Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Saṅghabhedavastu
Divyāvadāna
Harivaṃśa
Matsyapurāṇa
Viṣṇusmṛti
Rasamañjarī
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Tantrāloka
Āyurvedadīpikā
Rasasaṃketakalikā
Rasārṇavakalpa

Carakasaṃhitā
Ca, Sū., 18, 18.2 saptako 'yaṃ sadaurbalyaḥ śophopadravasaṃgrahaḥ //
Ca, Cik., 1, 3, 54.1 prayogaḥ saptasaptāhās trayaś caikaśca saptakaḥ /
Mahābhārata
MBh, 13, 91, 28.2 saptakaḥ pitṛvaṃśastu pūrvadṛṣṭaḥ svayaṃbhuvā //
Manusmṛti
ManuS, 11, 256.1 abdārdham indram ity etad enasvī saptakaṃ japet /
Saṅghabhedavastu
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Divyāvadāna
Divyāv, 1, 44.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāmeti //
Divyāv, 2, 8.0 tasya trīṇi saptakāni ekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti //
Divyāv, 2, 46.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā pūrvavat yāvatpūrṇeti nāmadheyaṃ vyavasthāpitam //
Divyāv, 8, 118.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatirātriṃdivasāni tasya jātasya jātamahaṃ kṛtvā nāmadheyaṃ vyavasthāpayanti kiṃ bhavatu dārakasya nāma ayaṃ dārakaḥ priyasenasya sārthavāhasya putraḥ //
Divyāv, 13, 11.1 tasyāstrīṇi saptakānyekaviṃśatidivasān vistareṇa jātimahaṃ kṛtvā varṇasaṃsthānaviśeṣānurūpaṃ nāmadheyaṃ vyapasthāpitam //
Harivaṃśa
HV, 7, 36.1 manvantare vyatikrānte catvāraḥ saptakā gaṇāḥ /
Matsyapurāṇa
MPur, 68, 29.2 saptakaṃ pūjayedbhaktyā strīṇāmatha guruṃ punaḥ //
MPur, 126, 25.1 sthānābhimānino hyete gaṇā dvādaśa saptakāḥ /
MPur, 126, 34.1 evaṃ vasanti vai sūrye saptakāste caturdaśa /
Viṣṇusmṛti
ViSmṛ, 1, 15.1 pātālasaptakaṃ cakre lokānāṃ saptakaṃ tathā /
Rasamañjarī
RMañj, 4, 17.2 saptasarṣapamātreṇa prathamaṃ saptakaṃ bhavet //
RMañj, 4, 18.1 kramahāniṃ tathā pakṣe dvitīyaṃ saptakaṃ viṣam /
RMañj, 4, 18.2 yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt //
RMañj, 4, 19.1 vṛddhyāṃ hānyāṃ ca dātavyaṃ caturthasaptake tathā /
Rasaratnākara
RRĀ, V.kh., 3, 37.2 ruddhvā dhmātaṃ punaḥ secyamevaṃ kuryāttrisaptakam //
Rasendracintāmaṇi
RCint, 7, 31.2 saptasarṣapamātreṇa prathamaṃ saptakaṃ nayet //
RCint, 7, 32.1 kramahānyā tathā deyaṃ dvitīye saptake viṣam /
RCint, 7, 32.2 yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt //
RCint, 7, 33.1 vṛddhahānyā ca dātavyaṃ caturthe saptake tathā /
RCint, 8, 232.1 prayogaḥ saptasaptāhāstrayaścaikaśca saptakaḥ /
Rasārṇava
RArṇ, 18, 81.2 anayā kramavṛddhyā tu bhakṣayet saptasaptakam //
Tantrāloka
TĀ, 7, 8.1 saptake trisahasraṃ tu ṣaḍaśītyadhikaṃ smṛtam /
TĀ, 8, 408.2 jalatejaḥsamīranabho'haṃkṛddhīmūlasaptake pratyekam //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 3, 55.1, 4.0 prayogaḥ saptasaptāhā iti saptasaptāhavyāpakaprayoga ityarthaḥ evaṃ trayaś caikaśca saptaka ityatrāpi boddhavyam //
Rasasaṃketakalikā
RSK, 4, 48.2 kākodumbarikādroṇatvacāṃ kvāthe trisaptakam //
RSK, 4, 54.2 prathame saptake pāko jāyetātha dvitīyake //
RSK, 4, 57.1 trivelaṃ takrabhaktaṃ ca pūrve deyaṃ ca saptake /
RSK, 4, 57.2 makuṣṭhām api rūkṣāśca deyā jāte dvisaptake //
RSK, 4, 58.1 tṛtīye saptake deyā makuṣṭhāstriphalāghṛtam /
Rasārṇavakalpa
RAK, 1, 384.1 prathame saptake pūrṇe etadbhavati lakṣaṇam /