Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 1, 6.2 tvayā khalu purāṇāni setihāsāni cānagha /
BhāgPur, 1, 7, 44.1 sarahasyo dhanurvedaḥ savisargopasaṃyamaḥ /
BhāgPur, 1, 7, 44.1 sarahasyo dhanurvedaḥ savisargopasaṃyamaḥ /
BhāgPur, 1, 7, 49.2 dharmyaṃ nyāyyaṃ sakaruṇaṃ nirvyalīkaṃ samaṃ mahat /
BhāgPur, 1, 8, 1.3 dātuṃ sakṛṣṇā gaṅgāyāṃ puraskṛtya yayuḥ striyaḥ //
BhāgPur, 1, 9, 3.1 bhagavān api viprarṣe rathena sadhanañjayaḥ /
BhāgPur, 1, 9, 4.2 praṇemuḥ pāṇḍavā bhīṣmaṃ sānugāḥ saha cakriṇā //
BhāgPur, 1, 9, 6.2 bṛhadaśvo bharadvājaḥ saśiṣyo reṇukāsutaḥ //
BhāgPur, 1, 9, 14.2 sapālo yadvaśe loko vāyoriva ghanāvaliḥ //
BhāgPur, 1, 10, 5.1 nadyaḥ samudrā girayaḥ savanaspativīrudhaḥ /
BhāgPur, 1, 10, 31.2 nirīkṣaṇenābhinandan sasmitena yayau hariḥ //
BhāgPur, 1, 10, 34.1 kurujāṅgalapāñcālān śūrasenān sayāmunān /
BhāgPur, 1, 11, 19.1 vāraṇendraṃ puraskṛtya brāhmaṇaiḥ sasumaṅgalaiḥ /
BhāgPur, 1, 11, 24.1 svayaṃ ca gurubhirvipraiḥ sadāraiḥ sthavirairapi /
BhāgPur, 1, 12, 37.2 yayau dvāravatīṃ brahman sārjuno yadubhirvṛtaḥ //
BhāgPur, 1, 13, 4.2 anyāśca jāmayaḥ pāṇḍorjñātayaḥ sasutāḥ striyaḥ //
BhāgPur, 1, 13, 8.3 vipadgaṇādviṣāgnyādermocitā yat samātṛkāḥ //
BhāgPur, 1, 13, 13.2 nāvedayat sakaruṇo duḥkhitān draṣṭum akṣamaḥ //
BhāgPur, 1, 14, 10.1 paśyotpātān naravyāghra divyān bhaumān sadaihikān /
BhāgPur, 1, 14, 17.2 sasaṅkulairbhūtagaṇairjvalite iva rodasī //
BhāgPur, 1, 14, 26.2 mātulaḥ sānujaḥ kaccit kuśalyānakadundubhiḥ //
BhāgPur, 1, 14, 27.2 āsate sasnuṣāḥ kṣemaṃ devakīpramukhāḥ svayam //
BhāgPur, 1, 14, 28.2 hṛdīkaḥ sasuto 'krūro jayantagadasāraṇāḥ //
BhāgPur, 1, 14, 31.2 anye ca kārṣṇipravarāḥ saputrā ṛṣabhādayaḥ //
BhāgPur, 1, 15, 8.1 yatsannidhāvaham u khāṇḍavam agnaye 'dām indraṃ ca sāmaragaṇaṃ tarasā vijitya /
BhāgPur, 1, 15, 12.1 yattejasātha bhagavān yudhi śūlapāṇir vismāpitaḥ sagirijo 'stram adān nijaṃ me /
BhāgPur, 1, 15, 13.2 sendrāḥ śritā yadanubhāvitam ājamīḍha tenāham adya muṣitaḥ puruṣeṇa bhūmnā //
BhāgPur, 1, 15, 41.2 mṛtyāvapānaṃ sotsargaṃ taṃ pañcatve hyajohavīt //
BhāgPur, 1, 16, 37.2 sthairyaṃ samānam aharan madhumāninīnāṃ romotsavo mama yadaṅghriviṭaṅkitāyāḥ //
