmyate teṣām api dharmāṇāṃ saiva dharmateti / (8.11) Par.?
sacedevaṃ pariṇāmayati samyakpariṇāmayati na mithyā pariṇāmayati / (8.12) Par.?
evaṃ ca bodhisattvena mahāsattvena pariṇāmayitavyam // (8.13) Par.?
punaraparamārya subhūte bodhisattvena mahāsattvena pratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇām asaṃkhyeyānāmaprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu tiṣṭhatāṃ dhriyamāṇānāṃ yāpayatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbudhyante yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvānti yāvacca saddharmo nāntardadhāti etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ pāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaṃ ca te buddhā bhagavanto dharmaṃ deśayanti ye ca tasmin dharme śikṣante 'dhimokṣayanti pratitiṣṭhanti teṣāṃ ca yāni kuśalamūlāni yāṃś ca te buddhā bhagavanto bodhisattvān mahāsattvān vyākurvanti anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yāṃś ca te buddhā bhagavantaḥ pratyekabuddhayānikān pudgalān vyākurvanti pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni ye ca tasmin dharme pṛthagjanāḥ kuśalamūlānyavaropayanti ye ca devānāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyāmanuṣyā vā taṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca tiryagyonigatā api sattvāstaṃ dharmaṃ śṛṇvanti śrutvā ca kuśalamūlānyavaropayanti ye ca teṣu buddheṣu bhagavatsu parinirvāyatsu parinirvṛteṣu ca kuśalamūlānyavaropayanti teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumoditavyāni / (9.1) Par.?
anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayato bodhisattvasya mahāsattvasya kathaṃ na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacedbodhisattvo mahāsattvo yena cittena yatpariṇāmayati tasmiṃścitte na cittasaṃjñī bhavati / (9.2) Par.?
evaṃ bodhisattvena mahāsattvena anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmitaṃ bhavati yathā taccittaṃ na saṃjānīte idaṃ taccittamiti / (9.3) Par.?
evaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati / (9.4) Par.?
atha yena cittena yatpariṇāmayati taccittaṃ saṃjānīte idaṃ taccittamiti cittasaṃjñī bhavati / (9.5) Par.?
evaṃ bodhisattvasya mahāsattvasya saṃjñāviparyāsaścittaviparyāso dṛṣṭiviparyāso bhavati / (9.6) Par.?
sacetpunarbodhisattvo mahāsattvo yaccittaṃ pariṇāmayati taccittamevaṃ saṃjānīte evaṃ samanvāharati taccittaṃ samanvāhriyamāṇameva kṣīṇaṃ kṣīṇamityevaṃ saṃjānīte niruddhaṃ vigataṃ vipariṇatamityevaṃ saṃjānīte / (9.7) Par.?
yacca kṣīṇaṃ na tacchakyaṃ pariṇāmayitum / (9.8) Par.?
yenāpi cittena pariṇāmyate tasyāpi cittasya saiva dharmatā / (9.9) Par.?
yair api dharmaiḥ pariṇāmyate teṣām api dharmāṇāṃ saiva dharmatā / (9.10) Par.?
yeṣv api dharmeṣu pariṇāmyate teṣām api dharmāṇāṃ saiva dharmateti / (9.11) Par.?
sacedevaṃ pariṇāmayati samyakpariṇāmayati na mithyā pariṇāmayati / (9.12) Par.?
evaṃ ca bodhisattvena mahāsattvena pariṇāmayitavyam // (9.13) Par.?
punaraparamārya subhūte bodhisattvo mahāsattvo 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇām aprameyāṇāmasaṃkhyeyānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhā abhisaṃbhotsyante abhisaṃbudhyante ca yāvacca nirupadhiśeṣe nirvāṇadhātau parinirvṛtāḥ parinirvāsyanti parinirvānti ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaiś ca tairbuddhairbhagavadbhirdharmo deśito deśayiṣyate deśyate ca ye ca tasmin dharme śikṣitāḥ śikṣiṣyante śikṣante ca adhimuktā adhimokṣayiṣyanti adhimokṣayanti ca sthitāḥ sthāsyanti tiṣṭhanti ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā vyākariṣyante vyākriyante ca anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragair manuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śroṣyate śrūyate ca śrutvā ca kuśalamūlāni avaropitānyavaropayiṣyante 'varopyante ca yaiś ca sattvaisteṣu buddheṣu bhagavatsu parinirvṛteṣu parinirvāsyatsu parinirvāyatsu ca kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā asamayā asamasamayā anumodanayā anumodeta / (10.1) Par.?
evamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyai samyaksaṃbodhaye pariṇāmayāmīti vācaṃ bhāṣeta anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti / (10.2) Par.?
