Occurrences

Vārāhaśrautasūtra
Avadānaśataka
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Rasaratnasamuccaya
Rasaratnākara
Rasārṇava
Sarvāṅgasundarā
Rasasaṃketakalikā

Vārāhaśrautasūtra
VārŚS, 3, 4, 1, 48.1 catasra ādhvarikīḥ saptāhaṃ juhoti kāya svāheti cārdhānuvākasya miśramiśrān anvahaṃ pūrṇāhutivarjam //
Avadānaśataka
AvŚat, 10, 5.4 sa kathayati ākāṅkṣāmi varam saptāhaṃ me yathābhirucitaṃ rājyam anuprayacchateti /
AvŚat, 10, 5.5 tato rājñā sarvavijite ghaṇṭāvaghoṣaṇaṃ kāritam dattaṃ me śreṣṭhine saptāham ekaṃ rājyam iti /
AvŚat, 10, 5.6 yāvat tena śreṣṭhinā buddhapramukho bhikṣusaṃghaḥ saptāhaṃ bhaktenopanimantritaḥ rājā ca prasenajit saparivāraḥ /
AvŚat, 10, 5.7 yāvantaś ca kāśikośaleṣu janakāyāḥ prativasanti teṣāṃ dūtasaṃpreṣaṇaṃ kṛtam saptāhaṃ yūyaṃ sakalā yatheṣṭacāriṇaḥ sukhasparśaṃ viharata /
AvŚat, 10, 5.10 tena saptāhaṃ bhagavān saśrāvakasaṃgho mahatā satkāreṇa satkṛtaḥ bahūni ca prāṇiśatasahasrāṇi kuśale niyojitāni /
Carakasaṃhitā
Ca, Śār., 8, 9.1 sā ced evamāśāsīta bṛhantam avadātaṃ haryakṣam ojasvinaṃ śuciṃ sattvasampannaṃ putramiccheyamiti śuddhasnānāt prabhṛtyasyai manthamavadātayavānāṃ madhusarpirbhyāṃ saṃmṛjya śvetāyā goḥ sarūpavatsāyāḥ payasāloḍya rājate kāṃsye vā pātre kāle kāle saptāhaṃ satataṃ prayacchet pānāya /
Ca, Cik., 1, 27.2 saptāhaṃ vā purāṇasya yāvacchuddhestu varcasaḥ //
Ca, Cik., 1, 3, 51.2 koṣṇe saptāhametena vidhinā tasya bhāvanā //
Mahābhārata
MBh, 3, 193, 22.2 ādityapatham āvṛtya saptāhaṃ bhūmikampanam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 16.2 ekāhāntaram anyatra saptāhaṃ ca tad ācaret //
AHS, Sū., 22, 31.2 muktasnehasya paramaṃ saptāhaṃ tasya sevanam //
AHS, Kalpasiddhisthāna, 1, 46.1 saptāhaṃ vārkadugdhāktaṃ taccūrṇaṃ pāyayet pṛthak /
AHS, Kalpasiddhisthāna, 2, 48.1 saptāhaṃ snukpayaḥpītān rasenājyena vā pibet /
AHS, Utt., 39, 13.1 trirātraṃ pañcarātraṃ vā saptāhaṃ vā ghṛtānvitam /
AHS, Utt., 39, 139.1 ekatrisaptasaptāhaṃ karṣam ardhapalaṃ palam /
Suśrutasaṃhitā
Su, Sū., 44, 50.2 saptāhaṃ sarpiṣā cūrṇaṃ yojyametadvirecanam //
Su, Sū., 44, 74.1 saptāhamātape śuṣkaṃ tato majjānamuddharet /
Su, Sū., 44, 85.1 mūtreṇāplāvya saptāhaṃ snuhīkṣīre tataḥ param /
Su, Cik., 2, 86.1 sadyovraṇānāṃ saptāhaṃ paścāt pūrvoktamācaret /
Su, Cik., 3, 46.2 dattvā tato nibadhnīyāt saptāhaṃ ca pibedghṛtam //
Rasaratnasamuccaya
RRS, 6, 35.2 tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam /
RRS, 12, 108.1 bhāvyaṃ jambīrajairdrāvaiḥ saptāhaṃ tat prayatnataḥ /
RRS, 13, 37.2 madhūkasāraṃ saṃcūrṇya saptāhaṃ cārdrakadravaiḥ //
Rasaratnākara
RRĀ, Ras.kh., 2, 100.2 saptāhaṃ bhṛṅgajairdrāvair nīlamuṇḍīphalatrayam //
RRĀ, Ras.kh., 3, 11.2 saptāhaṃ mardayet tulyaṃ kṛtvā golaṃ samuddharet //
RRĀ, Ras.kh., 4, 17.1 tatsarvaṃ nīlikādrāvaiḥ saptāhaṃ bhāvyamātape /
RRĀ, Ras.kh., 4, 33.2 gharme bhāvyaṃ trisaptāhaṃ tatsarvaṃ kanyakādravaiḥ //
RRĀ, Ras.kh., 5, 7.1 saptāhaṃ mardayetkhalve svakīyenāśivāmbunā /
RRĀ, Ras.kh., 5, 48.2 evaṃ kuryāttrisaptāhaṃ jāyate pūrvavatphalam //
RRĀ, Ras.kh., 5, 60.2 trisaptāhaṃ prayatnena dravo deyaḥ punaḥ punaḥ //
RRĀ, Ras.kh., 5, 62.2 vajrīkṣīreṇa saptāhaṃ bhāvayedabhayāphalam /
RRĀ, Ras.kh., 5, 63.2 saptāhaṃ vajradugdhena suśvetān bhāvayettilān //
RRĀ, Ras.kh., 6, 38.1 śuddhagandhaṃ trisaptāhaṃ taddravairmardayetpṛthak /
RRĀ, Ras.kh., 7, 2.1 nāgavallīdaladrāvaiḥ saptāhaṃ śuddhapāradam /
RRĀ, Ras.kh., 7, 43.1 kṣipetpūrvajalaukāṃ ca trisaptāhaṃ vimardayet /
RRĀ, Ras.kh., 7, 49.1 trisaptāhaṃ taptakhalve karpūrādyaiśca pūrvavat /
RRĀ, Ras.kh., 8, 70.1 evaṃ kuryāttrisaptāhaṃ vajrakāyo bhavennaraḥ /
RRĀ, Ras.kh., 8, 175.2 yatheṣṭāni tu saptāhaṃ vajrakāyo bhavennaraḥ //
Rasārṇava
RArṇ, 18, 47.2 trisaptāhaṃ varārohe kāmāndho jāyate naraḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 13.2, 1.0 anantaraṃ śuddhadehāya kṛtapeyādikakramāya ca trirātraṃ pañcarātraṃ vā saptāhaṃ vā sarpiryutaṃ yāvakaṃ dadyāt //
Rasasaṃketakalikā
RSK, 4, 47.2 gojalasthāṃ trisaptāhaṃ lohaṃ pathyāpaladvayam //