Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1144
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vīryaṃ sthiraṃ yonimukheṣu yeṣāṃ sthūlaṃ dṛḍhaṃ dīrghatamaṃ ca liṅgam / (1.1) Par.?
teṣāṃ pragalbhāḥ pramadāśca sarvā bhavanti tṛptāḥ surataprasaṅge // (1.2) Par.?
nāgavallīdaladrāvaiḥ saptāhaṃ śuddhapāradam / (2.1) Par.?
mardayettaptakhalve tu kṣālayetkāñjikaistataḥ // (2.2) Par.?
tatkṣiped viṣakandasya garbhe niṣkacatuṣṭayam / (3.1) Par.?
viṣeṇa tanmukhaṃ ruddhvā sthūlavārāhamāṃsake // (3.2) Par.?
piṇḍaṃ garbhe nirudhyātha mukhaṃ sūtreṇa sīvayet / (4.1) Par.?
saṃdhyākāle baliṃ dattvā kukkuṭaṃ madirāyutam // (4.2) Par.?
tataś cullyāṃ lohapātre taile dhattūrasambhave / (5.1) Par.?
taṃ viṃśatipale pacyātsapiṇḍaṃ mandavahninā // (5.2) Par.?
saṃdhyāmārabhya yatnena yāvatsūryodayaṃ tathā / (6.1) Par.?
haṭhājjāgaraṇaṃ kuryādanyathā tanna sidhyati // (6.2) Par.?
prātaruddhṛtya guṭikāṃ kṣīrabhāṇḍe vinikṣipet / (7.1) Par.?
tatkṣīraṃ śuṣyati kṣipram etatpratyayamadbhutam // (7.2) Par.?
dṛṣṭvā tāṃ dhārayedvaktre vīryastambhakarīṃ ratau / (8.1) Par.?
kṣīraṃ pītvā ramedrāmāḥ kāmākulakalānvitāḥ // (8.2) Par.?
mukhāddhastaṃ yadā prāptā tadā vīryaṃ patatyalam / (9.1) Par.?
brahmāṇḍaguṭikā nāma śoṣayantī mahodadhim // (9.2) Par.?
dagdhamaṅkollamūlaṃ tu karpūraṃ kuṅkumaṃ tathā / (10.1) Par.?
rocanā sahadevī ca samaṃ sarvaṃ prapeṣayet // (10.2) Par.?
viṣamuṣṭikatailena liptaliṅgo hy anena vai / (11.1) Par.?
naro nārīsahasraikaṃ gacchanvīryaṃ na muñcati // (11.2) Par.?
śvetārkatūlajāṃ vartiṃ kṛtvā sūkaramedasā / (12.1) Par.?
yāvajjvalati dīpo'yaṃ tāvadvīryaṃ sthiraṃ nṛṇām // (12.2) Par.?
indravāruṇikāmūlaṃ puṣye nagnaḥ samuddharet / (13.1) Par.?
tryūṣaṇaiśca gavāṃ kṣīraiḥ piṣṭvā kuryādvaṭīṃ dṛḍhām // (13.2) Par.?
chāyāśuṣkā sthitā vaktre vīryastambhakarī nṛṇām / (14.1) Par.?
varamaṅkolatailena nābhilepo'pi vīryadhṛk // (14.2) Par.?
raktāpāmārgāmūlaṃ tu somavāre'bhimantrayet / (15.1) Par.?
bhaume prāptaḥ samuddhṛtya bandhet kaṭyāṃ ca vīryadhṛk // (15.2) Par.?
caṭakānaṅkulītailaiḥ pādādhaḥ saṃpralepayet / (16.1) Par.?
na muñcati naro vīryaṃ śayyāṃ pādena na spṛśet // (16.2) Par.?
ḍuṇḍubho nāma yaḥ sarpaḥ kṛṣṇavarṇastamāharet / (17.1) Par.?
tasyāsthi dhārayetkaṭyāṃ naro vīryaṃ na muñcati // (17.2) Par.?
tanmukte muñcate vīryaṃ siddhayoga udāhṛtaḥ / (18.1) Par.?
sahadevīyamūlaṃ tu tatsamaṃ padmakesaram // (18.2) Par.?
piṣṭvā madhvājyasaṃyukto lepo nābhau tu vīryadhṛk / (19.1) Par.?