tasya kathaṃ bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati sacetpariṇāmayan evaṃ samanvāharati te dharmāḥ kṣīṇā niruddhā vigatā vipariṇatāḥ sa ca dharmo 'kṣayo yatra pariṇāmyate ityevaṃ pariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau / (10.3) Par.?
sacetpunarevamupaparīkṣate na dharmo dharmaṃ pariṇāmayati ity api pariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau / (10.4) Par.?
evaṃ bhadantaṃ subhūte pariṇāmayato bodhisattvasya mahāsattvasya na saṃjñāviparyāso na cittaviparyāso na dṛṣṭiviparyāso bhavati / (10.5) Par.?
tatkasya hetoḥ tathā hi sa tāṃ pariṇāmanāṃ nābhiniviśate / (10.6) Par.?
sacetpunarevaṃ saṃjānīte na cittaṃ cittaṃ jānāti na dharmo dharmaṃ jānāti ity api pariṇāmitaṃ bhavatyanuttarāyai samyaksaṃbodhaye / (10.7) Par.?
ayaṃ bodhisattvasya mahāsattvasyānuttaraḥ pariṇāmaḥ / (10.8) Par.?
sacetpunarbodhisattvastaṃ puṇyābhisaṃskāraṃ saṃjānīte na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau / (10.9) Par.?
tatkasya hetoḥ tathā hi sa tāṃ pariṇāmanāmabhiniviśate / (10.10) Par.?
sacetpunarasyaivaṃ bhavati so 'pi puṇyābhisaṃskāro viviktaḥ śāntaḥ yadapyanumodanāsahagataṃ puṇyakriyāvastu tad api viviktaṃ śāntamiti pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau / (10.11) Par.?
sacedevam api na saṃjānīte sarvasaṃskārāḥ śāntā viviktā iti evamiyaṃ tasya bodhisattvasya mahāsattvasya prajñāpāramitā yad api tatteṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ kuśalamūlam / (10.12) Par.?
yādṛśa eva sa pariṇāmastādṛśameva tatkuśalamūlam yenāpi tatpariṇāmitaṃ tad api tajjātikaṃ tallakṣaṇaṃ tannikāyaṃ tatsvabhāvam / (10.13) Par.?
sacedevaṃ saṃjānīte na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau / (10.14) Par.?
tatkasya hetoḥ na hi buddhā bhagavanto nimittayogena pariṇāmanāmabhyanujānanti / (10.15) Par.?
yaccātītaṃ tatkṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam yadapyanāgataṃ tadapyasaṃprāptam pratyutpannasya sthitirnopalabhyate yacca nopalabhyate tannaiva nimittaṃ na viṣayaḥ / (10.16) Par.?
sacedevaṃ nimittīkaroti na samanvāharati na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau / (10.17) Par.?
atha smṛtivaikalyena na nimittīkaroti na samanvāharati na manasi karoti smṛtivaikalyādanavabodhādvā evam api na pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau / (10.18) Par.?
atha tannimittaṃ samanvāharati na ca nimittīkaroti evaṃ pariṇāmitaṃ bhavati tatkuśalamūlaṃ bodhisattvena mahāsattvenānuttarāyāṃ samyaksaṃbodhau / (10.19) Par.?
evamatra bodhisattvena mahāsattvena śikṣitavyam idaṃ tadbodhisattvasya mahāsattvasyopāyakauśalaṃ veditavyam / (10.20) Par.?
yenopāyakauśalena kuśalamūlaṃ pariṇāmayati sa āsannaḥ sarvajñatāyāḥ / (10.21) Par.?
atra copāyakauśalaṃ śikṣitukāmena bodhisattvena mahāsattvena iyameva prajñāpāramitā abhīkṣṇaṃ śrotavyā udgrahītavyā dhārayitavyā vācayitavyā paryavāptavyā pravartayitavyā deśayitavyā upadeṣṭavyā uddeṣṭavyā svādhyātavyā paripraśnīkartavyā / (10.22) Par.?
tatkasya hetoḥ na hi prajñāpāramitām anāgamya śakyeyam aśrutavatā prajñāpāramitāpariṇāmanākriyā praveṣṭum / (10.23) Par.?
tatra ya evaṃ vadet śakyam anāgamya prajñāpāramitāṃ tatpuṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayitumiti sa maivaṃ vocaditi syādvacanīyaḥ / (10.24) Par.?
tatkasya hetoḥ niruddhā hi te ātmabhāvāḥ niruddhā hi te saṃskārāḥ śāntā viviktā virahitā upalabdhinaḥ / (10.25) Par.?
api tu khalu punaḥ sa pudgalo nimittīkṛtya vikalpya ca yathābhūtam ayathābhūte yathābhūtasaṃjñī upalambhamanupalambhe pariṇāmayet tasya kuśalamūlaṃ buddhā bhagavanta evaṃ pariṇāmitamanuttarāyāṃ samyaksaṃbodhau nābhyanujānanti / (10.26) Par.?
tatkasya hetoḥ eṣa eva hi tasya mahānupalambho bhavati yatsa parinirvāṇam api buddhānāṃ bhagavatāṃ nimittīkaroti vikalpayati ca / (10.27) Par.?
