Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 7, 44.1 kuryāttu guruśuśrūṣāṃ nityaṃ māṅgalyatatparā /
MPur, 10, 30.2 nityaṃ pramuditā lokā duḥkhaśokavivarjitāḥ //
MPur, 14, 19.2 āyurārogyadā nityaṃ sarvakāmaphalapradā //
MPur, 25, 10.1 brāhmaṇau tāv ubhau nityamanyonyaṃ spardhinau bhṛśam /
MPur, 25, 27.1 nityam ārādhayiṣyaṃstāṃ yuvā yauvanagocarām /
MPur, 26, 8.1 yathā mama gururnityaṃ mānyaḥ śukraḥ pitā tava /
MPur, 26, 15.3 apramattodyatā nityamārādhaya guruṃ mama //
MPur, 28, 1.2 yaḥ pareṣāṃ naro nityamativādāṃstitikṣati /
MPur, 33, 20.1 naur upaplavasaṃcāro yatra nityaṃ bhaviṣyati /
MPur, 35, 14.1 atithīn pūjayannityaṃ vanyena haviṣā vibhuḥ /
MPur, 40, 5.1 aśilpajīvī vigṛhaśca nityaṃ jitendriyaḥ sarvato vipramuktaḥ /
MPur, 43, 22.2 gandharvairapsarobhiśca nityamevopaśobhitāḥ //
MPur, 46, 29.2 śṛṇoti mānavo nityaṃ sarvapāpaiḥ pramucyate //
MPur, 47, 10.2 ye tayā kāṅkṣitā nityamajātasya mahātmanaḥ //
MPur, 47, 48.2 virocanastu prāhlādir nityam indravadhodyataḥ //
MPur, 53, 74.2 idaṃ ca deveṣv amṛtāyitaṃ ca nityaṃ tvidaṃ pāpaharaṃ ca puṃsām //
MPur, 55, 17.1 ityādi cāstrāṇi ca pūjya nityaṃ viśveśvarāyeti śivo'bhipūjyaḥ /
MPur, 59, 20.1 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ /
MPur, 63, 22.3 upavāsī bhavennityamaśakte naktamiṣyate //
MPur, 64, 20.1 gaurī me prīyatāṃ nityamaghanāśāya maṅgalā /
MPur, 64, 27.1 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ /
MPur, 67, 25.1 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ /
MPur, 69, 26.3 viṣapramāthine nityaṃ garuḍaṃ cābhipūjayet //
MPur, 74, 19.1 sarvapāpaharā nityaṃ sarvadaivatapūjitā /
MPur, 82, 29.2 nṛtyagītaparā nityaṃ sāpi tatphalamāpnuyāt //
MPur, 83, 35.1 supārśva rājase nityamataḥ śrīrakṣayāstu me /
MPur, 83, 40.2 upavāsī bhavennityamaśakte naktamiṣyate //
MPur, 84, 7.2 priyaṃ ca śivayornityaṃ tasmācchāntiṃ prayaccha me //
MPur, 88, 1.3 yatpradānānnaro nityamāpnoti paramaṃ padam //
MPur, 90, 7.2 tvaṃ ca ratnamayo nityaṃ namaste'stu sadācala //
MPur, 93, 1.3 sarvakāmāptaye nityaṃ kathaṃ śāntikapauṣṭikam //
MPur, 93, 69.2 candrārkavāhano nityamataḥ śāntiṃ prayaccha me //
MPur, 93, 70.2 sarvapāpaharā nityamataḥ śāntiṃ prayaccha me //
MPur, 93, 72.2 yānaṃ vibhāvasornityamataḥ śāntiṃ prayaccha me //
MPur, 93, 79.1 yastu pīḍākaro nityamalpavittasya vā grahaḥ /
MPur, 93, 99.3 viṣapāpaharo nityamataḥ śāntiṃ prayaccha me //
MPur, 93, 112.2 yasmātpīḍākaro nityaṃ yajñe bhavati vigrahaḥ //
MPur, 93, 157.1 ya idaṃ śṛṇuyānnityaṃ śrāvayedvāpi mānavaḥ /
MPur, 94, 8.2 gṛdhrāsanagatā nityaṃ ketavaḥ syurvarapradāḥ //
MPur, 101, 69.2 śakraloke vasennityam indravratamidaṃ smṛtam //
