Occurrences

Atharvaveda (Śaunaka)
Taittirīyasaṃhitā
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Garuḍapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Rasakāmadhenu
Rasataraṅgiṇī
Yogaratnākara

Atharvaveda (Śaunaka)
AVŚ, 18, 1, 10.1 rātrībhir asmā ahabhir daśasyet sūryasya cakṣur muhur unmimīyāt /
Taittirīyasaṃhitā
TS, 1, 6, 9, 2.0 tān udamimīta //
Carakasaṃhitā
Ca, Sū., 5, 68.2 asya mātrāṃ prayuñjīta tailasyārdhapalonmitām //
Ca, Cik., 5, 143.2 bhallātakānāṃ dvipalaṃ pañcamūlaṃ palonmitam /
Ca, Cik., 5, 149.2 trivṛtāṃ triphalāṃ dantīṃ daśamūlaṃ palonmitam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 30, 16.2 kṛtvāgnivarṇān bahuśaḥ kṣārotthe kuḍavonmite //
AHS, Cikitsitasthāna, 3, 7.1 palonmitā dvikuḍavaṃ kulatthaṃ badaraṃ yavaṃ /
AHS, Cikitsitasthāna, 3, 53.1 kramāt paladvayārdhākṣakarṣārdhākṣapalonmitam /
AHS, Cikitsitasthāna, 3, 167.2 prasthonmite yavakvāthe viṃśatiṃ vijayāḥ pacet //
AHS, Cikitsitasthāna, 5, 26.1 tenāṣṭabhāgaśeṣeṇa jīvanīyaiḥ palonmitaiḥ /
AHS, Cikitsitasthāna, 5, 29.1 bhallātakaṃ viḍaṅgaṃ ca pṛthag aṣṭapalonmitam /
AHS, Cikitsitasthāna, 8, 110.2 palonmitaṃ daśapalaṃ kuṭajasyaiva ca tvacaḥ //
AHS, Cikitsitasthāna, 8, 126.1 nyagrodhodumbarāśvatthaśuṅgāśca dvipalonmitāḥ /
AHS, Cikitsitasthāna, 9, 113.2 karṣonmitā tavakṣīrī cāturjātaṃ dvikārṣikam //
AHS, Cikitsitasthāna, 10, 43.2 droṇe 'pāṃ sādhayet tena pacet sarpiḥ picūnmitaiḥ //
AHS, Cikitsitasthāna, 14, 14.2 paced gandhapalāśaṃ ca droṇe 'pāṃ dvipalonmitam //
AHS, Cikitsitasthāna, 14, 80.1 bhallātakānāṃ dvipalaṃ pañcamūlaṃ palonmitam /
AHS, Cikitsitasthāna, 16, 25.1 tvakkṣīrīpippalīdhātrīkarkaṭākhyāḥ palonmitāḥ /
AHS, Cikitsitasthāna, 17, 20.2 bilvamadhyayavakṣāravṛkṣāmlair badaronmitaiḥ //
AHS, Cikitsitasthāna, 19, 3.2 dvyāḍhake 'ṣṭāṃśaśeṣeṇa tena karṣonmitais tathā //
AHS, Cikitsitasthāna, 21, 75.1 pacet sājapayo'rdhāṃśaṃ kalkairebhiḥ palonmitaiḥ /
AHS, Cikitsitasthāna, 22, 41.2 tailāḍhakaṃ samakṣīraṃ pacet kalkaiḥ palonmitaiḥ //
AHS, Kalpasiddhisthāna, 4, 1.3 balāṃ guḍūcīṃ triphalāṃ sarāsnāṃ dvipañcamūlaṃ ca palonmitāni /
AHS, Kalpasiddhisthāna, 4, 56.1 yavamāṣātasīkolakulatthān prasṛtonmitān /
AHS, Kalpasiddhisthāna, 4, 57.1 pacet tailāḍhakaṃ peṣyair jīvanīyaiḥ palonmitaiḥ /
AHS, Utt., 5, 29.2 hiṅgusarṣapaṣaḍgranthāvyoṣairardhapalonmitaiḥ //
AHS, Utt., 5, 36.1 siddhaṃ samonmitaṃ pānanāvanābhyañjane hitam /
AHS, Utt., 7, 25.2 tailaprasthaṃ ghṛtaprasthaṃ jīvanīyaiḥ palonmitaiḥ //
AHS, Utt., 11, 24.2 ardhakarṣonmitaṃ tārkṣyaṃ palārdhaṃ ca madhudrutam //
AHS, Utt., 13, 5.2 pacejjīrṇaghṛtaprasthaṃ samakṣīraṃ picūnmitaiḥ //
AHS, Utt., 13, 52.1 balātritayajīvantīvarīmūlaiḥ palonmitaiḥ /
AHS, Utt., 18, 23.2 caturguṇe pacet tailaṃ kṣīre cāṣṭaguṇonmite //
AHS, Utt., 40, 19.2 maricasya prakuñcena pṛthag ardhapalonmitaiḥ //
Suśrutasaṃhitā
Su, Sū., 44, 8.1 karṣonmite saindhavanāgare ca vipācya kalkīkṛtametadadyāt /
