Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 36.2 kṣaṇā lavā muhūrtāśca nimeṣā yugaparyayāḥ /
MBh, 1, 1, 38.1 yathartāvṛtuliṅgāni nānārūpāṇi paryaye /
MBh, 1, 107, 20.3 māṃsapeśyāstadā rājan kramaśaḥ kālaparyayāt //
MBh, 1, 132, 15.2 tathā sarvaṃ vidhātavyaṃ yāvat kālasya paryayaḥ //
MBh, 1, 137, 16.81 pracchannā vicariṣyanti yāvat kālasya paryayaḥ /
MBh, 1, 215, 11.22 tasyaivaṃ vartamānasya kadācit kālaparyaye /
MBh, 2, 3, 13.2 upāsate yatra satraṃ sahasrayugaparyaye //
MBh, 2, 45, 12.3 amarṣaṃ dhāraye cograṃ titikṣan kālaparyayam //
MBh, 2, 62, 7.1 mṛṣyante kuravaśceme manye kālasya paryayam /
MBh, 2, 71, 42.2 nūnaṃ so 'yam anuprāptastvatkṛte kālaparyayaḥ //
MBh, 3, 176, 19.2 mokṣas te bhavitā rājan kasmāccit kālaparyayāt //
MBh, 3, 219, 52.1 āviśanti ca yaṃ yakṣāḥ puruṣaṃ kālaparyaye /
MBh, 3, 244, 5.2 notsīdema mahārāja kriyatāṃ vāsaparyayaḥ //
MBh, 3, 290, 1.2 gate tasmin dvijaśreṣṭhe kasmiṃścit kālaparyaye /
MBh, 4, 18, 31.2 so 'śvabandho virāṭasya paśya kālasya paryayam //
MBh, 4, 19, 19.2 yuṣmāsu dhriyamāṇeṣu paśya kālasya paryayam //
MBh, 5, 75, 14.1 nātipraṇītaraśmiḥ syāt tathā bhavati paryaye /
MBh, 5, 188, 14.2 bhaviṣyasi pumān paścāt kasmāccit kālaparyayāt //
MBh, 6, 7, 46.2 upāsate yatra satraṃ sahasrayugaparyaye //
MBh, 7, 61, 37.2 na ca me śrutavānmūḍho manye kālasya paryayam //
MBh, 7, 87, 29.2 tvām evādya yuyutsante paśya kālasya paryayam //
MBh, 7, 115, 1.3 hatā me bahavo yodhā manye kālasya paryayam //
MBh, 7, 166, 17.2 antakasyeva bhūtāni jihīrṣoḥ kālaparyaye //
MBh, 8, 55, 72.2 bhavanti puruṣavyāghra nāvikāḥ kālaparyaye //
MBh, 8, 63, 52.1 atikramec ca māhātmyād diṣṭam etasya paryayāt /
MBh, 9, 64, 18.2 satṛṇaṃ grasate pāṃsuṃ paśya kālasya paryayam //
MBh, 10, 1, 64.2 nihatāḥ pāṇḍaveyaiḥ sma manye kālasya paryayam //
MBh, 10, 9, 14.2 sa hato grasate pāṃsūn paśya kālasya paryayam //
MBh, 10, 9, 17.2 dhik sadyo nihataḥ śete paśya kālasya paryayam //
MBh, 11, 17, 10.2 so 'yaṃ pāṃsuṣu śete 'dya paśya kālasya paryayam //
MBh, 11, 22, 3.2 tena tena vikarṣanti paśya kālasya paryayam //
MBh, 11, 25, 30.1 ta ime nihatāḥ saṃkhye paśya kālasya paryayam /
MBh, 12, 15, 26.2 pakṣmaṇo 'pi nipātena yeṣāṃ syāt skandhaparyayaḥ //
MBh, 12, 28, 22.2 strīmantaśca tathā ṣaṇḍhā vicitraḥ kālaparyayaḥ //
MBh, 12, 31, 23.1 sṛñjayasyātha rājarṣeḥ kasmiṃścit kālaparyaye /
MBh, 12, 123, 11.2 aṅgāriṣṭho 'tha papraccha kṛtvā samayaparyayam //
MBh, 12, 136, 135.1 mitraṃ ca śatrutām eti kasmiṃścit kālaparyaye /
MBh, 12, 159, 14.1 iṣṭiṃ vaiśvānarīṃ nityaṃ nirvaped abdaparyaye /
MBh, 12, 203, 15.1 yathartuṣv ṛtuliṅgāni nānārūpāṇi paryaye /
MBh, 12, 220, 71.2 sucitre jīvaloke 'sminn upāsyaḥ kālaparyayāt //
MBh, 12, 220, 110.1 mokṣyante vāruṇāḥ pāśāstaveme kālaparyayāt /
MBh, 12, 224, 70.1 yathartuṣvṛtuliṅgāni nānārūpāṇi paryaye /
MBh, 12, 290, 36.2 tārāṇāṃ patanaṃ dṛṣṭvā nakṣatrāṇāṃ ca paryayam //
MBh, 12, 290, 45.1 vedavādāṃstathā citrān ṛtūnāṃ paryayāṃstathā /
MBh, 12, 337, 49.2 ye hyatikrāntakāḥ pūrvaṃ sahasrayugaparyayāḥ //
MBh, 12, 337, 50.2 punar drakṣyasi cānekasahasrayugaparyayān //
MBh, 12, 350, 1.2 vivasvato gacchati paryayeṇa voḍhuṃ bhavāṃstaṃ ratham ekacakram /
MBh, 13, 10, 51.2 ahaṃ rājā ca viprendra paśya kālasya paryayam /
MBh, 13, 14, 23.1 kṣaṇā lavā muhūrtāśca nimeṣā yugaparyayāḥ /
MBh, 13, 15, 19.1 muhūrtāśca nimeṣāśca tathaiva yugaparyayāḥ /
MBh, 13, 17, 137.2 vyāsaḥ sarvasya saṃkṣepo vistaraḥ paryayo nayaḥ //
MBh, 13, 96, 15.2 tato 'śapañśapathān paryayeṇa sahaiva te pārthiva putrapautraiḥ //
MBh, 13, 104, 19.2 imām avasthāṃ samprāptaḥ paśya kālasya paryayam //
MBh, 13, 133, 14.1 te cenmanuṣyatāṃ yānti yadā kālasya paryayāt /
MBh, 13, 133, 35.1 sa cenmānuṣatāṃ gacched yadi kālasya paryayāt /
MBh, 14, 42, 22.1 bhittvā tu pṛthivīṃ yāni jāyante kālaparyayāt /
MBh, 15, 17, 11.2 yācito yaḥ purāsmābhiḥ paśya kālasya paryayam //
MBh, 16, 3, 16.1 evaṃ paśyan hṛṣīkeśaḥ samprāptaṃ kālaparyayam /
MBh, 16, 4, 30.2 na cukrodha mahātejā jānan kālasya paryayam //
MBh, 16, 4, 42.1 taṃ tu paśyanmahābāhur jānan kālasya paryayam /
MBh, 16, 9, 10.2 ta erakābhir nihatāḥ paśya kālasya paryayam //