Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 3, 8, 4.1 ihed asātha na paro gamātheryo gopāḥ puṣṭapatir va ājat /
AVŚ, 4, 30, 8.2 paro divā para enā pṛthivyaitāvatī mahimnā saṃ babhūva //
AVŚ, 4, 30, 8.2 paro divā para enā pṛthivyaitāvatī mahimnā saṃ babhūva //
AVŚ, 5, 7, 7.1 paro 'pehy asamṛddhe vi te hetiṃ nayāmasi /
AVŚ, 5, 11, 5.2 kiṃ rajasa enā paro anyad asty enā kiṃ pareṇāvaram amura //
AVŚ, 5, 11, 6.1 ekaṃ rajasa enā paro anyad asty enā para ekena durṇaśaṃ cid arvāk /
AVŚ, 5, 11, 6.1 ekaṃ rajasa enā paro anyad asty enā para ekena durṇaśaṃ cid arvāk /
AVŚ, 6, 45, 1.1 paro 'pehi manaspāpa kim aśastāni śaṃsasi /
AVŚ, 8, 2, 12.1 ārād arātiṃ nirṛtiṃ paro grāhiṃ kravyādaḥ piśācān /
AVŚ, 8, 4, 11.1 paraḥ so astu tanvā tanā ca tisraḥ pṛthivīr adho astu viśvāḥ /
AVŚ, 9, 4, 21.2 ayaṃ dhenuṃ sudughāṃ nityavatsāṃ vaśaṃ duhāṃ vipaścitaṃ paro divaḥ //
AVŚ, 9, 9, 17.1 avaḥ pareṇa para enā avareṇa padā vatsaṃ bibhratī gaur ud asthāt /
AVŚ, 9, 9, 18.1 avaḥ pareṇa pitaraṃ yo asya vedāvaḥ pareṇa para enāvareṇa /
AVŚ, 9, 10, 25.1 śakamayaṃ dhūmam ārād apaśyaṃ viṣūvatā para enāvareṇa /
AVŚ, 10, 7, 25.2 ekaṃ tad aṅgaṃ skambhasyāsad āhuḥ paro janāḥ //
AVŚ, 11, 1, 29.1 agnau tuṣān ā vapa jātavedasi paraḥ kambūkāṁ apa mṛḍḍhi dūram /
AVŚ, 11, 2, 11.2 sa no mṛḍa paśupate namas te paraḥ kroṣṭāro abhibhāḥ śvānaḥ paro yantv agharudo vikeśyaḥ //
AVŚ, 11, 2, 11.2 sa no mṛḍa paśupate namas te paraḥ kroṣṭāro abhibhāḥ śvānaḥ paro yantv agharudo vikeśyaḥ //
AVŚ, 11, 5, 10.1 arvāg anyaḥ paro anyo divas pṛṣṭhād guhā nidhī nihitau brāhmaṇasya /
AVŚ, 12, 3, 39.1 yadyaj jāyā pacati tvat paraḥ paraḥ patir vā jāye tvat tiraḥ /
AVŚ, 12, 3, 39.1 yadyaj jāyā pacati tvat paraḥ paraḥ patir vā jāye tvat tiraḥ /
AVŚ, 14, 1, 32.1 ihed asātha na paro gamāthemaṃ gāvaḥ prajayā vardhayātha /