BhāgPur, 1, 17, 15.2 āhartāsmi bhujaṃ sākṣādamartyasyāpi sāṅgadam //
BhāgPur, 1, 18, 21.2 seśaṃ punātyanyatamo mukundāt ko nāma loke bhagavatpadārthaḥ //
BhāgPur, 1, 18, 34.2 sa kathaṃ tadgṛhe dvāḥsthaḥ sabhāṇḍaṃ bhoktum arhati //
BhāgPur, 1, 19, 6.2 punāti lokān ubhayatra seśān kastāṃ na seveta mariṣyamāṇaḥ //
BhāgPur, 1, 19, 8.1 tatropajagmurbhuvanaṃ punānā mahānubhāvā munayaḥ saśiṣyāḥ /
BhāgPur, 2, 6, 20.1 sṛtī vicakrame viśvam sāśanānaśane ubhe /
BhāgPur, 2, 6, 23.1 teṣu yajñasya paśavaḥ savanaspatayaḥ kuśāḥ /
BhāgPur, 2, 7, 5.1 taptaṃ tapo vividhalokasisṛkṣayā me ādau sanāt svatapasaḥ sa catuḥsano 'bhūt /
BhāgPur, 2, 7, 19.2 jñānaṃ ca bhāgavatam ātmasatattvadīpaṃ yadvāsudevaśaraṇā vidurañjasaiva //
BhāgPur, 2, 7, 23.2 tiṣṭhan vanaṃ sadayitānuja āviveśa yasmin virudhya daśakandhara ārtim ārchat //
BhāgPur, 2, 7, 29.2 unneṣyati vrajam ato 'vasitāntakālaṃ netre pidhāpya sabalo 'nadhigamyavīryaḥ //
BhāgPur, 2, 7, 32.2 dhartocchilīndhram iva saptadināni saptavarṣo mahīdhram anaghaikakare salīlam //
BhāgPur, 2, 8, 11.1 puruṣāvayavairlokāḥ sapālāḥ pūrvakalpitāḥ /
BhāgPur, 2, 8, 11.2 lokairamuṣyāvayavāḥ sapālairiti śuśruma //
BhāgPur, 2, 8, 18.1 nṛṇāṃ sādhāraṇo dharmaḥ saviśeṣaśca yādṛśaḥ /
BhāgPur, 2, 9, 12.2 vidyotamānaḥ pramadottamādyubhiḥ savidyudabhrāvalibhiryathā nabhaḥ //
BhāgPur, 2, 9, 30.3 sarahasyaṃ tadaṅgaṃ ca gṛhāṇa gaditaṃ mayā //
BhāgPur, 2, 10, 36.2 nāmarūpakriyā dhatte sakarmākarmakaḥ paraḥ //
BhāgPur, 2, 10, 46.1 ayaṃ tu brahmaṇaḥ kalpaḥ savikalpa udāhṛtaḥ /
BhāgPur, 3, 1, 14.2 asatkṛtaḥ satspṛhaṇīyaśīlaḥ kṣattā sakarṇānujasaubalena //
BhāgPur, 3, 3, 5.2 vajry ādravat taṃ sagaṇo ruṣāndhaḥ krīḍāmṛgo nūnam ayaṃ vadhūnām //
BhāgPur, 3, 3, 13.2 suyodhanaṃ sānucaraṃ śayānaṃ bhagnorum ūrvyāṃ na nananda paśyan //
BhāgPur, 3, 5, 21.1 bhavān bhagavato nityaṃ saṃmataḥ sānugasya ha /
BhāgPur, 3, 5, 49.1 tvaṃ naḥ surāṇām asi sānvayānāṃ kūṭastha ādyaḥ puruṣaḥ purāṇaḥ /
BhāgPur, 3, 6, 9.1 sādhyātmaḥ sādhidaivaś ca sādhibhūta iti tridhā /
BhāgPur, 3, 6, 9.1 sādhyātmaḥ sādhidaivaś ca sādhibhūta iti tridhā /
BhāgPur, 3, 6, 9.1 sādhyātmaḥ sādhidaivaś ca sādhibhūta iti tridhā /
BhāgPur, 3, 7, 21.1 sṛṣṭvāgre mahadādīni savikārāṇy anukramāt /