ākārataś ca nirvāṇamupalabhate / (10.28) Par.?
na copalambhasaṃjñinastathāgatā arhantaḥ samyaksaṃbuddhāḥ pariṇāmanāṃ mahārthakarīṃ vadanti / (10.29) Par.?
tatkasya hetoḥ saviṣaḥ saśalyo hyeṣaḥ pariṇāmaḥ / (10.30) Par.?
tadyathāpi nāma praṇītaṃ bhojanaṃ saviṣaṃ bhavet kiṃcāpi tadvarṇataś ca gandhataś ca rasataś ca sparśataś ca abhilaṣaṇīyaṃ bhavati api tu khalu punaḥ saviṣatvātparivarjanīyaṃ bhavati paṇḍitānām na paribhogāya / (10.31) Par.?
tadeva bālajātīyo duṣprajñajātīyaḥ puruṣaḥ paribhoktavyaṃ manyeta / (10.32) Par.?
tasya tadbhojanaṃ paribhuñjānasya varṇataśca gandhataś ca rasataś ca sparśataś ca svādeṣu sukhakaraṃ pariṇāme cāsya duḥkhavipākaṃ bhavati / (10.33) Par.?
sa tatonidānaṃ maraṇaṃ vā nigacchet maraṇamātrakaṃ vā duḥkham / (10.34) Par.?
evameva ārya subhūte ihaike durgṛhītena durupalakṣitena duḥsvādhyātena subhāṣitasyārtham ajānānā yathābhūtamartham anavabudhyamānā evamavavadiṣyanti evamanuśāsiṣyanti ehi tvaṃ kulaputra atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandham / (10.35) Par.?
teṣāṃ ca śrāvakāṇāṃ yaistatra teṣvatītānāgatapratyutpanneṣu buddheṣu bhagavatsu kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāvacca saddharmo nāntarhito nāntardhāsyati nāntardadhāti ca etasmin antare teṣāṃ buddhānāṃ bhagavatāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ bhagavatāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānām ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā anuttarāyāṃ samyaksaṃbodhau vyākṛtā vyākariṣyante vyākriyante ca teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca pratyekabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca ye ca śrāvakayānikāḥ pudgalā vyākṛtā vyākariṣyante vyākriyante ca śrāvakabodhau teṣāṃ ca yāni kuśalamūlānyavaropitāni avaropayiṣyante 'varopyante ca yāni ca pṛthagjanānāmaprameyāsaṃkhyeyeṣu lokadhātuṣu atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ sarvalokadhātuṣu tatsarvaṃ kuśalamūlamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati / (10.36) Par.?
evaṃ sa pariṇāmo nimittayogena pariṇāmyamāno viṣatvāya sampravartate tadyathāpi nāma tatsaviṣaṃ bhojanameva / (10.37) Par.?
nāstyupalambhasaṃjñinaḥ pariṇāmanā / (10.38) Par.?
tatkasya hetoḥ saviṣatvādupalambhasya / (10.39) Par.?
tasmādbodhisattvayānikena pudgalena naivaṃ śikṣitavyam / (10.40) Par.?
kathaṃ punaranena śikṣitavyam kathamatītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ kuśalamūlaṃ parigrahītavyam kathaṃ ca parigṛhītaṃ suparigṛhītaṃ bhavati kathaṃ ca pariṇāmayitavyam kathaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau ihānena bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā tathāgatam anabhyākhyātukāmena evaṃ tatsarvaṃ kuśalamūlamanumoditavyamevaṃ pariṇāmayitavyaṃ yathā te tathāgatā arhantaḥ samyaksaṃbuddhā buddhajñānena buddhacakṣuṣā jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇam / (10.41) Par.?
yayā dharmatayā saṃvidyate tathā anumode tatkuśalamūlam yathā ca te tathāgatā arhantaḥ samyaksaṃbuddhā abhyanujānanti pariṇāmyamānaṃ tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau tathāhaṃ pariṇāmayāmīti / (10.42) Par.?
evamanumodamāna evaṃ pariṇāmayan bodhisattvo mahāsattvo 'naparāddho bhavati / (10.43) Par.?
buddhānāṃ bhagavatāṃ samyaktvānumoditaṃ pariṇāmitaṃ ca bhavati tatkuśalamūlamanuttarāyai samyaksaṃbodhaye na ca tāṃstathāgatānarhataḥ samyaksaṃbuddhānabhyākhyāti / (10.44) Par.?
