Occurrences

Aitareya-Āraṇyaka
Baudhāyanadharmasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Khādiragṛhyasūtra
Pāraskaragṛhyasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Manusmṛti
Nyāyasūtra
Amarakośa
Divyāvadāna
Kūrmapurāṇa
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāratamañjarī
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Tantrāloka
Saddharmapuṇḍarīkasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 3.0 tad idam ahar nānantevāsine prabrūyān nāsaṃvatsaravāsine no evāsaṃvatsaravāsine nābrahmacāriṇe nāsabrahmacāriṇe no evāsabrahmacāriṇe nānabhiprāptāyaitaṃ deśam //
AĀ, 5, 3, 3, 3.0 tad idam ahar nānantevāsine prabrūyān nāsaṃvatsaravāsine no evāsaṃvatsaravāsine nābrahmacāriṇe nāsabrahmacāriṇe no evāsabrahmacāriṇe nānabhiprāptāyaitaṃ deśam //
Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 31.1 śiṣyasatīrthyasabrahmacāriṣu trirātram ahorātram ekāham iti kurvīta //
Gautamadharmasūtra
GautDhS, 1, 2, 40.1 asaṃnidhau tadbhāryāputrasabrahmacāribhyaḥ //
GautDhS, 1, 3, 7.1 gurvabhāve tadapatyavṛttis tadabhāve vṛddhe sabrahmacāriṇyagnau vā //
GautDhS, 2, 5, 20.1 sabrahmacāriṇy ekāham //
Gobhilagṛhyasūtra
GobhGS, 3, 2, 53.0 sabrahmacāriṇaś copasametān //
GobhGS, 3, 3, 24.0 sabrahmacāriṇi ca prete //
Jaiminigṛhyasūtra
JaimGS, 1, 14, 10.0 sabrahmacāriṇaś copasametān bhojayet //
Kauśikasūtra
KauśS, 14, 5, 31.1 tathā sabrahmacāriṇaṃ rājānaṃ ca //
Khādiragṛhyasūtra
KhādGS, 3, 2, 29.0 sabrahmacāriṇi ca prete //
Pāraskaragṛhyasūtra
PārGS, 2, 11, 8.0 satānūnaptriṇi sabrahmacāriṇi ca trirātram //
PārGS, 2, 11, 9.0 ekarātram asabrahmacāriṇi //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 29.0 vṛddhatare ca sabrahmacāriṇi //
ĀpDhS, 1, 10, 12.0 sabrahmacāriṇīty eke //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 4, 26.0 ekāhaṃ sabrahmacāriṇi //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 7, 13.0 sabrahmacāriṇi //
Arthaśāstra
ArthaŚ, 1, 3, 10.1 brahmacāriṇaḥ svādhyāyo 'gnikāryābhiṣekau bhaikṣavratitvam ācārye prāṇāntikī vṛttistadabhāve guruputre sabrahmacāriṇi vā //
Manusmṛti
ManuS, 5, 71.1 sabrahmacāriṇy ekāham atīte kṣapaṇam smṛtam /
Nyāyasūtra
NyāSū, 4, 2, 48.0 taṃ śiṣyagurusabrahmacāriviśiṣṭaśreyo'rthibhir anasūyibhir abhyupeyāt //
Amarakośa
AKośa, 2, 417.1 ekabrahmavratācārā mithaḥ sabrahmacāriṇaḥ /
Divyāvadāna
Divyāv, 12, 133.1 tvamapi tāvat sabrahmacāriṇāṃ pakṣaparyeṣaṇaṃ kuruṣva //
Divyāv, 12, 147.1 bhavadbhirapi sabrahmacāriṇāṃ sāhāyyaṃ karaṇīyam //
Divyāv, 12, 156.1 tvayā sabrahmacāriṇāṃ sāhāyyaṃ karaṇīyam //
Divyāv, 12, 272.1 teṣāmetadabhavat nūnamasmākaṃ sabrahmacāribhiḥ śramaṇo gautamo ṛddhyā āhūto bhaviṣyatīti viditvā pañca ṛṣiśatāni śrāvastīṃ samprasthitāni //
Divyāv, 15, 14.0 āyuṣmānupālī buddhaṃ bhagavantaṃ papraccha yaduktaṃ bhagavatā asya bhikṣoriyatpuṇyaskandha iti kutra bhadanteyatpuṇyaskandhastanutvaṃ parikṣayaṃ paryādānaṃ gamiṣyati nāhamupālinn ito bahiḥ samanupaśyāmyeva kṣatiṃ copahatiṃ ca yathā sabrahmacārī sabrahmacāriṇo 'ntike //
Divyāv, 15, 14.0 āyuṣmānupālī buddhaṃ bhagavantaṃ papraccha yaduktaṃ bhagavatā asya bhikṣoriyatpuṇyaskandha iti kutra bhadanteyatpuṇyaskandhastanutvaṃ parikṣayaṃ paryādānaṃ gamiṣyati nāhamupālinn ito bahiḥ samanupaśyāmyeva kṣatiṃ copahatiṃ ca yathā sabrahmacārī sabrahmacāriṇo 'ntike //
Kūrmapurāṇa
KūPur, 2, 14, 76.1 samānavidye ca mṛte tathā sabrahmacāriṇi /
KūPur, 2, 23, 32.2 ekarātraṃ samuddiṣṭaṃ gurau sabrahmacāriṇi //
Yājñavalkyasmṛti
YāSmṛ, 2, 135.2 tatsutā gotrajā bandhuśiṣyasabrahmacāriṇaḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 80.1 ekabrahmavratācārā mithaḥ sabrahmacāriṇaḥ /
Bhāratamañjarī
BhāMañj, 5, 452.1 tatra śaṣpāṅkurāhāramṛgasabrahmacāriṇī /
BhāMañj, 13, 1255.2 ityūce sa sadā jāyāṃ dharmasabrahmacāriṇīm //
Kathāsaritsāgara
KSS, 1, 4, 97.2 ayodhyāsthamagacchāma trayaḥ sabrahmacāriṇaḥ //
KSS, 3, 4, 89.2 gatiṃ garutmato dṛṣṭāṃ vegasabrahmacāriṇaḥ //
KSS, 6, 1, 117.1 iti saṃmantrya saptāpi jaghnuḥ sabrahmacāriṇaḥ /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 342.3 asannidhau tadbhāryāputrasabrahmacāribhyaḥ //
Tantrāloka
TĀ, 1, 15.1 ityahaṃ bahuśaḥ sadbhiḥ śiṣyasabrahmacāribhiḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 8, 7.1 catasṛṇāṃ parṣadāṃ saṃharṣakaḥ samādāpakaḥ samuttejakaḥ saṃpraharṣako 'klānto dharmadeśanayālamasya dharmasyākhyātālamanugrahītā sabrahmacāriṇām //