Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4644
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmārkaṇḍeya uvāca / (1.1) Par.?
tato gacchettu rājendra pāreśvaram anuttamam / (1.2) Par.?
parāśaro mahātmā vai narmadāyāstaṭe śubhe // (1.3) Par.?
tapaścacāra vipulaṃ putrārthaṃ pāṇḍunandana / (2.1) Par.?
himavadduhitā tena gaurī nārāyaṇī nṛpa // (2.2) Par.?
toṣitā parayā bhaktyā narmadottarake taṭe / (3.1) Par.?
tasya tuṣṭā mahādevī śaṅkarārdhāṅgadhāriṇī // (3.2) Par.?
bhobho ṛṣivara śreṣṭha tuṣṭāhaṃ tava bhaktitaḥ / (4.1) Par.?
varaṃ yācaya me vipra parāśara mahāmate // (4.2) Par.?
parāśara uvāca / (5.1) Par.?
parituṣṭāsi me devi yadi deyo varo mama / (5.2) Par.?
dehi putraṃ bhagavati satyaśaucaguṇānvitam // (5.3) Par.?
vedābhyasanaśīlaṃ hi sarvaśāstraviśāradam / (6.1) Par.?
tīrthe cātra bhaved devi sannidhānavareṇa tu // (6.2) Par.?
lokopakārahetośca sthīyatāṃ girinandini / (7.1) Par.?
parāśarābhidhānena narmadādakṣiṇe taṭe // (7.2) Par.?
śrīdevyuvāca / (8.1) Par.?
evaṃ bhavatu te vipra tatraivāntaradhīyata / (8.2) Par.?
parāśaro mahātmā vai sthāpayāmāsa pārvatīm // (8.3) Par.?
śaṅkaraṃ sthāpayāmāsa surāsuranamaskṛtam / (9.1) Par.?
acchedyam apratarkyaṃ ca devānāṃ tu durāsadam // (9.2) Par.?
parāśaro mahātmā vai kṛtārtho hyabhavan nṛpa // (10.1) Par.?
tatra tīrthe tu yo bhaktyā śuciḥ prayatamānasaḥ / (11.1) Par.?
stryathavā puruṣo vāpi kāmakrodhavivarjitaḥ // (11.2) Par.?
māghe caitre 'tha vaiśākhe śrāvaṇe nṛpanandana / (12.1) Par.?
māsi mārgaśire caiva śuklapakṣe tu sarvadā // (12.2) Par.?
tatra gatvā śubhe sthāne narmadādakṣiṇe taṭe // (13.1) Par.?
upoṣya parayā bhaktyā vratam etat samācaret / (14.1) Par.?
rātrau jāgaraṇaṃ kṛtvā dīpadānaṃ svaśaktitaḥ // (14.2) Par.?
gītaṃ nṛtyaṃ tathā vādyaṃ kāmakrodhavivarjitaḥ / (15.1) Par.?
prabhāte vimale prāpte dvijāḥ pūjyāḥ svaśaktitaḥ // (15.2) Par.?
sampūjya brāhmaṇān pārtha dhanadānahiraṇyataḥ / (16.1) Par.?
vastreṇa chatradānena śayyātāmbūlabhojanaiḥ // (16.2) Par.?
prīṇayennarmadātīre brāhmaṇāñchaṃsitavratān / (17.1) Par.?
śrāddhaṃ kāryaṃ nṛpaśreṣṭha āmaiḥ pakvairjalena ca // (17.2) Par.?
strīṇāṃ caiva tu śūdrāṇām āmaśrāddhaṃ praśasyate / (18.1) Par.?
āmaṃ caturguṇaṃ deyaṃ brāhmaṇānāṃ yudhiṣṭhira // (18.2) Par.?
vedoktena vidhānena dvijāḥ pūjyāḥ prayatnataḥ / (19.1) Par.?
hastamātraiḥ kuśaiścaiva tilaiścaivākṣatairnṛpa // (19.2) Par.?
viprā udaṅmukhāḥ kāryāḥ svayaṃ vai dakṣiṇāmukhaḥ / (20.1) Par.?
darbheṣu nikṣipedannamityuccārya dvijāgrataḥ // (20.2) Par.?
pretā yāntu pare loke tīrthasyāsya prabhāvataḥ / (21.1) Par.?
pāpaṃ me praśamaṃ yātu etu vṛddhiṃ śubhaṃ sadā // (21.2) Par.?
vṛddhiṃ yātu sadā vaṃśo jñātivargo dvijottama / (22.1) Par.?
evamuccārya viprāya dānaṃ deyaṃ svaśaktitaḥ // (22.2) Par.?
gobhūtisahiraṇyādi cānnaṃ vastraṃ svaśaktitaḥ / (23.1) Par.?
dātavyaṃ pāṇḍavaśreṣṭha pāreśvaravarāśrame // (23.2) Par.?
ye śṛṇvanti paraṃ bhaktyā mucyante sarvapātakaiḥ // (24.1) Par.?
iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe pāreśvaratīrthamāhātmyavarṇanaṃ nāma ṣaṭsaptatitamo 'dhyāyaḥ // (25.1) Par.?
Duration=0.21660995483398 secs.