Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 25, 4.1 parā hi me vimanyavaḥ patanti vasyaiṣṭaye /
ṚV, 1, 25, 16.1 parā me yanti dhītayo gāvo na gavyūtīr anu /
ṚV, 1, 33, 5.1 parā cicchīrṣā vavṛjus ta indrāyajvāno yajvabhi spardhamānāḥ /
ṚV, 1, 38, 6.1 mo ṣu ṇaḥ parā parā nirṛtir durhaṇā vadhīt /
ṚV, 1, 38, 6.1 mo ṣu ṇaḥ parā parā nirṛtir durhaṇā vadhīt /
ṚV, 1, 39, 3.1 parā ha yat sthiraṃ hatha naro vartayathā guru /
ṚV, 1, 104, 5.2 adha smā no maghavañ carkṛtād in mā no magheva niṣṣapī parā dāḥ //
ṚV, 1, 104, 8.1 mā no vadhīr indra mā parā dā mā naḥ priyā bhojanāni pra moṣīḥ /
ṚV, 1, 123, 12.2 parā ca yanti punar ā ca yanti bhadrā nāma vahamānā uṣāsaḥ //
ṚV, 1, 126, 7.1 upopa me parā mṛśa mā me dabhrāṇi manyathāḥ /
ṚV, 1, 164, 31.1 apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam /
ṚV, 1, 167, 4.1 parā śubhrā ayāso yavyā sādhāraṇyeva maruto mimikṣuḥ /
ṚV, 1, 189, 5.2 mā datvate daśate mādate no mā rīṣate sahasāvan parā dāḥ //
ṚV, 3, 53, 2.1 tiṣṭhā su kam maghavan mā parā gāḥ somasya nu tvā suṣutasya yakṣi /
ṚV, 3, 53, 5.1 parā yāhi maghavann ā ca yāhīndra bhrātar ubhayatrā te artham /
ṚV, 4, 38, 9.2 utainam āhuḥ samithe viyantaḥ parā dadhikrā asarat sahasraiḥ //
ṚV, 5, 3, 12.2 nāhāyam agnir abhiśastaye no na rīṣate vāvṛdhānaḥ parā dāt //
ṚV, 5, 61, 4.1 parā vīrāsa etana maryāso bhadrajānayaḥ /
ṚV, 5, 61, 17.1 etam me stomam ūrmye dārbhyāya parā vaha /
ṚV, 5, 82, 4.2 parā duṣṣvapnyaṃ suva //
ṚV, 5, 82, 5.1 viśvāni deva savitar duritāni parā suva /
ṚV, 6, 20, 11.2 parā navavāstvam anudeyam mahe pitre dadātha svaṃ napātam //
ṚV, 6, 47, 17.1 parā pūrveṣāṃ sakhyā vṛṇakti vitarturāṇo aparebhir eti /
ṚV, 6, 59, 7.2 mā no asmin mahādhane parā varktaṃ gaviṣṭiṣu //
ṚV, 6, 69, 8.1 ubhā jigyathur na parā jayethe na parā jigye kataraś canainoḥ /
ṚV, 6, 69, 8.1 ubhā jigyathur na parā jayethe na parā jigye kataraś canainoḥ /
ṚV, 6, 75, 16.1 avasṛṣṭā parā pata śaravye brahmasaṃśite /
ṚV, 7, 1, 19.1 mā no agne 'vīrate parā dā durvāsase 'mataye mā no asyai /
ṚV, 7, 18, 16.1 ardhaṃ vīrasya śṛtapām anindram parā śardhantaṃ nunude abhi kṣām /
ṚV, 7, 32, 25.1 parā ṇudasva maghavann amitrān suvedā no vasū kṛdhi /
ṚV, 7, 46, 4.1 mā no vadhī rudra mā parā dā mā te bhūma prasitau hīᄆitasya /
ṚV, 7, 104, 1.2 parā śṛṇītam acito ny oṣataṃ hataṃ nudethāṃ ni śiśītam atriṇaḥ //
ṚV, 8, 1, 5.1 mahe cana tvām adrivaḥ parā śulkāya deyām /