BhāgPur, 3, 7, 23.1 yasmin daśavidhaḥ prāṇaḥ sendriyārthendriyas trivṛt /
BhāgPur, 3, 12, 10.1 yad arodīḥ suraśreṣṭha sodvega iva bālakaḥ /
BhāgPur, 3, 12, 28.2 akāmāṃ cakame kṣattaḥ sakāma iti naḥ śrutam //
BhāgPur, 3, 13, 41.1 daṃṣṭrāgrakoṭyā bhagavaṃs tvayā dhṛtā virājate bhūdhara bhūḥ sabhūdharā /
BhāgPur, 3, 13, 41.2 yathā vanān niḥsarato datā dhṛtā mataṃgajendrasya sapattrapadminī //
BhāgPur, 3, 14, 39.2 lokān sapālāṃs trīṃś caṇḍi muhur ākrandayiṣyataḥ //
BhāgPur, 3, 17, 4.2 solkāś cāśanayaḥ petuḥ ketavaś cārtihetavaḥ //
BhāgPur, 3, 17, 7.2 sodapānāś ca saritaś cukṣubhuḥ śuṣkapaṅkajāḥ //
BhāgPur, 3, 17, 19.2 vaśe sapālān lokāṃs trīn akutomṛtyur uddhataḥ //
BhāgPur, 3, 17, 23.2 sendrān devagaṇān kṣībān apaśyan vyanadad bhṛśam //
BhāgPur, 3, 17, 25.1 tasmin praviṣṭe varuṇasya sainikā yādogaṇāḥ sannadhiyaḥ sasādhvasāḥ /
BhāgPur, 3, 19, 19.1 dyaur naṣṭabhagaṇābhraughaiḥ savidyutstanayitnubhiḥ /
BhāgPur, 3, 20, 11.1 sadvitīyāḥ kim asṛjan svatantrā uta karmasu /
BhāgPur, 3, 21, 36.2 āropya svāṃ duhitaraṃ sabhāryaḥ paryaṭan mahīm //
BhāgPur, 3, 22, 1.3 savrīḍa iva taṃ samrāḍ upāratam uvāca ha //
BhāgPur, 3, 22, 26.2 pratasthe ratham āruhya sabhāryaḥ svapuraṃ nṛpaḥ //
BhāgPur, 3, 22, 33.1 sabhāryaḥ saprajaḥ kāmān bubhuje 'nyāvirodhataḥ /
BhāgPur, 3, 22, 33.1 sabhāryaḥ saprajaḥ kāmān bubhuje 'nyāvirodhataḥ /
BhāgPur, 3, 24, 24.2 viprarṣabhān kṛtodvāhān sadārān samalālayat //
BhāgPur, 3, 27, 16.2 sāhaṃkārasya dravyasya yo 'vasthānam anugrahaḥ //
BhāgPur, 3, 28, 1.2 yogasya lakṣaṇaṃ vakṣye sabījasya nṛpātmaje /
BhāgPur, 3, 28, 38.2 taṃ saprapañcam adhirūḍhasamādhiyogaḥ svāpnaṃ punar na bhajate pratibuddhavastuḥ //
BhāgPur, 3, 29, 28.2 tataḥ sacittāḥ pravarās tataś cendriyavṛttayaḥ //
BhāgPur, 3, 32, 13.2 kartṛtvāt saguṇaṃ brahma puruṣaṃ puruṣarṣabham //
BhāgPur, 3, 33, 28.2 babhau malair avacchannaḥ sadhūma iva pāvakaḥ //
BhāgPur, 4, 1, 62.2 sāgnayo 'nagnayas teṣāṃ patnī dākṣāyaṇī svadhā //
BhāgPur, 4, 2, 4.3 tathāmaragaṇāḥ sarve sānugā munayo 'gnayaḥ //
BhāgPur, 4, 2, 33.3 niścakrāma tataḥ kiṃcid vimanā iva sānugaḥ //
BhāgPur, 4, 3, 4.2 āsan kṛtasvastyayanās tatpatnyaś ca sabhartṛkāḥ //
