Occurrences

Abhinavacintāmaṇi

Abhinavacintāmaṇi
ACint, 1, 23.2 karṣābhyām api śuktikā nigaditā karṣaiś caturbhiḥ palam bilvaṃ muṣṭir athāpi śuktiyugalaṃ syāt kuñcikā ṣoḍaśī //
ACint, 1, 24.1 bilve dve 'pi mānika ca prasṛtaṃ nāmnā caturbhiḥ palaiḥ yuktaḥ syāt kuḍavo 'ñjaliś ca palikāny aṣṭau śarāvo bhavet /
ACint, 1, 24.2 tanmānaṃ dharaṇaṃ palasya daśamo bhāgo bhavet yatsthitaṃ vidyāc cāpi śataṃ palāni ca tulā bhāras tulāviṃśatiḥ //
ACint, 1, 24.2 tanmānaṃ dharaṇaṃ palasya daśamo bhāgo bhavet yatsthitaṃ vidyāc cāpi śataṃ palāni ca tulā bhāras tulāviṃśatiḥ //
ACint, 1, 25.1 prasthaḥ ṣoḍaśabhiḥ palair atha catuḥ prasthaṃ bhaved āḍhakaṃ kaṃsaḥ pātram athāḍhakāni ca punaś catvāri saṃjāyate /
ACint, 1, 26.2 māṣaḥ śāṇapicuḥ palaṃ ca kuḍavaḥ prasthas tathā cāḍhako droṇo goṇyapitāś caturguṇatayā nirdhāritāḥ syuḥ kramāt //
ACint, 1, 28.2 caturbhiḥ palam etasya daśamo dharaṇo viduḥ /
ACint, 1, 28.3 daśapalāni dharaṇaṃ catvāri suvarṇāni niṣkaḥ //
ACint, 1, 32.1 palaiḥ ṣoḍaśabhiḥ prasthaḥ śuṣkāṇāṃ ca tato viduḥ /
ACint, 1, 34.1 kṣaudraṃ tailaghṛte ca viṃśatipalaṃ kṣīrasya triṃśatpalam /
ACint, 1, 34.1 kṣaudraṃ tailaghṛte ca viṃśatipalaṃ kṣīrasya triṃśatpalam /
ACint, 1, 34.2 dadhnaḥ pañcakapañcakaṃ guḍapalaṃ saptadaśaḥ procyate //
ACint, 1, 35.1 kecid dvādaśabhiḥ prāhuḥ palair lohamṛdaśmanām /
ACint, 1, 35.3 eteṣu prasthabhedeṣu palaṃ ṣoḍaśaniṣkakam //
ACint, 1, 37.1 palaiḥ ṣoḍaśabhiḥ prasthaṃ lākṣā karpūragugguluḥ /
ACint, 1, 37.2 ekaviṃśapalaṃ prastham iti prasthasya lakṣaṇam //
ACint, 1, 39.2 māṃsaṃ nāgabalā sahacarapūgahiṅgvārdrake nityaśo grāhyas tat pala eva na dviguṇitāṃ ye cekṣujātāghanāḥ //
ACint, 1, 50.2 karṣādau tu palaṃ yāvad dadyāt ṣoḍaśikaṃ jalam //
ACint, 1, 61.2 kaṣāyaḥ palaṃmātraṃ syād iti bhojamatam viduḥ //
ACint, 1, 75.1 pānīye ṣoḍaśapale kṣuṇṇaṃ dravyapalaṃ kṣipet /
ACint, 1, 75.1 pānīye ṣoḍaśapale kṣuṇṇaṃ dravyapalaṃ kṣipet /
ACint, 1, 75.2 śṛtaṃ tad dvipalaṃ grāhyaṃ kvātho niryūha ucyate //
ACint, 1, 76.1 kṣuṇṇaṃ dravyaṃ palaṃ samyak ṣaḍbhir nīrapalaiḥ plutam /
ACint, 1, 76.1 kṣuṇṇaṃ dravyaṃ palaṃ samyak ṣaḍbhir nīrapalaiḥ plutam /
ACint, 1, 77.1 kṣuṇṇaṃ dravyapalaṃ samyak taptanīre caturguṇe /
ACint, 1, 78.1 kalkadravyapalaṃ śuṇṭhī pippalī cārdhakārṣikī /
ACint, 1, 79.1 jale catuṣpale śīte kṣuṇṇadravyapalaṃ kṣipet /
ACint, 1, 84.1 palaṃ kaṣāye dravaṃ syāt yavāgvāṃ ca tadardhakam /
ACint, 1, 89.2 palāny aṣṭau śodhitārdrāt palaṃ ṣoḍaśakaṃ tathā //
ACint, 1, 89.2 palāny aṣṭau śodhitārdrāt palaṃ ṣoḍaśakaṃ tathā //
ACint, 1, 90.2 dvipalaṃ bhāvitaṃ bhāṇḍe dhānyenāṣṭadinaṃ sthitam //
ACint, 2, 14.1 dvipalaṃ śuddhasūtaṃ tu tadarddhaśuddhagandhakam /
ACint, 2, 19.1 harabījaṃ śatapalaṃ khallamadhye vinikṣipet /
ACint, 2, 20.1 pāradaṃ palamātraṃ syād anyūnaṃ kurute bhiṣak /
ACint, 2, 28.1 palamātraṃ rasaṃ śuddhaṃ tāvanmānaṃ ca gandhakam /