evaṃ cāsya pariṇāmo nirviṣaḥ pariṇāmo mahāpariṇāmo dharmadhātupariṇāmaḥ paripūrṇaḥ suparipūrṇo bhavati adhyāśayena adhimuktyā pariṇāmayataḥ // (10.45) Par.?
punaraparaṃ bodhisattvayānikena kulaputreṇa vā kuladuhitrā vā evaṃ pariṇāmayitavyam yacchīlaṃ yaḥ samādhiryā prajñā yā vimuktiryadvimuktijñānadarśanaṃ tadyathā aparyāpannaṃ kāmadhātau aparyāpannaṃ rūpadhātau aparyāpannam ārūpyadhātau nāpyatītaṃ na anāgataṃ na pratyutpannam / (11.1) Par.?
tatkasya hetoḥ tryadhvatraidhātukāparyāpannatvāt / (11.2) Par.?
tathaiva pariṇāmo 'pyaparyāpannaḥ / (11.3) Par.?
yatrāpi dharme sa pariṇāmaḥ pariṇāmyate so 'pi dharmo 'paryāpannaḥ / (11.4) Par.?
sacedevamadhimuñcati evaṃ pariṇāmayatastasya bodhisattvasya mahāsattvasya avinaṣṭaḥ pariṇāmo bhavatyaparyāpanno nirviṣaḥ pariṇāmo mahāpariṇāmo dharmadhātupariṇāmaḥ paripūrṇaḥ suparipūrṇo bhavati / (11.5) Par.?
atha taṃ pariṇāmayati niviśate nimittīkaroti mithyā pariṇāmayati / (11.6) Par.?
tatra yo 'yaṃ pariṇāmo bodhisattvasya mahāsattvasya anayā dharmadhātupariṇāmanayā yathā buddhā bhagavanto jānanti yathā cābhyanujānanti tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmitamevaṃ supariṇāmitaṃ bhavatīti tathāhaṃ pariṇāmayāmi ityayaṃ samyakpariṇāmaḥ / (11.7) Par.?
evaṃ ca pariṇāmitaṃ supariṇāmitaṃ bhavatyanuttarāyāṃ samyaksaṃbodhau // (11.8) Par.?
atha khalu bhagavānāyuṣmate subhūtaye sādhukāramadāt sādhu sādhu subhūte / (12.1) Par.?
śāstṛkṛtyaṃ tvaṃ subhūte karoṣi yastvaṃ bodhisattvānāṃ mahāsattvānāṃ dharmaṃ deśayasi / (12.2) Par.?
tatkasya hetoḥ yo hyayaṃ subhūte pariṇāmaḥ dharmadhātupariṇāmo 'yaṃ bodhisattvasya mahāsattvasya / (12.3) Par.?
asyāmeva dharmatāyāṃ yathā buddhā bhagavanto jānanti paśyanti tatkuśalamūlaṃ yajjātikaṃ yannikāyaṃ yādṛśaṃ yatsvabhāvaṃ yallakṣaṇaṃ yayā dharmatayā saṃvidyate tathā anumode / (12.4) Par.?
yathā ca abhyanujānanti tathāhaṃ pariṇāmayāmīti / (12.5) Par.?
atra yaḥ puṇyaskandho yaś ca gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet tasya yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya dharmadhātupariṇāmajaḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate / (12.6) Par.?
tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāṃ dhyānānāṃ lābhino bhaveyuḥ teṣāṃ ca yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya pariṇāmanāsahagataḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate / (12.7) Par.?
tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ caturdhyānaniṣpādanasambhūtaḥ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāmapramāṇānāṃ lābhino bhaveyuḥ / (12.8) Par.?
tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturapramāṇalābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve catasṛṇāmārūpyasamāpattīnāṃ lābhino bhaveyuḥ / (12.9) Par.?
tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu caturārūpyasamāpattilābhināṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve pañcānāmabhijñānāṃ lābhino bhaveyuḥ / (12.10) Par.?
tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu pañcābhijñānāṃ sarvasattvānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu srotaāpannā bhaveyuḥ / (12.11) Par.?
tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ srotaāpannānāṃ puṇyābhisaṃskāraḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve sakṛdāgāmino bhaveyuḥ / (12.12) Par.?
tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ sakṛdāgāmināṃ puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anāgāmino bhaveyuḥ / (12.13) Par.?
tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānām anāgāmināṃ puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve arhanto bhaveyuḥ / (12.14) Par.?
tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmarhatāṃ puṇyaskandhaḥ / (12.15) Par.?
ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve pratyekabuddhā bhaveyuḥ / (12.16) Par.?
tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ pratyekabuddhānāṃ puṇyaskandhaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāyāṃ samyaksaṃbodhau samprasthitā bhaveyuḥ / (12.17) Par.?
ye sarve anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvānekaiko bodhisattvaś cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkārair gaṅgānadīvālukopamān kalpānupatiṣṭhet sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihāraiḥ tacca dānamupalambhasaṃjñino dadyuḥ / (12.18) Par.?
etena paryāyeṇa tān sarvasattvānekaikaṃ parikalpya tāṃś ca sarvabodhisattvānekaiko bodhisattvo gaṅgānadīvālukopamān kalpān upatiṣṭheccīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihāraiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet / (12.19) Par.?
evamekaikasteṣāṃ sarveṣāṃ bodhisattvānāmanena paryāyeṇa dānaṃ dadyāt evaṃ sarve 'pi te dānaṃ dadyuḥ / (12.20) Par.?
tatkiṃ manyase subhūte api nu te bodhisattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ subhūtirāha bahu bhagavan bahu sugata / (12.21) Par.?
aprameyaṃ bhagavan aprameyaṃ sugata / (12.22) Par.?
saṃkhyāpi bhagavaṃstasya puṇyaskandhasya na sukarā kartum gaṇanāpi upamāpi aupamyam api upanisāpi upaniṣad api bhagavaṃstasya puṇyaskandhasya na sukarā kartum / (12.23) Par.?
sacedbhagavan rūpī bhavet sa puṇyaskandho gaṅgānadīvālukopameṣv api trisāhasramahāsāhasreṣu lokadhātuṣu na māyet // (12.24) Par.?
evamukte bhagavānāyuṣmataṃ subhūtiṃ sthavirametadavocat evametatsubhūte evam etat / (13.1) Par.?
yatra khalu punaḥ subhūte bodhisattvayānikaḥ pudgalaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'nena dharmadhātupariṇāmena tatkuśalamūlamanuttarāyāṃ samyaksaṃbodhau pariṇāmayet puṇyaṃ prasavati / (13.2) Par.?
asya subhūte puṇyaskandhasya dharmadhātupariṇāmajasya asau pūrvaka upalambhasaṃjñināṃ bodhisattvānāṃ dānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate / (13.3) Par.?
tatkasya hetoḥ tathā hi teṣāṃ paurvakāṇāmupalambhasaṃjñināṃ bodhisattvānāṃ subahv api dānaṃ dattaṃ subahvity api parisaṃkhyātaṃ bhavati // (13.4) Par.?
atha khalu cāturmahārājakāyikānāṃ devaputrāṇāṃ viṃśatisahasrāṇi prāñjalīni namasyanti bhagavantametadavocan mahāpariṇāmo 'yaṃ bhagavan bodhisattvānāṃ mahāsattvānāṃ yaduta prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ sarvajñatāyai yatra hi nāma teṣām aupalambhikānāṃ bodhisattvānāṃ tāvantaṃ dānamayaṃ puṇyābhisaṃskāramabhibhavati / (14.1) Par.?
atha khalu trāyastriṃśakāyikānāṃ devaputrāṇāṃ śatasahasrāṇi divyapuṣpadhūpagandhamālyavilepanacūrṇavarṣair divyai ratnavarṣairdivyaiś ca vastravarṣairbhagavantam abhyavākirannabhiprākiran / (14.2) Par.?
divyaiśchatrairdivyairdhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhirbahuvidhābhiś ca divyābhiḥ pūjābhirbhagavantaṃ satkurvanti sma gurukurvanti sma mānayanti sma pūjayanti sma arcayanti sma apacāyanti sma divyāni ca vādyānyabhipravādayāmāsuḥ / (14.3) Par.?
evaṃ ca vācamabhāṣanta mahāpariṇāmo batāyaṃ bhagavan bodhisattvasya mahāsattvasya yo 'yaṃ dharmadhātupariṇāmaḥ yatra hi nāma tatteṣām aupalambhikānāṃ bodhisattvānāṃ mahāsattvānāṃ dānamayaṃ puṇyābhisaṃskāraskandhamabhibhavati yathāpi nāma prajñāpāramitopāyakauśalyaparigṛhītatvād asya mahāpariṇāmasya / (14.4) Par.?
evamanyebhyo 'pi devanikāyebhyo devaputrā āgatya bhagavantaṃ parameṇa satkāreṇa parameṇa gurukāreṇa paramayā mānanayā paramayā pūjanayā paramayā arcanayā paramayā apacāyanayā satkṛtya gurukṛtya mānayitvā pūjayitvā arcayitvā apacāyya evameva śabdamudīrayanti sma ghoṣamanuśrāvayanti sma / (14.5) Par.?
evaṃ peyālena kartavyam / (14.6) Par.?
