Occurrences

Śārṅgadharasaṃhitādīpikā

Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 7.1, 2.0 sūtaṃ pāradaṃ tacca suvarṇaparimāṇāt dviguṇaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 9.2, 2.0 kāñcane svarṇe gālite drāvite sati tatra nāgaṃ sīsakaṃ nikṣipet ṣoḍaśāṃśena kāñcanaparimāṇāt nāgaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 5.0 tayā kajjalyā samayā svarṇapatraparimāṇayā śeṣaṃ vidhānaṃ pūrvavat //
ŚSDīp zu ŚdhSaṃh, 2, 11, 16.2, 2.0 śilā manaḥśilā sindūraḥ prasiddhaḥ samayoḥ samānamānayoḥ bhāvanāparimāṇaṃ ca yāvad dravyaṃ plutaṃ bhavati gālite pradrāvite hemni suvarṇe kalko'yamiti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 23.1, 2.0 tālakaṃ haritālaṃ bhāgaikaṃ tārapatrabhāgādityarthaḥ jambena jambīrakarasena amlagrahaṇaṃ madhurajambīraniṣedhārthaṃ kenacidityanena kenāpyamlena vā kutaḥ jambīrābhāvāt tena cukrādikamapi grāhyam tena tālakena saha bhāgatrayamiti tārapatrāṇi raupyapatrāṇi pralepayet bhāgatrayaṃ tālakaparimāṇāt puṭavidhānaṃ pūrvavat triṃśadvanopalairityanena mahāpuṭaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 20.0 dviguṇatā rasaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 31.0 anena tat kṣaṇena bhakṣaṇayogyaṃ bhavati ardhagandhakaṃ tāmraparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 2.0 aśvatthaḥ pippalaḥ ciñcā amlikā caturthāṃśaṃ bhasmataḥ sīsakaparimāṇāt etena vāraṃvāraṃ bhasmanaḥ kṣepaṇam uktam natu ekavāraṃ yato vakṣyamāṇavaṅgamāraṇe proktaṃ kṣiptvā iti tadvadatrāpi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.0 mṛtpātraṃ kharparaṃ ciñcā amlikā aśvatthaḥ pippalaḥ rajaścūrṇamanayorvalkalasya kṣiptvā kṣiptvā iti vāraṃvāraṃ caturthāṃśamiti vaṅgaparimāṇāt valkalacūrṇasya etat parimāṇamekavāraṃ kṣepaṇārtham atastāvat kṣipedyāvadbhasma bhavati tena vaṅgaparimāṇasamaṃ valkalarajaḥ kāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.0 mṛtpātraṃ kharparaṃ ciñcā amlikā aśvatthaḥ pippalaḥ rajaścūrṇamanayorvalkalasya kṣiptvā kṣiptvā iti vāraṃvāraṃ caturthāṃśamiti vaṅgaparimāṇāt valkalacūrṇasya etat parimāṇamekavāraṃ kṣepaṇārtham atastāvat kṣipedyāvadbhasma bhavati tena vaṅgaparimāṇasamaṃ valkalarajaḥ kāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 2.0 mṛtpātraṃ kharparaṃ ciñcā amlikā aśvatthaḥ pippalaḥ rajaścūrṇamanayorvalkalasya kṣiptvā kṣiptvā iti vāraṃvāraṃ caturthāṃśamiti vaṅgaparimāṇāt valkalacūrṇasya etat parimāṇamekavāraṃ kṣepaṇārtham atastāvat kṣipedyāvadbhasma bhavati tena vaṅgaparimāṇasamaṃ valkalarajaḥ kāryamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 5.0 puṭamatra gajapuṭavidhānaṃ yāmayugmamiti mardanaparimāṇam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 59.2, 2.0 mārjārakakapotayoriti mārjārako biḍālaḥ kapotaḥ prasiddhaḥ anayoḥ purīṣaṃ tvanumānato grāhyam ṭaṅkaṇaṃ saubhāgyakṣāraṃ daśāṃśamiti tutthakaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 5.0 ṣaḍbhāgatātra abhrakaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 19.0 sādhita iti parimāṇādikena saṃskāritaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 41.0 anuktamānānāṃ mardanārthadravyāṇāṃ ca parimāṇaṃ granthāntarād avagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 59.0 hiṅgumānamapi