ṚV, 8, 2, 15.1 mā na indra pīyatnave mā śardhate parā dāḥ /
ṚV, 8, 4, 18.1 parā gāvo yavasaṃ kaccid āghṛṇe nityaṃ rekṇo amartya /
ṚV, 8, 47, 14.2 tritāya tad vibhāvary āptyāya parā vahānehaso va ūtayaḥ suūtayo va ūtayaḥ //
ṚV, 8, 48, 8.2 alarti dakṣa uta manyur indo mā no aryo anukāmam parā dāḥ //
ṚV, 8, 71, 7.1 uruṣyā ṇo mā parā dā aghāyate jātavedaḥ /
ṚV, 8, 75, 12.1 mā no asmin mahādhane parā varg bhārabhṛd yathā /
ṚV, 8, 97, 7.1 mā na indra parā vṛṇag bhavā naḥ sadhamādyaḥ /
ṚV, 8, 97, 7.2 tvaṃ na ūtī tvam in na āpyam mā na indra parā vṛṇak //
ṚV, 9, 71, 7.1 parā vyakto aruṣo divaḥ kavir vṛṣā tripṛṣṭho anaviṣṭa gā abhi /
ṚV, 9, 81, 3.2 śikṣā vayodho vasave su cetunā mā no gayam āre asmat parā sicaḥ //
ṚV, 10, 8, 9.2 tvāṣṭrasya cid viśvarūpasya gonām ā cakrāṇas trīṇi śīrṣā parā vark //
ṚV, 10, 17, 6.2 ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānan //
ṚV, 10, 48, 5.1 aham indro na parā jigya id dhanaṃ na mṛtyave 'va tasthe kadā cana /
ṚV, 10, 59, 4.1 mo ṣu ṇaḥ soma mṛtyave parā dāḥ paśyema nu sūryam uccarantam /
ṚV, 10, 61, 23.2 vipraḥ preṣṭhaḥ sa hy eṣām babhūva parā ca vakṣad uta parṣad enān //
ṚV, 10, 72, 8.2 devāṁ upa prait saptabhiḥ parā mārtāṇḍam āsyat //
ṚV, 10, 85, 29.1 parā dehi śāmulyam brahmabhyo vi bhajā vasu /
ṚV, 10, 85, 33.2 saubhāgyam asyai dattvāyāthāstaṃ vi paretana //
ṚV, 10, 86, 2.1 parā hīndra dhāvasi vṛṣākaper ati vyathiḥ /
ṚV, 10, 87, 14.1 parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi /
ṚV, 10, 87, 14.1 parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi /
ṚV, 10, 87, 14.2 parārciṣā mūradevāñchṛṇīhi parāsutṛpo abhi śośucānaḥ //
ṚV, 10, 87, 14.2 parārciṣā mūradevāñchṛṇīhi parāsutṛpo abhi śośucānaḥ //
ṚV, 10, 87, 15.1 parādya devā vṛjinaṃ śṛṇantu pratyag enaṃ śapathā yantu tṛṣṭāḥ /
ṚV, 10, 87, 18.2 parainān devaḥ savitā dadātu parā bhāgam oṣadhīnāṃ jayantām //
ṚV, 10, 87, 18.2 parainān devaḥ savitā dadātu parā bhāgam oṣadhīnāṃ jayantām //
ṚV, 10, 128, 8.2 sa naḥ prajāyai haryaśva mṛḍayendra mā no rīriṣo mā parā dāḥ //
ṚV, 10, 137, 2.2 dakṣaṃ te anya ā vātu parānyo vātu yad rapaḥ //
ṚV, 10, 137, 4.2 dakṣaṃ te bhadram ābhārṣam parā yakṣmaṃ suvāmi te //
ṚV, 10, 145, 2.2 sapatnīm me parā dhama patim me kevalaṃ kuru //
ṚV, 10, 160, 3.2 na gā indras tasya parā dadāti praśastam ic cārum asmai kṛṇoti //
ṚV, 10, 177, 3.1 apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam /