Occurrences

Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Jaiminigṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 2, 10, 4.1 ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutam /
Bhāradvājagṛhyasūtra
BhārGS, 2, 13, 5.3 ūrjaṃ vahantīḥ kṣīram udakaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ nadīr imā udanvatīr vetasvinīḥ sutīrthyā amuṣmin loka upa vaḥ kṣarantu /
Jaiminigṛhyasūtra
JaimGS, 2, 2, 14.1 namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaro ghorāya namo vaḥ pitaro balāya namo vaḥ pitaro manyave svadhāyai ca pitaro namo va ityūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutaṃ svadhā stha tarpayata me pitṝn ityapaḥ prasicya //
Kātyāyanaśrautasūtra
KātyŚS, 15, 10, 17.0 parisruddhomo dakṣiṇe 'gnau //
KātyŚS, 15, 10, 18.0 bhakṣam āhṛtya parisruccheṣam āsicya rukmavac chidraṃ kumbhaṃ śikye kṛtvopari dakṣiṇasya dhārayant sravantam upatiṣṭhate tricaiḥ somavatāṃ barhiṣadām agniṣvāttānām iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 11, 2.7 ā tvā parisrutaḥ kumbha ā dadhnaḥ kalaśair ayam iti //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 8, 6.1 punātu te parisrutaṃ somaṃ sūryasya duhitā /
MS, 3, 11, 2, 3.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 9.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 15.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 22.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 28.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 34.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 39.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 45.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 51.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 58.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 2, 64.0 payaḥ somaḥ parisrutā ghṛtam madhu //
MS, 3, 11, 2, 77.0 payaḥ somaḥ parisrutā ghṛtaṃ madhu //
MS, 3, 11, 3, 4.1 aśvinā namuceḥ sutaṃ somaṃ śukraṃ parisrutā /
MS, 3, 11, 3, 8.2 tīvraṃ parisrutā somam indrāyāsuṣuvur madam //
MS, 3, 11, 3, 10.1 ṛtuthendro vanaspatiḥ śaśamānaḥ parisrutā /
MS, 3, 11, 4, 8.3 lājair mahasvanto madā māsareṇa parisrutā /
MS, 3, 11, 6, 4.1 annāt parisruto rasaṃ brahmaṇā kṣatraṃ vyapibat /
MS, 3, 11, 6, 10.1 dṛṣṭvā parisruto rasaṃ śukreṇa śukraṃ vyapibat /
MS, 3, 11, 7, 2.5 punātu te parisrutaṃ somaṃ sūryasya duhitā /
MS, 3, 11, 9, 4.2 rasaṃ parisruto na rohitaṃ nagnahur dhīras tasaraṃ na vema //
Mānavagṛhyasūtra
MānGS, 1, 20, 2.0 pañcame ṣaṣṭhe vā māsi payasi sthālīpākaṃ śrapayitvā snātam alaṃkṛtam ahatena vāsasā pracchādyānnapate 'nnasya no dehīti hutvā hiraṇyena prāśayed annāt parisruta ity ṛcā //
Pāraskaragṛhyasūtra
PārGS, 3, 4, 4.6 ā tvā parisrutaḥ kumbha ā dadhnaḥ kalaśairupa /
Taittirīyasaṃhitā
TS, 1, 8, 21, 6.1 punātu te parisrutaṃ somaṃ sūryasya duhitā /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 34.1 ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutam /
Vārāhaśrautasūtra
VārŚS, 3, 1, 1, 15.0 atipāvyamāne droṇe vālaṃ vitatya surām atipāvayati punātu te parisrutam iti //