MPur, 102, 27.2 sahasraraśmaye nityaṃ namaste sarvatejase //
MPur, 103, 24.2 pṛcchāmi tvāṃ mahāprājña nityaṃ trailokyadarśinam /
MPur, 104, 19.3 tatra saṃnihito nityaṃ sākṣāddevo maheśvaraḥ //
MPur, 106, 40.1 śuklāmbaradharo nityaṃ niyataḥ saṃyatendriyaḥ /
MPur, 108, 16.3 sthānaṃ ca labhate nityaṃ dhanadhānyasamākulam //
MPur, 109, 16.1 brahmāpi smarate nityaṃ prayāgaṃ tīrthamuttamam /
MPur, 110, 3.2 prayāge saṃsthitā nityam evamāhurmanīṣiṇaḥ //
MPur, 110, 16.1 ya idaṃ śṛṇuyānnityaṃ tīrthaṃ puṇyaṃ sadā śuciḥ /
MPur, 111, 10.3 rakṣanti maṇḍalaṃ nityaṃ pāpakarmanivāraṇāt //
MPur, 112, 6.2 prayāgaṃ smarate nityaṃ sa yāti paramaṃ padam /
MPur, 112, 7.3 nityaṃ japasva juhvasva prayāge vigatajvaraḥ //
MPur, 112, 8.1 prayāgaṃ smara vai nityaṃ sahāsmābhiryudhiṣṭhira /
MPur, 113, 52.1 bhadrāśvastatra vijñeyo nityaṃ muditamānasaḥ /
MPur, 113, 65.1 mahābalā mahāsattvā nityaṃ muditamānasāḥ /
MPur, 113, 76.2 anāmayā hyaśokāśca nityaṃ muditamānasāḥ //
MPur, 114, 65.1 anāmayā hyaśokāśca nityaṃ muditamānasāḥ /
MPur, 116, 1.3 gandharvaiśca samākīrṇāṃ nityaṃ śakreṇa sevitām //
MPur, 117, 15.1 ahīnaśaraṇaṃ nityam ahīnajanasevitam /
MPur, 118, 68.2 nityamevābhivarṣanti śilābhiḥ śiravaraṃ varam //
MPur, 119, 42.2 nityaṃ triṣavaṇasnāyī vahnipūjāparāyaṇaḥ //
MPur, 122, 10.2 tasmānnityamupādatte vāsavaḥ paramaṃ jalam //
MPur, 122, 47.2 nityaṃ puṣpaphalopetaḥ sarvaratnasamāvṛtaḥ //
MPur, 130, 21.2 pañcendriyasukhair nityaṃ samaiḥ satpuruṣairiva //
MPur, 132, 21.3 paśūnāṃ pataye nityamugrāya ca kapardine //
MPur, 132, 24.2 nityaṃ nīlaśikhaṇḍāya śūline divyaśāyine //
MPur, 132, 28.2 bhaktānukampine nityaṃ diśate yanmanogatam //
MPur, 134, 23.1 sa tvaṃ mahaujasaṃ nityaṃ prapadyasva maheśvaram /
MPur, 135, 4.2 reme nityaṃ bhavo yatra sahāyaiḥ pārṣadairgaṇaiḥ //
MPur, 140, 77.2 bhaviṣyati mayagṛhaṃ nityameva yathānalaḥ //
MPur, 148, 71.1 manyante durjanā nityaṃ sāma cāpi bhayodayāt /
MPur, 148, 76.1 sve mahimni sthitā nityaṃ jagataḥ paripālakāḥ /
MPur, 153, 149.1 sampūjitaṃ nityamarātināśanaṃ samāhitaṃ bāṇamamitraghātane /
MPur, 154, 43.2 surāgam upadhā nityaṃ gīyate tasya veśmasu //
MPur, 154, 128.2 pāvanaiḥ pāvito nityaṃ tvatkandarasamāśritaiḥ //
MPur, 154, 528.2 samāvṛto'pyahaṃ nityaṃ naibhirvirahito rame //
MPur, 154, 580.1 nityamārādhitaḥ śrīmānpṛthumūlaḥ samunnataḥ /
MPur, 155, 31.2 dvārarakṣā tvayā kāryā nityaṃ randhrānvavekṣiṇā //
MPur, 156, 4.2 nityaṃ śailādhirājasya devatā tvamanindite /
MPur, 163, 84.1 yakṣarākṣasagandharvair nityaṃ sevitakaṃdaraḥ /
MPur, 174, 29.2 saptasvaragato yaśca nityaṃ gīrbhirudīryate //