śvetasya kokilākṣasya bījaṃ mūlaṃ samāharet // (19.2) Par.?
piṣṭaṃ taṇḍulasambhūtaṃ badarīṇāṃ phalaṃ samam / (20.1) Par.?
jalaiḥ piṣṭvā vaṭī dhāryā vīryastambhakarī mukhe // (20.2) Par.?
nāgavallīpayaḥpiṣṭaṃ lajjāmūlaṃ pralepayet / (21.1) Par.?
tannābhau vīryadhṛk puṃsāṃ mūlaṃ vā tulasībhavam // (21.2) Par.?
mūlena śvetaguñjāyā vartiṃ kṛtvā pradīpayet / (22.1) Par.?
dīpaṃ sūkaratailena vīryastambhakaraṃ nṛṇām // (22.2) Par.?
bījamīśvaraliṅgyās tu sūtaṃ vṛścikakaṇṭakam / (23.1) Par.?
sarvaṃ pūgaphalasyāntaḥ kṣiptvā veṣṭyaṃ trilohakaiḥ // (23.2) Par.?
jihvopari sthite tasminnaro vīryaṃ na muñcati / (24.1) Par.?
śleṣmātasya kuraṇṭasya bījaṃ phañjyāḥ samāharet // (24.2) Par.?
ajākṣīreṇa taṃ piṣṭvā karṣaṃ bhuktvā tu vīryadhṛk / (25.1) Par.?
sūraṇaṃ tulasīmūlaṃ tāmbūlaiḥ saha bhakṣayet // (25.2) Par.?
na muñcati naro vīryaṃ karṣaikena pṛthakpṛthak / (26.1) Par.?
nakhāsthīni samādāya mārjārasya sitasya vai // (26.2) Par.?
śvetāparājitāmūlaṃ nīlīmūlaṃ śmaśānajam / (27.1) Par.?
sarvaṃ baddhvā kaṭau vīryaṃ cirakālaṃ na muñcati // (27.2) Par.?
bhūlatā sikthakaṃ tulyaṃ limpettailaiḥ kusumbhajaiḥ / (28.1) Par.?
pādau vīryadharo bhūyātpadbhyāṃ śayyāṃ na saṃspṛśet // (28.2) Par.?
navanītena vā lepyaṃ caṭakāṇḍaṃ ca pūrvavat / (29.1) Par.?
indravāruṇīmūlaṃ unmattājasya mūtrataḥ // (29.2) Par.?
bhāvayettena lepena naro vīryaṃ na muñcati / (30.1) Par.?
dāḍimasya tvacaścūrṇaṃ phalaṃ bhallātakākṣayoḥ // (30.2) Par.?
piṣṭvā tatkaṭutailena lepaḥ syātpūrvavatphalam / (31.1) Par.?
karpūraṃ ṭaṅkaṇaṃ sūtaṃ munipuṣparasaṃ madhu // (31.2) Par.?
mardayitvā limpettena liṅgaṃ yāvatsamantataḥ / (32.1) Par.?
jalaiḥ prakṣālayelliṅgaṃ bhajedrāmāṃ yathocitām // (32.2) Par.?
vīryaṃ stambhayate puṃsāṃ yāmamātraṃ na saṃśayaḥ / (33.1) Par.?
kṛṣṇadhattūratailena pāradaṃ gharṣayeddinam // (33.2) Par.?
trilohairveṣṭitaṃ baddhaṃ tatkaṭyāṃ vīryadhārakam / (34.1) Par.?
svarṇaṃ vyomasattvaṃ tāraṃ tāmraṃ ca rocanam // (34.2) Par.?
bījaṃ vai śarapuṅkhāyāḥ kṛṣṇadhattūrabījakam / (35.1) Par.?
sarvaṃ mardyaṃ vaṭakṣīraiḥ kuberākṣasya bījake // (35.2) Par.?
tatkṣiptvā dhārayedvaktre vīryastambhakaraṃ ciram / (36.1) Par.?
kṛkalāsasya pucchāgraṃ mudrikākāratāṃ kṛtam // (36.2) Par.?
ūrṇanābhasya jālena veṣṭayitvātha dhārayet / (37.1) Par.?
vāmahaste kaniṣṭhāyāṃ naro vīryaṃ na muñcati // (37.2) Par.?
sthalamīnaṃ samādāya śuṣkaṃ cūrṇena lepayet / (38.1) Par.?
ulliptaṃ rakṣayetkiṃcidvaktre dhāryaśca vīryadhṛk // (38.2) Par.?
paścimasamudrasya taṭe amaracaṇḍeśvaro nāma devatāyatanaṃ tasyāgre vālukāmadhye sthalamīnāstiṣṭhanti te ca vālukāmīnāḥ kathyante / (39.1) Par.?