VārŚS, 3, 2, 7, 11.1 brāhmaṇasya mūrdhan sādayitvā droṇe vālaṃ vitatya surām atipāvayati punātu te parisrutam iti //
Āpastambaśrautasūtra
ĀpŚS, 18, 1, 10.1 parisrud bhavati //
ĀpŚS, 19, 1, 8.1 parisrud bhavati //
ĀpŚS, 19, 1, 18.1 prāk paśūpākaraṇāt kṛtvodbhidya surāṃ brāhmaṇasya mūrdhan khare vā sādayitvā punātu te parisrutam iti vālamayena pavitreṇa surāṃ pāvayati //
ĀpŚS, 19, 6, 5.1 tasmin yad āsravati sā parisrud bhavati //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 5, 1, 2, 14.2 taddakṣiṇataḥ prativeśataḥ keśavāt puruṣāt sīsena parisrutaṃ krīṇāti na vā eṣa strī na pumān yat keśavaḥ puruṣo yadaha pumāṃs tena na strī yad u keśavastena na pumān naitad ayo na hiraṇyaṃ yat sīsaṃ naiṣa somo na surā yat parisrut tasmātkeśavāt puruṣāt sīsena parisrutaṃ krīṇāti //
ŚBM, 5, 1, 2, 16.2 vasatīvarīḥ prapādayanti tad aparayā dvārā neṣṭā parisrutam prapādayati dakṣiṇataḥ pātrāṇyabhyavaharanti puro'kṣameva pratyaṅṅāsīno 'dhvaryuḥ somagrahāngṛhṇāti paścādakṣam prāṅāsīno neṣṭā surāgrahānt somagraham evādhvaryurgṛhṇāti surāgrahaṃ neṣṭā somagrahamevādhvaryur gṛhṇāti surāgrahaṃ neṣṭaivam evainān vyatyāsaṃ gṛhṇītaḥ //
ŚBM, 5, 5, 4, 10.2 tataḥ siṃhaḥ samabhavad atha yat karṇābhyām adravat tato vṛkaḥ samabhavad atha yadavācaḥ prāṇād adravat tataḥ śārdūlajyeṣṭhāḥ śvāpadāḥ samabhavann atha yaduttarātprāṇādadravatsā parisrud atha trirniraṣṭhīvattataḥ kuvalaṃ karkandhu badaramiti samabhavat sa sarveṇaiva vyārdhyata sarvaṃ hi somaḥ //
ŚBM, 5, 5, 4, 19.2 ulkayā ha sa nakhinyā paśūn anuṣuvati ya etāni paśuṣvāvapati tasmād u parisrutyevāvapet tathā holkayā nakhinyā paśūn nānuṣuvati tatho evainaṃ samardhayati kṛtsnaṃ karoti tasmād u parisrutyevāvapet //
ŚBM, 5, 5, 4, 19.2 ulkayā ha sa nakhinyā paśūn anuṣuvati ya etāni paśuṣvāvapati tasmād u parisrutyevāvapet tathā holkayā nakhinyā paśūn nānuṣuvati tatho evainaṃ samardhayati kṛtsnaṃ karoti tasmād u parisrutyevāvapet //
ŚBM, 5, 5, 4, 20.2 parisrutaṃ saṃdadhāty aśvibhyām pacyasva sarasvatyai pacyasvendrāya sutrāmṇe pacyasveti sā yadā parisrud bhavaty athainayā pracarati //
ŚBM, 5, 5, 4, 20.2 parisrutaṃ saṃdadhāty aśvibhyām pacyasva sarasvatyai pacyasvendrāya sutrāmṇe pacyasveti sā yadā parisrud bhavaty athainayā pracarati //
ŚBM, 5, 5, 4, 21.2 uttaravedāvevottaramuddhate dakṣiṇaṃ net somāhutīśca surāhutīśca saha juhavāmeti tasmād dvāvagnī uddharantyuttaravedāvevottaramuddhate dakṣiṇam atha yadā vapābhiḥ pracaratyathaitayā parisrutā pracarati //
ŚBM, 5, 5, 4, 28.2 uparyuparyāhavanīyaṃ dhārayanti sā yā pariśiṣṭā parisrudbhavati tāmāsiñcati tāṃ vikṣarantīmupatiṣṭhate pitṝṇāṃ somavatāṃ tisṛbhirṛgbhiḥ pitṝṇām barhiṣadāṃ tisṛbhirṛgbhiḥ pitṝṇām agniṣvāttānāṃ tisṛbhir ṛgbhis tad yad evam upatiṣṭhate yatra vai soma indramatyapavata sa yat pitṝn agacchat trayā vai pitaras tenaivainam etat samardhayati kṛtsnaṃ karoti tasmād evamupatiṣṭhate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 2, 9.2 emam kumāras taruṇa ā vatso bhuvanas pari emaṃ parisrutaḥ kumbhyā ā dadhnaḥ kalaśair gaman //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 5, 3.1 ūrjaṃ vahantīr amṛtaṃ ghṛtaṃ payaḥ kīlālaṃ parisrutam /