Occurrences

Ṛgveda
Mahābhārata
Rāmāyaṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa

Ṛgveda
ṚV, 4, 36, 2.1 rathaṃ ye cakruḥ suvṛtaṃ sucetaso 'vihvarantam manasas pari dhyayā /
Mahābhārata
MBh, 1, 1, 161.2 saṃjñāṃ nopalabhe sūta mano vihvalatīva me //
MBh, 1, 68, 13.102 veśmadvāraṃ samāsādya vihvalantī nṛpātmajā /
MBh, 3, 31, 38.2 anāryān sukhinaś caiva vihvalāmīva cintayā //
MBh, 6, 58, 50.2 vihvalanto gatā bhūmiṃ śailā iva dharātale //
MBh, 7, 14, 30.1 tato vihvalamānaṃ taṃ niḥśvasantaṃ punaḥ punaḥ /
MBh, 7, 36, 28.1 sa tenātiprahāreṇa vyathito vihvalann iva /
MBh, 7, 66, 23.1 sa vihvalitasarvāṅgaḥ kṣitikampe yathācalaḥ /
MBh, 8, 11, 41.1 tathaiva pāṇḍavaṃ rājan vihvalantaṃ muhur muhuḥ /
MBh, 8, 38, 27.1 sa vihvalitasarvāṅgaḥ pracacāla rathottame /
MBh, 8, 68, 15.2 tair vihvaladbhiś ca gatāsubhiś ca pradhvastayantrāyudhavarmayodhaiḥ //
MBh, 11, 13, 12.3 putraśokena tu balānmano vihvalatīva me //
MBh, 12, 202, 27.3 ko 'sau hi kasya vā nādo yena vihvalitaṃ jagat //
Rāmāyaṇa
Rām, Ay, 11, 4.2 pratyuvāca tataḥ kruddho muhūrtaṃ vihvalann iva //
Rām, Ār, 59, 26.1 sa vihvalitasarvāṅgo gatabuddhir vicetanaḥ /
Rām, Ki, 59, 5.1 labdhasaṃjñastu ṣaḍrātrād vivaśo vihvalann iva /
Rām, Yu, 42, 19.2 paṭṭasair āhatāḥ kecid vihvalanto gatāsavaḥ //
Rām, Yu, 42, 35.1 sa vihvalitasarvāṅgo giriśṛṅgeṇa tāḍitaḥ /
Rām, Yu, 47, 130.1 taṃ vihvalantaṃ prasamīkṣya rāmaḥ samādade dīptam athārdhacandram /
Rām, Yu, 58, 15.1 sa vihvalitasarvāṅgo vātoddhata iva drumaḥ /
Suśrutasaṃhitā
Su, Utt., 7, 7.2 dṛṣṭirbhṛśaṃ vihvalati dvitīyaṃ paṭalaṃ gate //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 30.2 harṣavihvalitātmānaḥ siṣicurnetrajairjalaiḥ //
BhāgPur, 4, 7, 12.1 kṛcchrāt saṃstabhya ca manaḥ premavihvalitaḥ sudhīḥ /
BhāgPur, 11, 1, 18.2 iti vihvalitā gehān ādāya musalaṃ yayuḥ //