śuddhasūte vinikṣipya svarṇaṃ vā nāgameva vā / (39.2) Par.?
aṣṭamāṃśena tatsarvaṃ mardayettaptakhalvake // (39.3) Par.?
śālmalyāścaiva pañcāṅgarasaṃ tatra vinikṣipet / (40.1) Par.?
śleṣmāntasya phalaṃ pakvaṃ kokilākṣasya bījakam // (40.2) Par.?
tilapiṇyākacūrṇaṃ tu dattvā tāvadvimardayet / (41.1) Par.?
jalaukā jāyate yāvattataḥ karpūraṭaṅkaṇam // (41.2) Par.?
kapikacchukaromāṇi vākucītailakaṃ paṭu / (42.1) Par.?
māgadhīṃ ca jalaiḥ piṣṭvā tatsarvaṃ taptakhalvake // (42.2) Par.?
kṣipetpūrvajalaukāṃ ca trisaptāhaṃ vimardayet / (43.1) Par.?
sā yojyā kāmakāle tu nārīṇāṃ yonigahvare // (43.2) Par.?
madadarpaharā tāsāṃ madavihvalakārakā / (44.1) Par.?
bālye ṣaḍaṅgulā yojyā yauvane sā navāṅgulā // (44.2) Par.?
dvādaśāṅgulikā yojyā pragalbhānāṃ jalaukikā / (45.1) Par.?
yo vā tāṃ dhārayenmūrdhni vīryaṃ tasya sthiraṃ bhavet // (45.2) Par.?
pāradādaṣṭamāṃśena suvarṇaṃ nāgameva vā / (46.1) Par.?
yojayettaptakhalve tu śālmalītvaṅnijadravaiḥ // (46.2) Par.?
munipattrarasairnīlīmūladrāvaiśca mardayet / (47.1) Par.?
śleṣmātakaphalaṃ pakvaṃ kokilākṣasya bījakam // (47.2) Par.?
majjā supakvā bilvasya kṣipettatraiva mardayet / (48.1) Par.?
jalaukā jāyate yāvattatastasmātsamuddharet // (48.2) Par.?
trisaptāhaṃ taptakhalve karpūrādyaiśca pūrvavat / (49.1) Par.?
mardayecca phalaṃ tadvajjāyate nātra saṃśayaḥ // (49.2) Par.?
rasādaṣṭamabhāgaṃ tu suvarṇaṃ nāgameva vā / (50.1) Par.?
yojyaṃ ca triphalā bhṛṅgī śuṇṭhī chāgapayo ghṛtam // (50.2) Par.?
kṣaudraṃ gomūtrakaṃ caiva sarvaṃ saptadināvadhi / (51.1) Par.?
mardayettadavacchinnaṃ jalaukā yāvatā bhavet // (51.2) Par.?
karpūrādyaiḥ punarmardyaṃ taptakhalve tu pūrvavat / (52.1) Par.?
pūrvavajjāyate siddhistadvadyoge na saṃśayaḥ // (52.2) Par.?
tridinaṃ mardayetkhalve sūtaṃ niṣkacatuṣṭayam / (53.1) Par.?
triphalāyāstu niryāsaṃ stokaṃ stokaṃ vinikṣipet // (53.2) Par.?
payaścaiva mahāśṛṅgyā dātavyaṃ mardanakṣamam / (54.1) Par.?
jalaukā mardanākhyeyaṃ jāyate sukhadā nṛṇām // (54.2) Par.?
rāmāṇāṃ madamattānāṃ drāvikāgnau ghṛtaṃ yathā / (55.1) Par.?
pūrvavatkramayogena vīryastambhakarī bhavet // (55.2) Par.?
pāradaṃ maricaṃ kuṣṭhaṃ tagaraṃ kaṇṭakārikā / (56.1) Par.?
aśvagandhātilakṣaudrasaindhavaśvetasarṣapāḥ // (56.2) Par.?
apāmārgo yavā māṣāḥ pippalī ca samaṃ jalaiḥ / (57.1) Par.?
piṣṭvā vimardayettena liṅgaṃ māsamaharniśam // (57.2) Par.?