BhāgPur, 4, 3, 6.2 vimānayānāḥ sapreṣṭhā niṣkakaṇṭhīḥ suvāsasaḥ //
BhāgPur, 4, 4, 4.2 sapārṣadayakṣā maṇimanmadādayaḥ purovṛṣendrās tarasā gatavyathāḥ //
BhāgPur, 4, 4, 8.1 saudaryasampraśnasamarthavārtayā mātrā ca mātṛṣvasṛbhiś ca sādaram /
BhāgPur, 4, 4, 10.1 jagarha sāmarṣavipannayā girā śivadviṣaṃ dhūmapathaśramasmayam /
BhāgPur, 4, 4, 13.2 serṣyaṃ mahāpūruṣapādapāṃsubhir nirastatejaḥsu tad eva śobhanam //
BhāgPur, 4, 5, 4.2 dakṣaṃ sayajñaṃ jahi madbhaṭānāṃ tvam agraṇī rudra bhaṭāṃśako me //
BhāgPur, 4, 5, 18.1 sarva evartvijo dṛṣṭvā sadasyāḥ sadivaukasaḥ /
BhāgPur, 4, 6, 2.1 saṃchinnabhinnasarvāṅgāḥ sartviksabhyā bhayākulāḥ /
BhāgPur, 4, 6, 6.1 āśāsānā jīvitam adhvarasya lokaḥ sapālaḥ kupite na yasmin /
BhāgPur, 4, 6, 8.1 sa ittham ādiśya surān ajas tu taiḥ samanvitaḥ pitṛbhiḥ saprajeśaiḥ /
BhāgPur, 4, 6, 27.2 juṣṭāṃ puṇyajanastrībhir yathā khaṃ sataḍidghanam //
BhāgPur, 4, 6, 39.2 salokapālā munayo manūnām ādyaṃ manuṃ prāñjalayaḥ praṇemuḥ //
BhāgPur, 4, 7, 7.2 bhūyas tad devayajanaṃ samīḍhvadvedhaso yayuḥ //
BhāgPur, 4, 7, 16.3 karma saṃtānayāmāsa sopādhyāyartvigādibhiḥ //
BhāgPur, 4, 7, 23.1 tattejasā hatarucaḥ sannajihvāḥ sasādhvasāḥ /
BhāgPur, 4, 8, 10.2 suruciḥ śṛṇvato rājñaḥ serṣyam āhātigarvitā //
BhāgPur, 4, 8, 19.1 ātiṣṭha tat tāta vimatsaras tvam uktaṃ samātrāpi yad avyalīkam /
BhāgPur, 4, 8, 51.1 smayamānam abhidhyāyet sānurāgāvalokanam /
BhāgPur, 4, 8, 80.2 lokā nirucchvāsanipīḍitā bhṛśaṃ salokapālāḥ śaraṇaṃ yayur harim //
BhāgPur, 4, 9, 5.2 taṃ bhaktibhāvo 'bhyagṛṇād asatvaraṃ pariśrutoruśravasaṃ dhruvakṣitiḥ //
BhāgPur, 4, 9, 21.3 caranti dakṣiṇīkṛtya bhramanto yat satārakāḥ //
BhāgPur, 4, 9, 53.1 lālyamānaṃ janair evaṃ dhruvaṃ sabhrātaraṃ nṛpaḥ /
BhāgPur, 4, 9, 54.2 savṛndaiḥ kadalīstambhaiḥ pūgapotaiś ca tadvidhaiḥ //
BhāgPur, 4, 9, 55.2 upaskṛtaṃ pratidvāram apāṃ kumbhaiḥ sadīpakaiḥ //
BhāgPur, 4, 10, 12.1 abhyavarṣanprakupitāḥ sarathaṃ sahasārathim /
BhāgPur, 4, 10, 25.2 gadāparighanistriṃśamusalāḥ sāśmavarṣiṇaḥ //
BhāgPur, 4, 12, 22.2 sunandanandāvupasṛtya sasmitaṃ pratyūcatuḥ puṣkaranābhasaṃmatau //
BhāgPur, 4, 13, 11.1 matvā taṃ jaḍamunmattaṃ kulavṛddhāḥ samantriṇaḥ /
