Occurrences

Mahābhārata
Nyāyasūtra
Vaiśeṣikasūtra
Laṅkāvatārasūtra
Nāradasmṛti
Pañcārthabhāṣya
Prasannapadā
Vaiśeṣikasūtravṛtti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Mṛgendraṭīkā
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 13, 125, 25.1 nūnaṃ tvā svaguṇāpekṣaṃ pūjayānaṃ suhṛd dhruvam /
Nyāyasūtra
NyāSū, 1, 1, 23.0 samānānekadharmopapatteḥ vipratipatteḥ upalabdhyanupalabdhyavyavasthātaśca viśeṣāpekṣo vimarśaḥ saṃśayaḥ //
NyāSū, 1, 1, 38.0 udāharaṇāpekṣaḥ tathā iti upasaṃhāro na tathā iti vā sādhyasya upanayaḥ //
NyāSū, 2, 1, 41.0 tayoḥ api abhāvo vartamānābhāve tadapekṣatvāt //
NyāSū, 2, 1, 42.0 nātītānāgatayoḥ itaretarāpekṣā siddhiḥ //
NyāSū, 2, 2, 11.0 na lakṣaṇāvasthitāpekṣasiddheḥ //
NyāSū, 2, 2, 32.0 tadabhāve nāsti ananyatā tayoḥ itaretarāpekṣasiddheḥ //
NyāSū, 2, 2, 65.0 ākṛtiḥ tadapekṣatvāt sattvavyavasthānasiddheḥ //
NyāSū, 2, 2, 67.0 nākṛtivyaktyapekṣatvāt jātyabhivyakteḥ //
Vaiśeṣikasūtra
VaiśSū, 1, 2, 3.1 sāmānyaṃ viśeṣa iti buddhyapekṣam //
VaiśSū, 8, 1, 6.0 sāmānyaviśeṣāpekṣaṃ dravyaguṇakarmasu //
VaiśSū, 8, 1, 7.0 dravye dravyaguṇakarmāpekṣam //
VaiśSū, 8, 1, 8.0 guṇakarmasu guṇakarmābhāvād guṇakarmāpekṣaṃ na vidyate //
VaiśSū, 8, 1, 12.0 ayameṣa kṛtaṃ tvayā bhojayainamiti buddhyapekṣam //
VaiśSū, 9, 21.0 asyedamiti buddhyapekṣatvāt //
VaiśSū, 10, 7.0 tathā bhavatīti sāpekṣebhyo'napekṣebhyaśca //
Laṅkāvatārasūtra
LAS, 2, 126.16 ye punarmahāmate nāstyastivinivṛttā nāsti śaśaśṛṅgaṃ na kalpayanti tairanyonyāpekṣahetutvānnāsti śaśaviṣāṇamiti na kalpayitavyam /
LAS, 2, 126.18 atha khalu mahāmatirbodhisattvo mahāsattvo bhagavantametadavocat nanu bhagavan vikalpasyāpravṛttilakṣaṇaṃ dṛṣṭvā anumimīmahe vikalpāpravṛttyapekṣaṃ tasya nāstitvam /
LAS, 2, 126.19 bhagavānāha na hi mahāmate vikalpāpravṛttyapekṣaṃ tasya nāstitvam /
LAS, 2, 126.22 yasmādviṣāṇāśrayapravṛtto mahāmate vikalpaḥ tasmādāśrayahetutvādanyānanyavivarjitatvānna hi tadapekṣaṃ nāstitvaṃ śaśaviṣāṇasya //
Nāradasmṛti
NāSmṛ, 2, 1, 152.2 smṛtyapekṣaṃ hi sākṣitvam āhuḥ śāstravido janāḥ //
NāSmṛ, 2, 12, 29.2 guṇāpekṣaṃ bhaved dānam āsurādiṣu ca triṣu //
NāSmṛ, 2, 13, 5.2 bhrātā śaktaḥ kaniṣṭho vā śaktyapekṣaḥ kule kriyā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 40, 6.0 athāśaktas tathāpyasya śaktivyāghātaḥ pācakavad akarmāpekṣatvaṃ cocyate //
Prasannapadā
Prasannapadā zu MMadhKār, 1, 3.2, 11.0 tatkimapekṣaṃ paratvaṃ pratyayādīnām //