yāmāstuṣitā nirmāṇaratayaḥ paranirmitavaśavartino brahmakāyikā brahmapurohitā brahmapārṣadyā mahābrahmāṇaḥ parīttābhā apramāṇābhā ābhāsvarāḥ parīttaśubhā apramāṇaśubhāḥ śubhakṛtsnā anabhrakāḥ puṇyaprasavā bṛhatphalā asaṃjñisattvā abṛhā atapāḥ sudṛśāḥ sudarśanā akaniṣṭhāś ca devāḥ te 'pyevamevāñjaliṃ kṛtvā bhagavantaṃ namasyanta etadavocan āścaryaṃ bhagavan yāvadayaṃ bodhisattvānāṃ mahāsattvānāṃ prajñāpāramitopāyakauśalyaparigṛhītānāṃ kuśalamūlapariṇāmaḥ yasteṣāmupalambhasaṃjñināṃ bodhisattvānāṃ tāvaccirarātrasaṃcitamam api tathā mahāvistarasamudānītam api puṇyaskandhamabhibhavati // (14.7) Par.?
atha khalu bhagavāṃstān śuddhāvāsakāyikān devaputrānādīn kṛtvā sarvāṃstān devaputrānāmantrayate sma tiṣṭhatu khalu punardevaputrā gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāmanuttarāṃ samyaksaṃbodhim abhisaṃprasthitānāmanuttarāyāḥ samyaksaṃbodheḥ pratilambhāya dānaṃ dadatāṃ puṇyābhisaṃskāraḥ anena paryāyeṇa ye 'pi te devaputrā anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te 'pi sarve anuttarāyāṃ samyaksaṃbodhau praṇidhānaṃ kṛtvā bodhāya cittamutpādya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyāt evaṃ sarve 'pi yāvatte copalambhasaṃjñino dānaṃ dadyuḥ / (15.1) Par.?
etena paryāyeṇa tān sarvasattvānekaikaṃ parikalpya tāṃś ca sarvabodhisattvānekaiko bodhisattvo yāvatsarve te bodhisattvā gaṅgānadīvālukopamān kalpāṃstiṣṭhantastān sarvasattvāṃścīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvaiḥ sukhasparśavihārairupatiṣṭheyuḥ tacca dānamupalambhasaṃjñino dadyuḥ / (15.2) Par.?
yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca bodhisattvapratyekabuddhaśrāvakayānikānāṃ pudgalānāṃ yaiś ca tatra anyair api sattvaiḥ kuśalamūlānyavaropitānyavaropayiṣyante 'varopyante ca tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamagrayā anumodanayā anumodate / (15.3) Par.?
śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā uttarottarayā asamayā asamasamayā apratisamayā acintyayā anumodanayā anumodate / (15.4) Par.?
anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati anuttarāyāḥ samyaksaṃbodherāhārakaṃ bhavatviti / (15.5) Par.?
asyānumodanāpariṇāmanāsahagatasya puṇyakriyāvastunaḥ so 'pi paurvaka aupalambhikānāṃ bodhisattvānāṃ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate / (15.6) Par.?
tatkasya hetoḥ tathā hi te bodhisattvāḥ sarve 'pyupalambhasaṃjñino dānaṃ dadati // (15.7) Par.?
atha khalvāyuṣmān subhūtirbhagavantametadavocat yadbhagavānevamāha atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ bodhisattvapratyekabuddhaśrāvakasaṃghānāṃ sarvasattvānāṃ ca atītānāgatapratyutpannaṃ yannāma kuśalamūlaṃ tatsarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā / (16.1) Par.?
śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā uttarottarayā asamayā asamasamayā apratisamayā acintyayā anumodate iti / (16.2) Par.?
tatra kiyatā bhagavan agrānumodanā bhavati evamukte bhagavānāyuṣmantaṃ subhūtimetadavocat yadi subhūte bodhisattvayānikaḥ pudgalo 'tītānāgatapratyutpannān gṛhṇīte na manyate nopalabhate na kalpayati na vikalpayati na paśyati na samanupaśyati evaṃ cainān dharmānupaparīkṣate kalpanāviṭhapitāḥ sarvadharmāḥ ajātā anirjātā anāgatikā agatikāḥ / (16.3) Par.?
nātra kaściddharma utpanno nāpi kaściddharma utpatsyate nāpi kaściddharma utpadyate nāpi kaściddharmo niruddho nāpi kaściddharmo nirutsyate nāpi kaściddharmo nirudhyate / (16.4) Par.?
ityevametān dharmānupaparīkṣya yathaiṣāṃ dharmāṇāṃ dharmatā tathānumodate / (16.5) Par.?
anumodya tathaiva pariṇāmayatyanuttarāyāṃ samyaksaṃbodhau / (16.6) Par.?
iyatā subhūte bodhisattvasya mahāsattvasya agrā anumodanā bhavati / (16.7) Par.?
asya subhūte kuśalamūlapariṇāmasya teṣāṃ paurvakāṇāṃ bodhisattvānām upalambhasaṃjñinām upalambhadṛṣṭikāṇāṃ taddānamayaṃ puṇyakriyāvastu śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate // (16.8) Par.?