BhāgPur, 4, 13, 40.1 sa śarāsanamudyamya mṛgayurvanagocaraḥ /
BhāgPur, 4, 13, 49.2 ṛṣīnsametānabhivandya sāśravo nyavedayanpaurava bhartṛviplavam //
BhāgPur, 4, 14, 20.2 lokāḥ sapālā hyetasmai haranti balimādṛtāḥ //
BhāgPur, 4, 16, 9.2 sānurāgāvalokena viśadasmitacāruṇā //
BhāgPur, 4, 16, 21.1 asmai nṛpālāḥ kila tatra tatra baliṃ hariṣyanti salokapālāḥ /
BhāgPur, 4, 17, 5.2 labdhvā jñānaṃ savijñānaṃ rājarṣiḥ kāṃ gatiṃ gataḥ //
BhāgPur, 4, 18, 31.2 ghoṣānvrajānsaśibirānākarānkheṭakharvaṭān //
BhāgPur, 4, 19, 9.2 upāyanamupājahruḥ sarve lokāḥ sapālakāḥ //
BhāgPur, 4, 20, 37.1 bhagavānapi rājarṣeḥ sopādhyāyasya cācyutaḥ /
BhāgPur, 4, 21, 3.1 savṛndaiḥ kadalīstambhaiḥ pūgapotaiḥ pariṣkṛtam /
BhāgPur, 4, 21, 10.2 lokāḥ sapālā upajīvanti kāmamadyāpi tanme vada karma śuddham //
BhāgPur, 4, 21, 44.2 prasīdatāṃ brahmakulaṃ gavāṃ ca janārdanaḥ sānucaraśca mahyam //
BhāgPur, 4, 22, 2.2 lokānapāpānkurvāṇānsānugo 'caṣṭa lakṣitān //
BhāgPur, 4, 22, 3.2 sasadasyānugo vainya indriyeśo guṇāniva //
BhāgPur, 4, 22, 8.2 yasya viprāḥ prasīdanti śivo viṣṇuśca sānugaḥ //
BhāgPur, 4, 22, 44.1 prāṇā dārāḥ sutā brahmangṛhāśca saparicchadāḥ /
BhāgPur, 4, 23, 3.2 prajāsu vimanaḥsvekaḥ sadāro 'gāttapovanam //
BhāgPur, 4, 24, 20.1 sasamudramupavistīrṇamapaśyansumahatsaraḥ /
BhāgPur, 4, 25, 25.1 tāmāha lalitaṃ vīraḥ savrīḍasmitaśobhanām /
BhāgPur, 4, 25, 30.1 yadeṣa māpāṅgavikhaṇḍitendriyaṃ savrīḍabhāvasmitavibhramadbhruvā /
BhāgPur, 4, 26, 14.2 api vaḥ kuśalaṃ rāmāḥ seśvarīṇāṃ yathā purā //
BhāgPur, 4, 27, 17.2 cintāṃ parāṃ jagāmārtaḥ sarāṣṭrapurabāndhavaḥ //
BhāgPur, 4, 27, 27.2 cikīrṣurdevaguhyaṃ sa sasmitaṃ tāmabhāṣata //
BhāgPur, 8, 6, 7.2 tuṣṭāva devapravaraḥ saśarvaḥ puruṣaṃ param /
BhāgPur, 8, 7, 4.3 smayamāno visṛjyāgraṃ pucchaṃ jagrāha sāmaraḥ //
BhāgPur, 8, 7, 19.2 bhītāḥ prajā dudruvuraṅga seśvarā arakṣyamāṇāḥ śaraṇaṃ sadāśivam //
BhāgPur, 8, 7, 40.2 prīte harau bhagavati prīye 'haṃ sacarācaraḥ /
BhāgPur, 8, 8, 10.1 tasyāṃ cakruḥ spṛhāṃ sarve sasurāsuramānavāḥ /
BhāgPur, 8, 8, 18.2 cacāla vaktraṃ sukapolakuṇḍalaṃ savrīḍahāsaṃ dadhatī suśobhanam //
BhāgPur, 8, 8, 25.2 tasthau nidhāya nikaṭe taduraḥ svadhāma savrīḍahāsavikasannayanena yātā //