Prasannapadā zu MMadhKār, 1, 3.2, 12.0 vidyamānayoreva hi maitropagrāhakayoḥ parasparāpekṣaṃ paratvam //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 2, 4, 4.0 manasā saṃyoga ātmano 'dṛṣṭāpekṣo jīvanam śarīravṛddhyādi tatkāryam api jīvanam śarīraṃ prayatnavatādhiṣṭhitaṃ vṛddhikṣatabhagnasaṃrohaṇanimittatvāt jīrṇagṛhavat //
VaiSūVṛ zu VaiśSū, 5, 1, 5, 2.0 hastamusalasaṃyogastu musalagatavegāpekṣo hastakarmaṇaḥ kāraṇam nābhighāto'samavetatvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 6, 1.0 ātmeti śarīraikadeśaḥ yathā caitadapratyayaṃ haste musale ca karma tathaiva hastāvayavasaṃyogāddhastagatavegāpekṣād hastotpatanakāle'vayave tasminnapratyayaṃ karma jāyate //
VaiSūVṛ zu VaiśSū, 5, 1, 8, 1.0 nudyate 'neneti nodanaṃ vegaprayatnāpekṣaḥ saṃyogaviśeṣaḥ prerakaprayatnābhāve nodanābhāvān nordhvaṃ tiryag vā kevalād gurutvān musalādergamanakarma bhavati //
VaiSūVṛ zu VaiśSū, 5, 1, 11.1, 1.0 yad garbhasya spandanādikarma tadātmaśarīraikadeśasaṃyogāj jīvanapūrvakaprayatnāpekṣād bhavatīti sapratyayam mātuḥ kāryāvaskaropasarpaṇakarma garbhasyāpratyayamātmasaṃyogādadṛṣṭāpekṣād bhavatīti //
VaiSūVṛ zu VaiśSū, 5, 1, 11.1, 1.0 yad garbhasya spandanādikarma tadātmaśarīraikadeśasaṃyogāj jīvanapūrvakaprayatnāpekṣād bhavatīti sapratyayam mātuḥ kāryāvaskaropasarpaṇakarma garbhasyāpratyayamātmasaṃyogādadṛṣṭāpekṣād bhavatīti //
VaiSūVṛ zu VaiśSū, 5, 1, 12.1, 1.0 vyāsakte manasi yad dagdhasya hastāder vikṣepaṇaṃ tadapi jīvanapūrvakaprayatnāpekṣād ātmahastasaṃyogād bhavatīti nāpratyayam //
VaiSūVṛ zu VaiśSū, 5, 1, 14.1, 1.0 vegāpekṣād vāyutṛṇasaṃyogāt tṛṇādīnāṃ karma teṣāṃ prayatnābhāvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 17.1, 1.0 jyāśarasaṃyogaḥ prayatnāpekṣo jyāgatavegāpekṣo vā nodanam tata ādyam iṣoḥ karma nodanāpekṣaṃ saṃskāraṃ karoti nirapekṣaṃ tu saṃyogavibhāgau //
VaiSūVṛ zu VaiśSū, 5, 1, 17.1, 1.0 jyāśarasaṃyogaḥ prayatnāpekṣo jyāgatavegāpekṣo vā nodanam tata ādyam iṣoḥ karma nodanāpekṣaṃ saṃskāraṃ karoti nirapekṣaṃ tu saṃyogavibhāgau //
VaiSūVṛ zu VaiśSū, 5, 1, 17.1, 1.0 jyāśarasaṃyogaḥ prayatnāpekṣo jyāgatavegāpekṣo vā nodanam tata ādyam iṣoḥ karma nodanāpekṣaṃ saṃskāraṃ karoti nirapekṣaṃ tu saṃyogavibhāgau //
VaiSūVṛ zu VaiśSū, 5, 2, 1, 2.0 vegāpekṣo'bhighātād abhihanyamānasya vibhāgahetoḥ karmaṇaḥ kāraṇaṃ saṃyogo'bhighātaḥ tathāhi rathādibhirabhighātāt pṛthivyekadeśeṣu dṛśyate karma //
VaiSūVṛ zu VaiśSū, 5, 2, 6, 3.0 śucyākhyayā nāḍyā vāyusaṃyuktayā ādityaprayatnāpekṣayārohaṇam //
VaiSūVṛ zu VaiśSū, 5, 2, 17.1, 1.0 yadā hi ātmani mano'vasthitaṃ nendriyeṣu tadā catuṣṭayasannikarṣasyānārambhāt tatkāryayoḥ sukhaduḥkhayor abhāvarūpo vidyamānaśarīrasyātmano vāyunigrahāpekṣa ātmano manasā saṃyogo yogaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 1.0 viśiṣṭadeśakālāpekṣeṇāmbhasā yaḥ śarīrasya saṃyogastadabhiṣecanaṃ snānam //
