Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 2.3 oṃ namo hariharahiraṇyagarbhebhyo namo vyāsavālmīkiśukaparāśarebhyo namo gurugobrāhmaṇebhyaḥ /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 13.2 vasiṣṭhaḥ śrutavāṃstasmāt parāśarastataḥ param //
SkPur (Rkh), Revākhaṇḍa, 76, 1.3 parāśaro mahātmā vai narmadāyāstaṭe śubhe //
SkPur (Rkh), Revākhaṇḍa, 76, 4.2 varaṃ yācaya me vipra parāśara mahāmate //
SkPur (Rkh), Revākhaṇḍa, 76, 7.2 parāśarābhidhānena narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 76, 8.3 parāśaro mahātmā vai sthāpayāmāsa pārvatīm //
SkPur (Rkh), Revākhaṇḍa, 76, 10.1 parāśaro mahātmā vai kṛtārtho hyabhavan nṛpa //
SkPur (Rkh), Revākhaṇḍa, 97, 10.1 āsītpūrvaṃ mahīpāla munirmānyaḥ parāśaraḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 48.1 tataḥ sā cintayāmāsa parāśaravacastadā /
SkPur (Rkh), Revākhaṇḍa, 97, 58.1 rakṣa rakṣa muniśreṣṭha parāśara mahāmate /
SkPur (Rkh), Revākhaṇḍa, 97, 70.1 parāśarasutastatra viṣaṣṇo vanamadhyataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 71.2 ākhyāto nāradenaiva putraḥ parāśarasya saḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 74.2 dvīpāyano dvīpajanmā pārāśaryaḥ parāśarāt //
SkPur (Rkh), Revākhaṇḍa, 97, 89.1 putro jāto hyaputrasya parāśarasutasya ca /
SkPur (Rkh), Revākhaṇḍa, 97, 90.2 tīrthayātrāprasaṅgena parāśarapurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 98.2 parāśaraḥ samastaiśca vīkṣito munipuṃgavaiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 99.2 evamuktastu taiḥ sarvairbhagavānsa parāśaraḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 100.1 śrīparāśara uvāca /
SkPur (Rkh), Revākhaṇḍa, 97, 130.2 pratipannaṃ samastairvaḥ parāśaramukhairmama /
SkPur (Rkh), Revākhaṇḍa, 97, 133.1 parāśarastathā śaṅkhaḥ kauśikaścyavano muniḥ /
SkPur (Rkh), Revākhaṇḍa, 231, 21.2 parāśareśvarau dvau ca ayonīsaṃbhavadvayam //