Occurrences

Arthaśāstra
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Viṣṇusmṛti
Mṛgendraṭīkā
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāya
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Arthaśāstra
ArthaŚ, 2, 15, 42.1 pañcadroṇe śālīnāṃ dvādaśāḍhakaṃ taṇḍulānāṃ kalabhabhojanam ekādaśakaṃ vyālānām daśakam aupavāhyānāṃ navakaṃ sāṃnāhyānām aṣṭakaṃ pattīnām saptakaṃ mukhyānām ṣaṭkaṃ devīkumārāṇām pañcakaṃ rājñām akhaṇḍapariśuddhānāṃ vā taṇḍulānāṃ prasthaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 10, 20.2 sādhayed auṣadhaiḥ ṣaṭkaṃ śeṣaṃ śastreṇa saptakam //
Kūrmapurāṇa
KūPur, 1, 48, 18.1 daśottaramathaikaikamaṇḍāvaraṇasaptakam /
KūPur, 2, 44, 73.1 ādisargastataḥ paścādaṇḍāvaraṇasaptakam /
Liṅgapurāṇa
LiPur, 1, 6, 3.1 visṛjya saptakaṃ cādau catvāriṃśannavaiva ca /
LiPur, 1, 50, 12.2 kṛṣṇe gandharvanilayaḥ pāṇḍure purasaptakam //
LiPur, 1, 104, 17.2 pādimeṇḍhrāya yadyaṅgadhātusaptakadhāriṇe //
Matsyapurāṇa
MPur, 97, 18.2 dvīpasaptakapatiḥ punaḥ punarvarmamūrtir amitaujasā yutaḥ //
MPur, 102, 9.2 mūrdhni kuryājjalaṃ bhūyas tricatuṣpañcasaptakam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 3.2, 1.1 mūlaprakṛtiḥ pradhānaṃ prakṛtivikṛtisaptakasya mūlabhūtatvāt /
Viṣṇusmṛti
ViSmṛ, 1, 15.1 pātālasaptakaṃ cakre lokānāṃ saptakaṃ tathā /
ViSmṛ, 11, 2.1 ṣoḍaśāṅgulaṃ tāvadantaraṃ maṇḍalasaptakaṃ kuryāt //
ViSmṛ, 13, 4.1 tasya ca yavasaptakaṃ ghṛtaplutam abhiśastāya dadyāt //
ViSmṛ, 90, 10.1 vaiśākhī viśākhāyutā cet tasyāṃ brāhmaṇasaptakaṃ kṣaudrayuktais tilaiḥ saṃtarpya dharmarājānaṃ prīṇayitvā pāpebhyaḥ pūto bhavati //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
Rasamañjarī
RMañj, 6, 96.2 ṭaṅkaṇaṃ tālakaṃ caiva mardayed dinasaptakam //
Rasaprakāśasudhākara
RPSudh, 2, 12.2 nāgārjunīmūlarasair mardayed dinasaptakam //
RPSudh, 2, 24.2 jalakūmbhīrasaiḥ paścānmardayeddinasaptakam //
RPSudh, 2, 29.2 iṅgudīpatraniryāse mardayeddinasaptakam //
RPSudh, 4, 49.1 kalkamadhye viniḥkṣipya dinasaptakameva hi /
RPSudh, 4, 93.3 hanti bhakṣaṇamātreṇa saptakaikena nānyathā //
RPSudh, 11, 2.2 raktasnuhīpayobhiśca mardayeddinasaptakam //
RPSudh, 11, 8.2 carmaraṅgyā rasenaiva mardayeddinasaptakam /
RPSudh, 11, 16.2 kumāryāḥ svarasenaiva bhāvayeddinasaptakam //
RPSudh, 12, 6.2 saptakāni ca pañcaivamāhāraṃ madhuraṃ bhajet //
Rasaratnasamuccaya
RRS, 5, 146.1 devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam /
Rasaratnākara
RRĀ, Ras.kh., 2, 54.1 tat sarvaṃ bhṛṅgajair drāvair mardayed dinasaptakam /
RRĀ, Ras.kh., 2, 72.2 lohāṃśaṃ śodhitaṃ gandhaṃ bhāvayed dinasaptakam //
RRĀ, Ras.kh., 2, 117.1 sarvaṃ pālāśatailena mardayed dinasaptakam /
RRĀ, Ras.kh., 5, 41.1 nityamevaṃ prakartavyaṃ lepanaṃ dinasaptakam /
RRĀ, Ras.kh., 5, 69.1 tataḥ kuṣmāṇḍajairdrāvairbhāvayeddinasaptakam /
RRĀ, Ras.kh., 6, 9.2 bhūkuṣmāṇḍīkaṣāyeṇa bhāvayeddinasaptakam //
RRĀ, V.kh., 6, 59.1 sarvaṃ jvālāmukhīdrāvairmardayeddinasaptakam /
RRĀ, V.kh., 10, 79.1 kośātakīdalarasairbhāvayeddinasaptakam /
RRĀ, V.kh., 13, 31.2 mitrapaṃcakasaṃyuktairmākṣikaṃ dinasaptakam //
RRĀ, V.kh., 15, 80.1 dravairebhiḥ śuddhagaṃdhaṃ bhāvayeddinasaptakam /