vardhate hastamātraṃ tatsthaulyena musalopamam / (58.1) Par.?
varāhavasayā kṣaudrairliṅgaṃ māsaṃ vilepayet // (58.2) Par.?
atidīrghaṃ dṛḍhaṃ sthūlaṃ jāyate nātra saṃśayaḥ / (59.1) Par.?
aśvagandhā vacā kuṣṭhaṃ bṛhatī ca śatāvarī // (59.2) Par.?
pācayettilatailena mardayettena pūrvavat / (60.1) Par.?
liṅgaṃ sthūlaṃ dṛḍhaṃ dīrghaṃ māsamātrātprajāyate // (60.2) Par.?
jambūsūkarajaṃ tailaṃ mahārāṣṭrī ca ṭaṅkaṇam / (61.1) Par.?
madhunā saha lepo'yaṃ māsālliṅgasya vṛddhikṛt // (61.2) Par.?
miśritaṃ musalīcūrṇaṃ māhiṣairnavanītakaiḥ / (62.1) Par.?
tadbhāṇḍaṃ dhānyarāśau ca sthitaṃ saptadinairharet // (62.2) Par.?
tena pralepayelliṅgaṃ vardhate māsamātrataḥ / (63.1) Par.?
pippalī maricaṃ kṣīraṃ sitā tulyaṃ vimardayet // (63.2) Par.?
māsaikaṃ vṛddhikṛlliṅge nātra kāryā vicāraṇā / (64.1) Par.?
māhiṣaṃ goghṛtaṃ tulyaṃ saindhavaṃ ca samaṃ samam // (64.2) Par.?
anena lepayelliṅgaṃ sthūlaṃ syānmāsamātrataḥ / (65.1) Par.?
aśvagandhāpamārgau ca sārivākṣaphalaṃ tilāḥ // (65.2) Par.?
sarṣapendrayavaṃ tulyamajākṣīreṇa peṣayet / (66.1) Par.?
tena liṅgaṃ tu māsaikaṃ mardanādvṛddhimāpnuyāt // (66.2) Par.?
māṃsīmakṣaphalaṃ kuṣṭhamaśvagandhāṃ śatāvarīm / (67.1) Par.?
taile paktvā pralepo'yaṃ māsālliṅgasya vṛddhikṛt // (67.2) Par.?
rohītamatsyajaṃ pittaṃ jalaukā lāṅgalī samam / (68.1) Par.?
anena lepayelliṅgaṃ syānmāsānmusalopamam / (68.2) Par.?
niśā sitāśvagandhā ca pāradaṃ mardayetsamam / (68.3) Par.?
anena mardayelliṅgaṃ yonikarṇastanāṃstathā / (68.4) Par.?
vardhante māsamātreṇa nātra kāryā vicāraṇā // (68.5) Par.?
oṃ namo bhagavate uḍḍāmareśvarāya sara prasara 2 kuru ṭha ṭhaḥ / (69.1) Par.?
anena mantreṇa sarve vardhanayogāḥ saptābhimantritāḥ siddhā bhavanti / (69.2) Par.?
jāmbūmārjārayoḥ pittaṃ yavāgūmarditaṃ dihet / (69.3) Par.?
māsaikādvardhate liṅgaṃ stanau karṇau ca mardanāt // (69.4) Par.?
oṃ namo bhagavate uḍḍāmareśvarāya sara prasara prasara nikala nikala nikālaya nikālaya svāhā ṭhaḥ ṭhaḥ // (70) Par.?
gṛhagodhā śuno jihvā strījarāyuḥ samaṃ samam / (71.1) Par.?
piṣṭvā dhāryaṃ tāmrapātre saptāhāttaṃ punaḥ pacet // (71.2) Par.?
tilatailena tattailamardanādvardhate khalu / (72.1) Par.?
liṅgaṃ stanau ca karṇau ca hastau pādau na saṃśayaḥ / (72.2) Par.?
oṃ namo bhagavate uḍḍāmareśvarāya sara sara hili hili svāhā ṭhaḥ ṭhaḥ / (72.3) Par.?
atitarasukhasādhyair yogarājaiḥ prasiddhaiḥ satatasuratayogyaṃ stambhanaṃ vardhanaṃ ca / (72.4) Par.?
nipuṇarasikarāmārañjakaṃ mohakaṃ syād gaditamiha samastaṃ bhogināṃ saukhyahetuḥ // (72.5) Par.?
Duration=0.27247381210327 secs.