Su, Cik., 12, 5.1 bhallātakabilvāmbupippalīmūlodakīryāvarṣābhūpunarnavācitrakaśaṭīsnuhīvaruṇakapuṣkaradantīpathyā daśapalonmitā yavakolakulatthāṃś ca prāsthikān saliladroṇe niṣkvāthya caturbhāgāvaśiṣṭe 'vatārya vacātrivṛtkampillakabhārgīniculaśuṇṭhīgajapippalīviḍaṅgarodhraśirīṣāṇāṃ bhāgair ardhapalikair ghṛtaprasthaṃ vipācayen mehaśvayathukuṣṭhagulmodarārśaḥplīhavidradhipiḍakānāṃ nāśanaṃ nāmnā dhānvantaram //
Su, Cik., 38, 39.1 vitarecca tadāvāpamante dviprasṛtonmitam /
Su, Cik., 38, 56.1 sthirāditṛṇamūlaiśca kvāthaḥ karṣatrayonmitaiḥ /
Su, Utt., 39, 250.2 durālabhāparpaṭakatrāyamāṇāḥ palonmitāḥ //
Garuḍapurāṇa
GarPur, 1, 69, 29.1 ardhādhikaṃ māṣakamunmitasya samaṃ ca viṃśatritayaṃ śatānām /
Rasamañjarī
RMañj, 6, 294.1 sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitaṃ dadet /
RMañj, 8, 15.1 chāgīkṣīreṇa saṃpiṣṭvā vartiṃ kṛtvā yathonmitām /
Rasaprakāśasudhākara
RPSudh, 5, 115.2 vallonmitaṃ vai seveta sarvarogagaṇāpaham //
RPSudh, 11, 58.2 rase'tha ca cakrikāṃ kuryādrasakasya palonmitām //
RPSudh, 12, 18.1 madhukaṃ cāśvagandhāṃ ca sādhayet prasṛtonmitām /
RPSudh, 13, 11.1 māṣadvayonmitamamuṃ niśi bhakṣayitvā mṛṣṭaṃ payastadanu māhiṣamāśu pītvā /
Rasaratnasamuccaya
RRS, 2, 51.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam /
RRS, 2, 86.2 svataḥ suśītaṃ paricūrṇya samyagvallonmitaṃ vyoṣaviḍaṅgayuktam //
RRS, 5, 19.1 etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /
RRS, 5, 66.1 tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /
RRS, 5, 148.1 kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam /
RRS, 9, 27.2 caturaṅguladīrghāṃ ca tryaṅgulonmitavistarām //
RRS, 16, 33.1 nāgabhasmarasavyomagandhair ardhapalonmitaiḥ /
RRS, 16, 34.1 dvipalonmitarālāyāṃ drutāyāṃ parimiśritām /
RRS, 16, 37.1 hanyādeva hi nāgasundararaso vallonmitaḥ sevitaḥ /
RRS, 16, 71.2 samyaṅniścandratāṃ nītaṃ vyomabhasma palonmitam //
RRS, 16, 109.2 sitayopayujya navaraktikonmitaṃ mathitānnabhugvijayate viṣūcikām //
Rasendracintāmaṇi
RCint, 8, 262.1 etadaṣṭakamādāya pṛthak pañcapalonmitam /
Rasendracūḍāmaṇi
RCūM, 10, 53.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam /
RCūM, 10, 67.1 bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ /
RCūM, 10, 140.2 svataḥ suśītaṃ paricūrṇya samyag vallonmitaṃ khaṇḍaviḍaṅgayuktam //
RCūM, 13, 58.2 puṭitvā daśavāraiśca jātaṃ bhasma palonmitam //
RCūM, 13, 75.1 tridoṣajātarogeṣu dātavyaṃ taṇḍulonmitam /
RCūM, 14, 23.1 etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /
RCūM, 14, 70.1 tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram /
Ānandakanda
ĀK, 1, 6, 5.2 etattrayaṃ palonmeyam udakeṣvavaloḍayet //
ĀK, 1, 6, 34.1 kāntābhrasatvāroṭāśca samaṃ guñjādvayonmitam /
ĀK, 1, 6, 64.1 vajravaikrāntajīrṇaṃ tu bhakṣayet sarṣaponmitam /
ĀK, 1, 7, 67.2 māṣonmitaṃ hemabhasma varāmadhvājyayuglihet //
ĀK, 1, 9, 46.2 kṣaudrājyābhyāṃ lihetprātarnityaṃ guñjādvayonmitam //
ĀK, 1, 9, 65.2 māṣatrayonmitaṃ prātarlihetkṣaudraghṛtāplutam //
ĀK, 1, 9, 137.2 guñjonmeyaṃ lihetkalye madhvājyābhyāṃ pibedanu //
ĀK, 1, 9, 150.1 triḥ saptavāraṃ chāyāyāṃ prātarguñjonmitaṃ lihet /
