Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 2, 1, 3.1 sa naḥ pitā janitā sa uta bandhur dhāmāni veda bhuvanāni viśvā /
AVŚ, 4, 1, 7.2 tvaṃ viśveṣāṃ janitā yathāsaḥ kavir devo na dabhāyat svadhāvān //
AVŚ, 4, 14, 1.1 ajo hy agner ajaniṣṭa śokāt so apaśyajjanitāram agre /
AVŚ, 9, 4, 6.1 somena pūrṇaṃ kalaśaṃ bibharṣi tvaṣṭā rūpāṇāṃ janitā paśūnām /
AVŚ, 9, 10, 12.1 dyaur naḥ pitā janitā nābhir atra bandhur no mātā pṛthivī mahīyam /
AVŚ, 10, 4, 18.1 indro jaghāna prathamaṃ janitāram ahe tava /
AVŚ, 11, 7, 15.2 bibharti bhartā viśvasyocchiṣṭo janituḥ pitā //
AVŚ, 11, 7, 16.1 pitā janitur ucchiṣṭo 'soḥ pautraḥ pitāmahaḥ /
AVŚ, 13, 1, 13.1 rohito yajñasya janitā mukhaṃ ca rohitāya vācā śrotreṇa manasā juhomi /
AVŚ, 13, 3, 19.1 aṣṭadhā yukto vahati vahnir ugraḥ pitā devānāṃ janitā matīnām /
AVŚ, 18, 1, 5.1 garbhe nu nau janitā dampatī kar devas tvaṣṭā savitā viśvarūpaḥ /