BhāgPur, 8, 8, 26.2 śrīḥ svāḥ prajāḥ sakaruṇena nirīkṣaṇena yatra sthitaidhayata sādhipatīṃstrilokān //
BhāgPur, 8, 8, 26.2 śrīḥ svāḥ prajāḥ sakaruṇena nirīkṣaṇena yatra sthitaidhayata sādhipatīṃstrilokān //
BhāgPur, 8, 8, 27.2 devānugānāṃ sastrīṇāṃ nṛtyatāṃ gāyatāmabhūt //
BhāgPur, 8, 8, 29.1 śriyāvalokitā devāḥ saprajāpatayaḥ prajāḥ /
BhāgPur, 8, 8, 47.1 savrīḍasmitavikṣiptabhrūvilāsāvalokanaiḥ /
BhāgPur, 10, 1, 19.2 jagāma satrinayanastīraṃ kṣīrapayonidheḥ //
BhāgPur, 10, 2, 25.2 devaiḥ sānucaraiḥ sākaṃ gīrbhirvṛṣaṇam aiḍayan //
BhāgPur, 10, 3, 47.1 tataśca śaurirbhagavatpracoditaḥ sutaṃ samādāya sa sūtikāgṛhāt /
BhāgPur, 10, 4, 9.2 adṛśyatānujā viṣṇoḥ sāyudhāṣṭamahābhujā //
BhāgPur, 10, 4, 39.2 tasya ca brahmagoviprāstapo yajñāḥ sadakṣiṇāḥ //
BhāgPur, 10, 4, 42.2 tanmūlā devatāḥ sarvāḥ seśvarāḥ sacaturmukhāḥ /
BhāgPur, 10, 4, 42.2 tanmūlā devatāḥ sarvāḥ seśvarāḥ sacaturmukhāḥ /
BhāgPur, 10, 5, 11.2 nandālayaṃ savalayā vrajatīrvirejur vyālolakuṇḍalapayodharahāraśobhāḥ //
BhāgPur, 11, 3, 6.1 karmāṇi karmabhiḥ kurvan sanimittāni dehabhṛt /
BhāgPur, 11, 3, 52.1 sāṅgopāṅgāṃ sapārṣadāṃ tāṃ tāṃ mūrtiṃ svamantrataḥ /
BhāgPur, 11, 3, 52.1 sāṅgopāṅgāṃ sapārṣadāṃ tāṃ tāṃ mūrtiṃ svamantrataḥ /
BhāgPur, 11, 4, 7.2 kāmaṃ nyayuṅkta sagaṇaṃ sa badaryupākhyam /
BhāgPur, 11, 4, 9.1 itthaṃ bruvaty abhayade naradeva devāḥ savrīḍanamraśirasaḥ saghṛṇaṃ tam ūcuḥ /
BhāgPur, 11, 4, 9.1 itthaṃ bruvaty abhayade naradeva devāḥ savrīḍanamraśirasaḥ saghṛṇaṃ tam ūcuḥ /
BhāgPur, 11, 5, 12.1 dhanaṃ ca dharmaikaphalaṃ yato vai jñānaṃ savijñānam anupraśānti /
BhāgPur, 11, 5, 32.1 kṛṣṇavarṇaṃ tviṣākṛṣṇaṃ sāṅgopāṅgāstrapārṣadam /
BhāgPur, 11, 5, 43.3 jāyanteyān munīn prītaḥ sopādhyāyo hy apūjayat //
BhāgPur, 11, 9, 2.1 sāmiṣaṃ kuraraṃ jaghnur balino 'nye nirāmiṣāḥ /
BhāgPur, 11, 9, 26.2 svānte sakṛcchram avaruddhadhanaḥ sa dehaḥ sṛṣṭvāsya bījam avasīdati vṛkṣadharmaḥ //
BhāgPur, 11, 13, 37.2 taṃ saprapañcam adhirūḍhasamādhiyogaḥ svāpnaṃ punar na bhajate pratibuddhavastuḥ //
BhāgPur, 11, 14, 36.2 dhyātvordhvamukham unnidram aṣṭapattraṃ sakarṇikam //
BhāgPur, 11, 19, 35.1 ete yamāḥ saniyamā ubhayor dvādaśa smṛtāḥ /