punaraparaṃ subhūte bodhisattvayānikena pudgalena atītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ dānamanumoditukāmena śīlamanumoditukāmena kṣāntimanumoditukāmena vīryamanumoditukāmena dhyānamanumoditukāmena prajñāmanumoditakāmena evamanumoditavyam yathā vimuktistathā dānam yathā vimuktistathā śīlaṃ yathā vimuktistathā kṣāntiḥ yathā vimuktistathā vīryam yathā vimuktistathā dhyānam yathā vimuktistathā prajñā yathā vimuktistathā vimuktijñānadarśanam yathā vimuktistathā anumodanā yathā vimuktistathā anumodanāsahagataṃ puṇyakriyāvastu yathā vimuktistathā pariṇāmanā yathā vimuktistathā buddhā bhagavantaḥ pratyekabuddhāśca yathā vimuktistathā teṣāṃ śrāvakā ye parinirvṛtāḥ yathā vimuktistathā te dharmā ye 'tītā niruddhāḥ yathā vimuktistathā te dharmā ye 'nāgatā anutpannāḥ yathā vimuktistathā te dharmā ye etarhi pratyutpannā vartamānāḥ yathā vimuktistathā te 'tītā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te 'nāgatā buddhā bhagavantasteṣāṃ ca śrāvakāḥ yathā vimuktistathā te pratyutpannā buddhā bhagavantasteṣāṃ ca śrāvakāḥ ye etarhyaprameyeṣvasaṃkhyeyeṣu lokadhātuṣu tiṣṭhanti dhriyante yāpayanti yathā vimuktistathātītānāgatapratyutpannā buddhā bhagavantaḥ / (17.1) Par.?
evameteṣāṃ dharmāṇām abaddhānām amuktānām asaktānāṃ yā dharmatā tāmanuttarayā anumodanayā anumode / (17.2) Par.?
anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayāmi apariṇāmanāyogena asaṃkrāntito 'viṃnāśata iti / (17.3) Par.?
iyatā subhūte bodhisattvasya mahāsattvasya agrā anumodanā bhavati / (17.4) Par.?
tiṣṭhantu khalu punaḥ subhūte te 'pi ye 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvānāṃ bodhāya cittamutpādya sarve 'pyekaiko bodhisattvaḥ ekaikasmai bodhisattvāya gaṅgānadīvālukopamān kalpāṃstiṣṭhan dānaṃ dadyādupalambhasaṃjñī cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ sarvasukhopadhānaiḥ sarvasukhasparśavihārair upatiṣṭhan anena paryāyeṇa sarve 'pi te sarvebhya upatiṣṭhantaḥ upalambhasaṃjñino dānaṃ dadyuḥ / (17.5) Par.?
ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve 'nuttarāṃ samyaksaṃbodhim abhisaṃpratiṣṭheran / (17.6) Par.?
anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritamupalambhasaṃjñinaḥ śīlaṃ samādāya varteran / (17.7) Par.?
anena paryāyeṇa sarve 'pi te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritamupalambhasaṃjñī śīlaṃ samādāya varteta / (17.8) Par.?
etena paryāyeṇa sarve 'pi te bodhisattvā upalambhasaṃjñinaḥ śīlaṃ samādāya varteran / (17.9) Par.?
yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate 'grayā anumodanayā / (17.10) Par.?
śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā uttarottarayā asamayā asamasamayā apratisamayā acintyayā anumodanayā anumodate / (17.11) Par.?
anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati / (17.12) Par.?
asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ śīlamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate / (17.13) Par.?
tatkasya hetoḥ tathā hi te bodhisattvā upalambhasaṃjñinaḥ śīlaṃ samādāya vartanta iti / (17.14) Par.?
tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpān kāyasucaritaṃ vāksucaritaṃ manaḥsucaritaṃ śīlaṃ samādāya vartamānā upalambhasaṃjñinaḥ ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve anuttarāṃ samyaksaṃbodhim abhisaṃpratiṣṭheran / (17.15) Par.?
anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhanto 'nyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairekaiko bodhisattva ākruṣṭo 'bhihataḥ paribhāṣitaḥ samāna eva sarve 'pi te upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran yāvatsarve te bodhisattvāḥ kṣāntiṃ samādāya vartamānāḥ etena paryāyeṇa sarve te bodhisattvā ekaiko bodhisattvo gaṅgānadīvālukopamān kalpāṃstiṣṭhan gaṅgānadīvālukopamān kalpānanyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭo 'bhihataḥ paribhāṣitaḥ samānaḥ upalambhasaṃjñī kṣāntiṃ samādāya varteta / (17.16) Par.?
evaṃ sarve 'pi te sarvairākruṣṭā abhihatāḥ paribhāṣitāḥ samānā upalambhasaṃjñinaḥ kṣāntiṃ samādāya varteran / (17.17) Par.?
yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlaskandhaṃ samādhiskandhaṃ prajñāskandhaṃ vimuktiskandhaṃ vimuktijñānadarśanaskandhaṃ teṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannaṃ kuśalamūlaṃ sarvamekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā / (17.18) Par.?
śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttamayā uttarottarayā asamayā asamasamayā apratisamayā acintyayā anumodanayā anumodate / (17.19) Par.?
anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati / (17.20) Par.?
asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvakāṇāmaupalambhikānāṃ bodhisattvānāṃ kṣāntisahagataḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate / (17.21) Par.?
tatkasya hetoḥ tathā hi te bodhisattvā upalambhasaṃjñinaḥ kṣāntiṃ samādāya vartante / (17.22) Par.?
tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ anuttarāṃ samyaksaṃbodhimabhisaṃprasthitāḥ / (17.23) Par.?
anuttarāṃ samyaksaṃbodhim abhisaṃprasthāya anyeṣvanyeṣu gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvairākruṣṭā abhihatāḥ paribhāṣitāḥ samānāḥ upalambhasaṃjñino gaṅgānadīvālukopamān kalpān kṣāntiṃ samādāya vartamānāḥ / (17.24) Par.?
ye subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve 'nuttarāyāṃ samyaksaṃbodhau samprasthitā bhaveyuḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhantaścaṃkramābhirūḍhā gaṅgānadīvālukopamān kalpān aviṣīdanto 'nabhībhūtāḥ styānamiddhenopalambhasaṃjñino vīryaṃ samādāya varteran / (17.25) Par.?
yaś ca bodhisattvo mahāsattvaḥ prajñāpāramitopāyakauśalyaparigṛhīto 'tītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannānāṃ kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā / (17.26) Par.?
śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā uttarottarayā asamayā asamasamayā apratisamayā acintyayā anumodanayā anumodate / (17.27) Par.?
anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati / (17.28) Par.?
asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ vīryamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate / (17.29) Par.?
tatkasya hetoḥ tathā hi te bodhisattvāḥ sarve 'pyupalambhasaṃjñino vīryaṃ samādāya vartante / (17.30) Par.?
tiṣṭhantu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ anuttarāyāṃ samyaksaṃbodhau samprasthāya gaṅgānadīvālukopamān kalpāṃstiṣṭhantaścaṃkramābhirūḍhā gaṅgānadīvālukopamān kalpān aviṣīdanto 'nabhibhūtāḥ styānamiddhenopalambhasaṃjñino vīryaṃ samādāya vartamānāḥ / (17.31) Par.?
ye 'pi te subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve 'nuttarāyāṃ samyaksaṃbodhau samprasthitā bhaveyuḥ / (17.32) Par.?
te sarve 'nuttarāyāṃ samyaksaṃbodhau samprasthāya gaṅgānadīvālukopamān kalpānupalambhasaṃjñinaścatvāri dhyānāni samāpadyeran / (17.33) Par.?
yaś ca bodhisattvo mahāsattvo 'nayā prajñāpāramitayā upāyakauśalyena ca parigṛhīto 'tītānāgatapratyutpannānāṃ sarveṣāṃ buddhānāṃ bhagavatāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca pratyekabuddhānāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhāṃsteṣāṃ ca śrāvakāṇāṃ śīlasamādhiprajñāvimuktivimuktijñānadarśanaskandhān sarvasattvānāṃ ca atītānāgatapratyutpannān kuśalamūlābhisaṃskārān sarvānekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodate agrayā anumodanayā / (17.34) Par.?
śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā uttarottarayā asamayā asamasamayā apratisamayā acintyayā anumodanayā anumodate / (17.35) Par.?
anumodya anumodanāsahagataṃ puṇyakriyāvastu anuttarāyāṃ samyaksaṃbodhau pariṇāmayati / (17.36) Par.?
asya subhūte anumodanāsahagatasya puṇyakriyāvastuno 'sau paurvaka aupalambhikānāṃ bodhisattvānāṃ caturdhyānamayaḥ puṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīm api śatasahasratamīm api koṭītamīm api koṭīśatatamīm api koṭīsahasratamīm api koṭīśatasahasratamīm api koṭīniyutaśatasahasratamīm api kalāṃ nopaiti saṃkhyām api kalām api gaṇanām api upamām api aupamyam api upanisām api upaniṣadam api na kṣamate / (17.37) Par.?
tatkasya hetoḥ tathā hi te bodhisattvā upalambhasaṃjñino dhyānāni samāpadyante iti // (17.38) Par.?
Duration=0.67724514007568 secs.