VaiSūVṛ zu VaiśSū, 7, 1, 16, 4.0 dvitūlake tūlapiṇḍayorvartamānaḥ pracayaḥ svādhārāvayavapraśithilasaṃyogāpekṣo mahattvamārabhate //
VaiSūVṛ zu VaiśSū, 8, 1, 7, 1.0 cakṣuḥsannikarṣād yajjñānaṃ dravye sāmānyaviśeṣāpekṣaṃ viṣāṇī iti guṇāpekṣaṃ śuklaḥ iti karmāpekṣaṃ gacchati ityutpadyata iti //
VaiSūVṛ zu VaiśSū, 8, 1, 7, 1.0 cakṣuḥsannikarṣād yajjñānaṃ dravye sāmānyaviśeṣāpekṣaṃ viṣāṇī iti guṇāpekṣaṃ śuklaḥ iti karmāpekṣaṃ gacchati ityutpadyata iti //
VaiSūVṛ zu VaiśSū, 8, 1, 7, 1.0 cakṣuḥsannikarṣād yajjñānaṃ dravye sāmānyaviśeṣāpekṣaṃ viṣāṇī iti guṇāpekṣaṃ śuklaḥ iti karmāpekṣaṃ gacchati ityutpadyata iti //
VaiSūVṛ zu VaiśSū, 8, 1, 12, 2.0 saṃnikṛṣṭāpekṣo viprakṛṣṭe pratyayaḥ kṛtam iti karmāpekṣaḥ kartari bhojaya iti kartrapekṣaḥ karmaṇi //
VaiSūVṛ zu VaiśSū, 8, 1, 12, 2.0 saṃnikṛṣṭāpekṣo viprakṛṣṭe pratyayaḥ kṛtam iti karmāpekṣaḥ kartari bhojaya iti kartrapekṣaḥ karmaṇi //
VaiSūVṛ zu VaiśSū, 8, 1, 12, 2.0 saṃnikṛṣṭāpekṣo viprakṛṣṭe pratyayaḥ kṛtam iti karmāpekṣaḥ kartari bhojaya iti kartrapekṣaḥ karmaṇi //
VaiSūVṛ zu VaiśSū, 8, 1, 12, 3.0 kutaḥ sāpekṣā iti cet //
VaiSūVṛ zu VaiśSū, 8, 1, 13.1, 1.0 dṛṣṭeṣu satsu yataḥ saṃnikṛṣṭādiṣu viprakṛṣṭādipratyayā bhavanti nādṛṣṭeṣu ataḥ sāpekṣā api santo na kāryakāraṇabhūtā viśeṣaṇaviśeṣyatvāyogāt //
VaiSūVṛ zu VaiśSū, 8, 1, 13.1, 2.0 buddhīnām arthendriyāpekṣatve 'pyarthas tāvad ucyate //
VaiSūVṛ zu VaiśSū, 9, 13.1, 1.0 āhṛtya viṣayebhya indriyāṇi tebhyaśca mana ātmanyeva yadā samādhīyate tadā yogajadharmāpekṣād ātmāntaḥkaraṇasaṃyogād viśiṣṭāttatrabhavatāṃ svasminnātmani jñānaṃ pratyakṣam utpadyate //
VaiSūVṛ zu VaiśSū, 9, 19, 1.0 yathā kāryādismṛtisavyapekṣam anumānaṃ trikālaviṣayam atīndriyārthaṃ ca tathaiva śābdaṃ saṅketasmṛtyapekṣaṃ trikālaviṣayam atīndriyārthaṃ ca //
VaiSūVṛ zu VaiśSū, 9, 22.1, 1.0 agnyarthino dhūmadarśanaṃ yadutpannaṃ tadapekṣādātmāntaḥkaraṇasaṃyogād viśiṣṭācca bhāvanākhyasaṃskārād yatra dhūmastatrāgniḥ iti smṛtirutpadyate //
VaiSūVṛ zu VaiśSū, 9, 23.1, 1.0 uparatendriyasya pralīnamanaskasyāntaḥkaraṇenaiva jñānaṃ svapnaḥ svapne'pi svapnajñānaṃ svapnāntikam tadubhayaṃ pūrvapratyayāpekṣād ātmamanaḥsaṃyogaviśeṣād bhāvanāsahāyādutpadyate //
VaiSūVṛ zu VaiśSū, 9, 25.1, 1.0 vātādidoṣeṇopahatendriyasya pūrvarajatānubhavajanitāt saṃskārādātmamanaḥsaṃyogācca viśiṣṭād adharmāpekṣād atasmiṃstaditi jñānaṃ yathā śuktikāyāṃ rajatamiti //