ĀK, 1, 10, 52.1 rasonmite pṛthak jāryaṃ catuḥṣaṣṭyaṃśakādikam /
ĀK, 1, 10, 52.2 itthaṃ jīrṇaṃ rasaṃ bījaṃ kāntahemno rasonmitam //
ĀK, 1, 10, 67.1 samukhe pārade jāryaṃ vajrabījaṃ rasonmitam /
ĀK, 1, 10, 71.2 mukhīkṛte rase vyomavajrabījaṃ rasonmitam //
ĀK, 1, 10, 76.1 mukhīkṛte rase kāntavajrabījaṃ rasonmitam /
ĀK, 1, 13, 27.2 guñjonmeyaṃ śuddhagandhaṃ lihederaṇḍatailataḥ //
ĀK, 1, 13, 29.2 guñjāṣoḍaśikonmeyam apūrvaṃ triphalāṃ param //
ĀK, 1, 14, 40.1 tutthaṃ paṇadvayonmeyaṃ nṛmūtrair vā haridrakam /
ĀK, 1, 15, 601.2 tulonmitaṃ ca tanmūlaṃ cūrṇitaṃ sarṣapāyutam //
ĀK, 1, 15, 602.1 dhānyarāśau nyaset pakṣam uddhṛtyonmitakarṣakam /
ĀK, 1, 15, 604.2 vṛddhadārukacūrṇaṃ ca śuddhaṃ śatapalonmitam //
ĀK, 1, 15, 617.1 pibedanu gavāṃ kṣīraṃ māhiṣaṃ vā palonmitam /
ĀK, 1, 19, 217.1 gṛdhrolūkabakādīnāṃ jāṭharāgnistilonmitaḥ /
ĀK, 2, 4, 59.2 tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ sallīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /
ĀK, 2, 5, 29.1 tenaiva patraṃ kāntasya limpetpañcapalonmitam /
ĀK, 2, 7, 104.1 kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 31.1 tatkalkena bahirgolaṃ lepayedaṅgulonmitam /
ŚdhSaṃh, 2, 12, 58.1 māṣonmitāṃ guṭīṃ kṛtvā dadyātsarvajvare budhaḥ /
ŚdhSaṃh, 2, 12, 62.1 garte hastonmite dhṛtvā puṭedgajapuṭena ca /
ŚdhSaṃh, 2, 12, 102.2 garte hastonmite dhṛtvā puṭedgajapuṭena ca //
ŚdhSaṃh, 2, 12, 115.2 deyaṃ jambīramajjābhiścūrṇaṃ guñjādvayonmitam //
ŚdhSaṃh, 2, 12, 161.1 navabhāgonmitairetaiḥ samaḥ pūrvaraso bhavet /
ŚdhSaṃh, 2, 12, 234.1 gandho'pi dvādaśa proktastāmraṃ śāṇadvayonmitam /
ŚdhSaṃh, 2, 12, 246.2 bījapūrārdrakadrāvair maricaiḥ ṣoḍaśonmitaiḥ //
ŚdhSaṃh, 2, 12, 265.2 sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitāṃ pibet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 25.0 aṅgulonmitam iti aṅgulotsedhaṃ trayāṇāmekasya vā aṅgulamatra madhyamāṅgulimadhyaparvasaṃjñam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 22.2 kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatonmitam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 7.2 kiṭṭād daśaguṇaṃ muṇḍaṃ muṇḍāt tīkṣṇaṃ śatonmitam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 15.2 pañcānāṃ lavaṇānāṃ ca pratibhāgaṃ rasonmitam //
Bhāvaprakāśa
BhPr, 7, 3, 62.1 tatkalkena bahir golaṃ lepayeddhyaṅgulonmitam /
Haribhaktivilāsa
HBhVil, 2, 42.1 śatārdhahome kuṇḍaṃ syād ūrdhvamuṣṭikaronmitam //
Rasakāmadhenu
RKDh, 1, 1, 98.1 caturaṃguladīrghaṃ syāt tryaṃgulonmitavistṛtam /
Rasataraṅgiṇī
RTar, 2, 62.1 vasusaṃkhyonmitābhiśca raktikābhistu māṣakaḥ /
Yogaratnākara
YRā, Dh., 17.1 etad bhasma suvarṇajaṃ madhughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucī /
YRā, Dh., 41.1 tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ tallīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram /
YRā, Dh., 139.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakoṣṭhāmayān /
YRā, Dh., 155.2 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍusaṃgrahaṇikāśūlaṃ ca kuṣṭhāmayam /