Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14315
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hotā yakṣat samidhāgnim iḍaspade 'śvinendraṃ sarasvatīm // (1) Par.?
ajo dhūmro na godhūmaiḥ kuvalair bheṣajaṃ madhuśaṣpair na teja indriyam // (2) Par.?
payaḥ somaḥ parisrutā ghṛtaṃ madhu // (3) Par.?
vyantv ājyasya // (4) Par.?
hotar yaja // (5) Par.?
hotā yakṣat tanūnapāt sarasvatīm avir meṣo na bheṣajam // (6) Par.?
pathā madhumad ābharann aśvinendrāya vīryam // (7) Par.?
badarair upavākābhir bheṣajaṃ tokmabhiḥ // (8) Par.?
payaḥ somaḥ parisrutā ghṛtaṃ madhu // (9) Par.?
vetv ājyasya // (10) Par.?
hotar yaja // (11) Par.?
hotā yakṣan narāśaṃsaṃ na nagnahuṃ patiṃ surāyā bheṣajam // (12) Par.?
meṣaḥ sarasvatī bhiṣag ratho na candry aśvinoḥ // (13) Par.?
vapā indrasya vīryaṃ badarair upavākābhir bheṣajaṃ tokmabhiḥ // (14) Par.?
payaḥ somaḥ parisrutā ghṛtaṃ madhu // (15) Par.?
vetv ājyasya // (16) Par.?
hotar yaja // (17) Par.?
hotā yakṣad iḍeḍitā ājuhvānaḥ sarasvatīm // (18) Par.?
indraṃ balena vardhayann ṛṣabheṇa gavendriyam // (19) Par.?
aśvinendrāya bheṣajaṃ yavaiḥ karkandhubhiḥ // (20) Par.?
madhu lājair na māsaram // (21) Par.?
payaḥ somaḥ parisrutā ghṛtaṃ madhu // (22) Par.?
vyantv ājyasya // (23) Par.?
hotar yaja // (24) Par.?
hotā yakṣad barhir ūrṇamradā bhiṣaṅ ṇāsatyā bhiṣajāśvinā // (25) Par.?
aśvā śiśumatī bhiṣag dhenuḥ sarasvatī bhiṣak // (26) Par.?
indrāya duha indriyam // (27) Par.?
payaḥ somaḥ parisrutā ghṛtaṃ madhu // (28) Par.?
vyantv ājyasya // (29) Par.?
hotar yaja // (30) Par.?
hotā yakṣad duro diśaḥ kavaṣyo na vyacasvatīḥ // (31) Par.?
aśvibhyāṃ na duro diśā indro na rodasī dughe // (32) Par.?
duhe dhenuḥ sarasvatī śukraṃ na jyotir indriyam // (33) Par.?
payaḥ somaḥ parisrutā ghṛtaṃ madhu // (34) Par.?
vyantv ājyasya // (35) Par.?
hotar yaja // (36) Par.?
hotā yakṣat supeśasoṣe naktaṃ divāśvinā saṃjānāne supeśasā samañjāte sarasvatyā // (37) Par.?
tviṣim indreṇa bheṣajaṃ śyeno na rajasā hṛdā // (38) Par.?
payaḥ somaḥ parisrutā ghṛtaṃ madhu // (39) Par.?
vītām ājyasya // (40) Par.?
hotar yaja // (41) Par.?
hotā yakṣad daivyā hotārā bhiṣajāśvinendraṃ na jāgṛvi // (42) Par.?
divā naktaṃ na bheṣajaiḥ śūṣaṃ sarasvatī bhiṣak // (43) Par.?
sīsena duha indriyam // (44) Par.?
payaḥ somaḥ parisrutā ghṛtaṃ madhu // (45) Par.?
vītām ājyasya // (46) Par.?
hotar yaja // (47) Par.?
hotā yakṣat tisro devīr na bheṣajaṃ trayas tridhātavo 'pasaḥ // (48) Par.?
rūpam indro hiraṇyayam aśvineḍā na bhāratī // (49) Par.?
vācā sarasvatī mahā indrāya duha indriyam // (50) Par.?
payaḥ somaḥ parisrutā ghṛtaṃ madhu // (51) Par.?
vyantv ājyasya // (52) Par.?
hotar yaja // (53) Par.?
hotā yakṣat tvaṣṭāraṃ rūpakṛtaṃ supeśasaṃ vṛṣabhaṃ naryāpasam // (54) Par.?
tvaṣṭāram indram aśvinā bhiṣajaṃ naḥ sarasvatīm // (55) Par.?
ojo na jūtir indriyaṃ vṛko na rabhaso bhiṣak // (56) Par.?
yaśaḥ surāyā bheṣajaṃ śriyā na māsaram // (57) Par.?
payaḥ somaḥ parisrutā ghṛtaṃ madhu // (58) Par.?
vetv ājyasya // (59) Par.?
hotar yaja // (60) Par.?
hotā yakṣad vanaspatiṃ śamitāraṃ śatakratum // (61) Par.?
bhīmaṃ na manyuṃ rājānaṃ vyāghraṃ namasāśvinā // (62) Par.?
bhāmaṃ sarasvatī bhiṣag indrāya duha indriyam // (63) Par.?
payaḥ somaḥ parisrutā ghṛtam madhu // (64) Par.?
vetv ājyasya // (65) Par.?
hotar yaja // (66) Par.?
hotā yakṣad agniṃ svāhājyasya stokānām // (67) Par.?
svāhā medasāṃ pṛthak // (68) Par.?
svāhā chāgam aśvibhyām // (69) Par.?
svāhā meṣaṃ sarasvatyai // (70) Par.?
svāhā ṛṣabham indrāya siṃhāya sahasa indriyam // (71) Par.?
svāhāgniṃ na bheṣajaiḥ // (72) Par.?
svāhā somam indriyaiḥ // (73) Par.?
svāhendraṃ sutrāmāṇaṃ savitāraṃ varuṇaṃ bhiṣajāṃ patim // (74) Par.?
svāhā vanaspatiṃ priyaṃ pātho na bheṣajaiḥ // (75) Par.?
svāhā devā ājyapā juṣāṇo agnir bheṣajam // (76) Par.?
payaḥ somaḥ parisrutā ghṛtaṃ madhu // (77) Par.?
vyantv ājyasya // (78) Par.?
hotar yaja // (79) Par.?
Duration=0.25254106521606 secs.