VaiSūVṛ zu VaiśSū, 10, 7, 1.0 yadā prastāritāṃstantūn pūrvapūrvasaṃyogāpekṣān upalabhamānaḥ paścāt paścāduttarottaratantusaṃyoge sati anapekṣānupalabhate tadāsya paṭṭikādyavāntaraṃ kāryaṃ paśyata utpadyamāne kāryadravye niṣpannāniṣpannasaṃyogaparyālocanayā bhavati kāryam utpadyate kāryam iti jāyate buddhiḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 27.1, 1.5 yathāvasthitaḥ pitāputrayoḥ saṃbandhaḥ saṃketenāvadyotyate ayam asya pitā ayam asya putra iti sargāntareṣv api vācyavācakaśaktyapekṣas tathaiva saṃketaḥ kriyate /
YSBhā zu YS, 2, 23.1, 21.1 tatredaṃ dṛśyasya svātmabhūtam api puruṣapratyayāpekṣaṃ darśanaṃ dṛśyadharmatvena bhavati tathā puruṣasyānātmabhūtam api dṛśyapratyayāpekṣaṃ puruṣadharmatveneva darśanam avabhāsate //
YSBhā zu YS, 2, 23.1, 21.1 tatredaṃ dṛśyasya svātmabhūtam api puruṣapratyayāpekṣaṃ darśanaṃ dṛśyadharmatvena bhavati tathā puruṣasyānātmabhūtam api dṛśyapratyayāpekṣaṃ puruṣadharmatveneva darśanam avabhāsate //
YSBhā zu YS, 3, 48.1, 2.1 videhānām indriyāṇām abhipretadeśakālaviṣayāpekṣo vṛttilābho vikaraṇabhāvaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 26.2 daṇḍaṃ ca tatsamaṃ rājñe śaktyapekṣam athāpi vā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 14.0 ityevaṃvidhapuruṣarūpeśvaravādinaḥ karmakālāvyaktādipāśarūpeśvaravādino vā paśūnāṃ svayam evānādyajñānanimagnatvenākiṃcitkaratvāt pāśānāṃ ca tatpāśana eva caritārthatvāt tattatsaṃyoge viyogādau vā nigalādivat parāpekṣatve satyanīśvaratvāt //
Tantrasāra
TantraS, 9, 42.0 athātraiva jāgradādyavasthā nirūpyante tatra vedyasya tadviṣayāyāś ca saṃvido yat vaicitryam anyonyāpekṣaṃ sat sā avasthā na vedyasya kevalasya na cāpi kevalāyāḥ saṃvido na cāpi pṛthak pṛthak dve //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
Tantrāloka
TĀ, 1, 60.1 parasya tadapekṣatvātsvatantro 'yamataḥ sthitaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 12, 4.2 atrāpyapariṇāmīti sambadhyate apariṇāmīti pittaśleṣmasambandhanirapekṣaṃ na tu śarīrāvayavānapekṣamiti yataḥ brūte taṃ taṃ śarīrāvayavamāviśataḥ iti ata eva ca sraṃsādīnāṃ śarīrāvayavāpekṣatvena na sarvadā bhāvaḥ //
ĀVDīp zu Ca, Vim., 1, 4, 2.0 yadyapi ca doṣabheṣajetyādau doṣāpekṣatvād bheṣajasya doṣa ādau kṛtaḥ tathāpīha rasadravyarūpabheṣajasyāpekṣitarogapraśamakartṛtvena tathā doṣasyāpi ca rasadravyayoreva kāraṇatvena bheṣajaśabdasūcite rasadravye evāgre kṛte paścāttu doṣagrahaṇagṛhītau doṣavikārau //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 9.1 kālāpekṣāstu tiṣṭhanti lokavṛttāntatatparāḥ /