Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauśikasūtra
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Ṛgveda
Mahābhārata
Rāmāyaṇa
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇusmṛti
Bhāratamañjarī
Sūryaśatakaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 1, 91, 2.1 payo yad apsu paya usriyāsu paya utseṣūta parvateṣu /
AVP, 4, 10, 7.1 yad giriṣu parvateṣu goṣv aśveṣu yan madhu /
AVP, 12, 15, 1.1 yaḥ śambaraṃ parvateṣu kṣiyantaṃ catvāriṃśyāṃ śarady anvavindat /
Atharvaveda (Śaunaka)
AVŚ, 2, 31, 5.1 ye krimayaḥ parvateṣu vaneṣv oṣadhīṣu paśuṣv apsv antaḥ /
AVŚ, 4, 36, 5.2 nadīṣu parvateṣu ye saṃ taiḥ paśubhir vide //
AVŚ, 8, 7, 17.1 yā rohanty āṅgirasīḥ parvateṣu sameṣu ca /
Kauśikasūtra
KauśS, 13, 23, 3.1 payo yad apsu paya usriyāsu paya utseṣūta parvateṣu /
Kaṭhopaniṣad
KaṭhUp, 4, 14.1 yathodakaṃ durge vṛṣṭaṃ parvateṣu vidhāvati /
Maitrāyaṇīsaṃhitā
MS, 2, 7, 11, 4.1 agne yat te divi varcaḥ pṛthivyāṃ yat parvateṣv oṣadhīṣv apsu /
MS, 2, 13, 6, 3.1 icchann aśvasya yañ śiraḥ parvateṣv apaśritam /
Ṛgveda
ṚV, 1, 59, 3.2 yā parvateṣv oṣadhīṣv apsu yā mānuṣeṣv asi tasya rājā //
ṚV, 1, 84, 14.1 icchann aśvasya yacchiraḥ parvateṣv apaśritam /
ṚV, 1, 91, 4.1 yā te dhāmāni divi yā pṛthivyāṃ yā parvateṣv oṣadhīṣv apsu /
ṚV, 1, 108, 11.1 yad indrāgnī divi ṣṭho yat pṛthivyāṃ yat parvateṣv oṣadhīṣv apsu /
ṚV, 2, 12, 11.1 yaḥ śambaram parvateṣu kṣiyantaṃ catvāriṃśyāṃ śarady anvavindat /
ṚV, 5, 61, 19.2 parvateṣv apaśritaḥ //
ṚV, 6, 64, 4.1 sugota te supathā parvateṣv avāte apas tarasi svabhāno /
ṚV, 8, 7, 1.2 vi parvateṣu rājatha //
ṚV, 8, 20, 25.2 yat parvateṣu bheṣajam //
Mahābhārata
MBh, 1, 93, 12.2 remire ramaṇīyeṣu parvateṣu vaneṣu ca //
MBh, 3, 40, 41.1 tasya mūrdhni śitaṃ khaḍgam asaktaṃ parvateṣvapi /
MBh, 4, 25, 12.2 āśrameṣu ca ramyeṣu parvateṣu guhāsu ca //
MBh, 4, 53, 50.2 parvateṣviva vajrāṇāṃ śarāṇāṃ śrūyate svanaḥ //
MBh, 5, 13, 17.2 parvateṣu pṛthivyāṃ ca strīṣu caiva yudhiṣṭhira //
MBh, 9, 18, 56.1 na taṃ deśaṃ prapaśyāmi pṛthivyāṃ parvateṣu vā /
MBh, 13, 84, 70.2 yad dravyaṃ parisaṃsṛṣṭaṃ pṛthivyāṃ parvateṣu vā /
MBh, 16, 8, 42.1 kānaneṣu ca ramyeṣu parvateṣu nadīṣu ca /
Rāmāyaṇa
Rām, Ki, 36, 3.2 parvateṣu samudrānte paścimasyāṃ tu ye diśi //
Rām, Ki, 42, 23.1 tasya candranikāśeṣu parvateṣu guhāsu ca /
Rām, Yu, 18, 8.1 parvateṣu ca ye kecid viṣameṣu nadīṣu ca /
Rām, Yu, 105, 19.1 dikṣu sarvāsu gagane parvateṣu vaneṣu ca /
Divyāvadāna
Divyāv, 17, 467.1 yāvacca jambudvīpe yāvacca pūrvavidehe dvīpe yāvaccāparagodānīye dvīpe yāvaccottarakuruṣu yāvacca saptasu kāñcanamayeṣu parvateṣu yāvacca devāṃstrāyastriṃśān adhirūḍhaḥ atrāntare caturdaśottaraṃ śakraśataṃ cyutam //
Kūrmapurāṇa
KūPur, 2, 16, 56.2 na nadīṣu nadīṃ brūyāt parvateṣu ca parvatān //
Liṅgapurāṇa
LiPur, 1, 49, 38.1 yatra krīḍanti munayaḥ parvateṣu vaneṣu ca /
LiPur, 1, 49, 48.2 teṣu teṣu ca sarveṣu parvateṣu vaneṣu ca //
LiPur, 1, 51, 31.1 pratidvīpe muniśreṣṭhāḥ parvateṣu vaneṣu ca /
LiPur, 1, 87, 20.2 saptadvīpeṣu sarveṣu parvateṣu vaneṣu ca //
Matsyapurāṇa
MPur, 83, 41.2 dānakāle ca ye mantrāḥ parvateṣu ca yatphalam //
MPur, 142, 73.2 antarikṣe samudreṣu pātāle parvateṣu ca //
Viṣṇusmṛti
ViSmṛ, 85, 62.1 parvateṣu //
ViSmṛ, 99, 16.2 puṣpeṣu śukleṣu ca parvateṣu phaleṣu ramyeṣu saridvarāsu //
Bhāratamañjarī
BhāMañj, 13, 1019.1 saṃtāpaṃ gajakumbheṣu parvateṣu śilājatu /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 5.0 ambhoruhāṇāṃ padmānāṃ garbheṣvabhyantareṣu śikhariṣu ca parvateṣu śitāgreṣu tīkṣṇaprānteṣu tulyaṃ samaṃ patanto gacchantaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 3.2, 7.0 bradhnasya punarmārdavātiśayayukteṣu padmagarbheṣu tīkṣṇaśṛṅgeṣu ca parvateṣu samaṃ patanti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 21.1 saritsu sāgareṣveva parvateṣu kṣayiṣvapi /
Yogaratnākara
YRā, Dh., 51.1 muṇḍaṃ tu vartulaṃ bhūmau parvateṣu ca jāyate /