Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7049
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dravyeṣu jñānaṃ vyākhyātam // (1) Par.?
mana ātmā ca // (2) Par.?
jñānanirdeśe jñānaniṣpattiruktā // (3) Par.?
guṇakarmasvasaṃnikṛṣṭeṣu jñānaniṣpatter dravyaṃ kāraṇaṃ kāraṇakāraṇaṃ ca // (4) Par.?
sāmānyaviśeṣeṣu sāmānyaviśeṣābhāvāt tata eva jñānam // (5) Par.?
sāmānyaviśeṣāpekṣaṃ dravyaguṇakarmasu // (6) Par.?
dravye dravyaguṇakarmāpekṣam // (7) Par.?
guṇakarmasu guṇakarmābhāvād guṇakarmāpekṣaṃ na vidyate // (8) Par.?
samavāyinaḥ śvaityācchvaityabuddheḥ śvete buddhiste kāryakāraṇabhūte // (9) Par.?
dravyeṣvanitaretarakāraṇāt kāraṇāyaugapadyāt // (10) Par.?
tathā dravyaguṇakarmasu kāraṇāviśeṣāt // (11.1) Par.?
ayameṣa kṛtaṃ tvayā bhojayainamiti buddhyapekṣam // (12) Par.?
dṛṣṭeṣu bhāvādadṛṣṭeṣvabhāvāt // (13.1) Par.?
artha iti dravyaguṇakarmasu // (14.1) Par.?
dravyeṣu pañcātmakaṃ pratyuktam // (15.1) Par.?
bhūyastvād gandhavattvācca pṛthivī gandhajñāne // (16.1) Par.?
tathāpastejo vāyuśca rasarūpasparśajñāneṣu rasarūpasparśaviśeṣāditi // (17.1) Par.?
Duration=0.023738145828247 secs.