RRĀ, V.kh., 17, 46.1 devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam /
RRĀ, V.kh., 19, 128.2 ātape śoṣitaṃ kuryādityevaṃ dinasaptakam //
RRĀ, V.kh., 20, 60.1 ekām ekāṃ dhamanneva vaṭikāsaptakaṃ kramāt /
RRĀ, V.kh., 20, 72.2 pūrvoktapadminīyuktaṃ mardayeddinasaptakam /
Rasādhyāya
RAdhy, 1, 85.2 dhūlim aṣṭāṅguliṃ dattvā kārīṣaṃ dinasaptakam //
RAdhy, 1, 91.2 kārīṣāgniṃ pratidinaṃ jvālayed dinasaptakam //
RAdhy, 1, 423.2 kaṇīnāṃ koṣṭhake kṣepyo rahāpyāhas trisaptakam //
RAdhy, 1, 467.1 khalve prakṣipya sarvāstānmardayeddinasaptakam /
Rasārṇava
RArṇ, 14, 116.1 mārayedbhūdhare yantre puṭānāṃ saptakena tu /
RArṇ, 14, 128.2 mārayedbhūdhare yantre puṭānāṃ saptakena tu //
Rājanighaṇṭu
RājNigh, Mūl., 3.2 ālūkasaptakaṃ cātha proktāś cāraṇyakandakāḥ //
Tantrāloka
TĀ, 8, 69.2 ketumālaṃ kulādrīṇāṃ saptakena vibhūṣitam //
TĀ, 8, 85.2 upadvīpāḥ ṣaṭ kulādrisaptakena vibhūṣite //
TĀ, 8, 105.1 girisaptakaparikalpitatāvatkhaṇḍāstu pañca śākādyāḥ /
TĀ, 8, 422.2 iti saptaviṃśatipurā vidyā puruṣāditattvasaptakayuk //
TĀ, 16, 10.2 iti saptakamākhyātaṃ gurupaṅktividhau prapūjyamasmadgurubhiḥ //
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 3.1 samudrasaptakaṃ nātha kimākāraṃ pratiṣṭhati /
Ānandakanda
ĀK, 1, 9, 64.2 samāni trīṇi caitāni bhāvayecca trisaptakam //
ĀK, 1, 16, 58.2 kaṭutailena surabhiṃ bhāvayeddinasaptakam //
ĀK, 1, 19, 180.1 ekasyāntyaṃ ca saptāhamanyasya dinasaptakam /
ĀK, 1, 23, 696.1 mārayedbhūdhare yantre puṭānāṃ saptakena tu /
ĀK, 1, 23, 708.2 mārayed bhūdhare yantre puṭānāṃ saptakena tu //
ĀK, 2, 1, 123.2 mitrapañcakasaṃyuktairmākṣikaṃ dinasaptakam //
ĀK, 2, 1, 174.2 evaṃ saptapuṭaṃ kāryaṃ dadhnā ca puṭasaptakam //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 3, 17.2, 4.0 snigdhānāmiti snehopagānāṃ mṛdvīkādīnāṃ daśānāṃ saptakakaṣāyavargoktānām //
Śyainikaśāstra
Śyainikaśāstra, 5, 56.1 trisaptakadinānyeva yujyante sarvaśākhināṃ /
Śyainikaśāstra, 5, 58.2 māṃsena deyaṃ sarveṣāṃ śākhināṃ dinasaptakam //
Śyainikaśāstra, 5, 74.1 dātavyaṃ hi yathā mātrā trisaptakadināvadhi /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 100.1 sthāpayedbhūdhare yantre svedayeddinasaptakam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.6 lohanāgayutaṃ ceti śrutvā taddoṣasaptakam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 7.0 punaramle vinikṣipya sthāpayeddinasaptakam //
Haribhaktivilāsa
HBhVil, 2, 242.2 sarvauṣadhipañcaratnamṛtsnāsaptakagarbhitam //
Rasārṇavakalpa
RAK, 1, 380.2 saptakatritayenaiva valayaḥ palitāni ca //
RAK, 1, 385.2 dvitīye saptake caiva bhramarā iva mūrddhajāḥ //
RAK, 1, 414.1 saptakatritayenaiva sarvavyādhivivarjitam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 183, 6.2 prādurbhūtastu sahasā bhittvā pātālasaptakam //
SkPur (Rkh), Revākhaṇḍa, 187, 5.1 dhūmātsamutthitaṃ liṅgaṃ bhittvā pātālasaptakam /
SkPur (Rkh), Revākhaṇḍa, 231, 13.2 saptaiva vahnivihitānyathāpyāvartasaptakam //
Uḍḍāmareśvaratantra
UḍḍT, 12, 45.2 anena mantreṇa japtatailena mukhaṃ prakṣālya tilatailena gātrābhyaṅgaṃ vā vidhāya vātādikaṃ dinasaptakena naśyati /