Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10534
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ajo hy agner ajaniṣṭa śokāt so apaśyajjanitāram agre / (1.1) Par.?
tena devā devatām agrā āyan tena rohān ruruhur medhyāsaḥ // (1.2) Par.?
kramadhvam agninā nākam ukhyān hasteṣu bibhrataḥ / (2.1) Par.?
divas pṛṣṭhaṃ svar gatvā miśrā devebhir ādhvam // (2.2) Par.?
pṛṣṭhāt pṛthivyā aham antarikṣam āruham antarikṣād divam āruham / (3.1) Par.?
divo nākasya pṛṣṭhāt svar jyotir agām aham // (3.2) Par.?
svar yanto nāpekṣanta ā dyāṃ rohanti rodasī / (4.1) Par.?
yajñaṃ ye viśvatodhāraṃ suvidvāṃso vitenire // (4.2) Par.?
agne prehi prathamo devatānāṃ cakṣur devānām uta mānuṣānām / (5.1) Par.?
iyakṣamāṇā bhṛgubhiḥ sajoṣāḥ svar yantu yajamānāḥ svasti // (5.2) Par.?
ajam anajmi payasā ghṛtena divyaṃ suparṇaṃ payasaṃ bṛhantam / (6.1) Par.?
tena geṣma sukṛtasya lokaṃ svar ārohanto abhi nākam uttamam // (6.2) Par.?
pañcaudanaṃ pañcabhir aṅgulibhir darvyoddhara pañcadhaitam odanam / (7.1) Par.?
prācyāṃ diśi śiro ajasya dhehi dakṣiṇāyāṃ diśi dakṣiṇaṃ dhehi pārśvam // (7.2) Par.?
pratīcyāṃ diśi bhasadam asya dhehy uttarasyāṃ diśy uttaraṃ dhehi pārśvam / (8.1) Par.?
ūrdhvāyāṃ diśy ajasyānūkaṃ dhehi diśi dhruvāyāṃ dhehi pājasyam antarikṣe madhyato madhyam asya // (8.2) Par.?
śṛtam ajaṃ śṛtayā prorṇuhi tvacā sarvair aṅgaiḥ saṃbhṛtaṃ viśvarūpam / (9.1) Par.?
sa ut tiṣṭheto abhi nākam uttamaṃ padbhiś caturbhiḥ prati tiṣṭha dikṣu // (9.2) Par.?
Duration=0.035907983779907 secs.