ṣoḍaśāṃśaṃ pāradaparimāṇāt dvisthālīsampuṭa iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 5.1 tatparimāṇaṃ yathā /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 10.0 tena ṣaḍguṇagandhakaṃ ṣaṭpuṭaiḥ kṛtvā bhavati pāradaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 15.0 amī elīyapramukhaṣaḍdravyaviśeṣāś caturbhāgamitā bhavanti bhāgo'tra pāradaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 58.2, 17.0 svarasaparimāṇam atra dravyabhāvanāyogyaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 3.0 tayoriti gandhakapāradayoḥ sūtāccaturguṇeṣvevetyādi sūtāt sūtaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 6.0 bhāgaikaṃ ṭaṅkaṇaṃ dadyāditi ko'rthaḥ pāradaparimāṇādardhabhāgaṃ saubhāgyakṣāraṃ saṃgṛhya gokṣīreṇa saha kalkīkṛtyānenaiva kalkena tān rasagarbhitavarāṭān vimudrayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 14.0 śodhitamauktikacūrṇaṃ suvarṇaparimāṇāddviguṇaṃ saṃgṛhya melayediti bhāvaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 19.0 paścāt svāṅgaśītatvaṃ dravyaṃ saṃgṛhya yāvatparimāṇaṃ pāradaṃ pūrvaṃ tāvatparimāṇam anyad gandhakaṃ ca dattvā saṃmardya ca pūrvavat puṭet mardanamatra pūrvoktarasair evaṃ siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 19.0 paścāt svāṅgaśītatvaṃ dravyaṃ saṃgṛhya yāvatparimāṇaṃ pāradaṃ pūrvaṃ tāvatparimāṇam anyad gandhakaṃ ca dattvā saṃmardya ca pūrvavat puṭet mardanamatra pūrvoktarasair evaṃ siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 7.0 tayoḥ pāradasuvarṇayordviguṇaḥ parimāṇāt tena pāradasuvarṇayoreko bhāgaḥ gandhakasya dvau bhāgau kāñcanāro vṛkṣaviśeṣaḥ tasya patrāṇāṃ svarasena mardayet yāvat piṣṭikākāraṃ bhavati mūṣāsampuṭe śarāvasampuṭe saṃdhau ca mudrāṃ kārayet mudrā sāmpradāyikī kāryā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 5.1 tena gandhakaparimāṇasya caturthāṃśasamānā manaḥśilā grāhyā ata eva /
ŚSDīp zu ŚdhSaṃh, 2, 12, 130.2, 8.0 ekadravyaparimāṇāt eke jalapippalītyatra vyākhyānayanti tanna sarvamatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 21.0 rasaparimāṇaṃ tu pūrvoktameva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 4.0 svarṇakṣīrīparimāṇasamam etatsarvaṃ saṃcūrṇya godugdhena kṛtvā sādhayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 142.2, 6.0 kṣīraparimāṇaṃ tu dravyasambhārāccaturguṇaṃ grāhyamiti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 162.1, 3.0 śuddhapāradaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 166.1, 2.0 sūtaḥ pāradaḥ sa ca gandhakaparimāṇād ardho grāhya ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 4.0 mṛtatāmraṃ ca dviguṇaṃ grāhyaṃ parimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 17.0 māhiṣaṃ ghṛtaṃ cātra cūrṇatvāllehyaparimāṇaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 4.0 madhu ghṛtaparimāṇaṃ tu yāvat sakalaṃ dravyam āloḍitaṃ syāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 5.0 etena tāmraśarāvakaṃ pāradaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 224.1, 4.0 viṣamuṣṭiḥ kucelāśabdavācyaḥ sa ca sakaladravyaparimāṇena sāmyo yojyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 2.0 mṛtasūtaṃ pāradaṃ bhavati tāvat parimāṇaṃ pṛthak ṣaḍdravyāṇi grāhyāṇi //