Occurrences

Ānandakanda

Ānandakanda
ĀK, 1, 2, 25.1 savyālapaśupakṣyādisaṃbādhaparivarjite /
ĀK, 1, 2, 36.2 iṣṭakaiḥ khacitā ramyā sasopānā salakṣaṇā //
ĀK, 1, 2, 36.2 iṣṭakaiḥ khacitā ramyā sasopānā salakṣaṇā //
ĀK, 1, 2, 65.2 kaṣaṣṭavargāntayutaḥ sādhodantaḥ sabindukaḥ //
ĀK, 1, 2, 65.2 kaṣaṣṭavargāntayutaḥ sādhodantaḥ sabindukaḥ //
ĀK, 1, 2, 66.2 savisargo 'pyayaṃ kūṭaścaturvarṇātmakaḥ priye //
ĀK, 1, 2, 96.1 bhūtaśuddhiṃ pravakṣyāmi pṛthvī pītā savajrakā /
ĀK, 1, 2, 115.1 vasupatraṃ cāṣṭapatraṃ sacaturdvārabhūgṛham /
ĀK, 1, 2, 131.2 sacaturthyā yajedetānrasāvaraṇasaṃsthitān //
ĀK, 1, 2, 153.8 āvāhayet sāvaraṇaṃ svāṅgaśaktisamanvitam //
ĀK, 1, 2, 173.2 rudrāḥ samanavaḥ pūjyā bhāskarā vahnayastrayaḥ //
ĀK, 1, 2, 181.2 saṣaḍrasāni śākāni śuddhagandhottamānvitam //
ĀK, 1, 2, 239.2 tatpuraṃ sotsavaṃ nityaṃ kṛtārthā ca tadambikā //
ĀK, 1, 3, 20.2 śivakumbhaṃ vardhanīṃ ca pūjayetsopacārakam //
ĀK, 1, 3, 30.1 tridhā svadakṣiṇe haste śivaṃ sāvaraṇaṃ yajet /
ĀK, 1, 3, 33.2 ādivargatṛtīyārṇaṃ sārdhacandraṃ gaṇākhyakam //
ĀK, 1, 3, 36.1 daśāṃśaṃ tarpaṇaṃ homaṃ saguḍaṃ satilaṃ hunet /
ĀK, 1, 3, 36.1 daśāṃśaṃ tarpaṇaṃ homaṃ saguḍaṃ satilaṃ hunet /
ĀK, 1, 3, 36.2 kaṣabinduyutaṃ kṣetrapālaṃ ca sacaturthikam //
ĀK, 1, 3, 68.1 huneddaśāṃśamājyena satilavrīhibhiḥ priye /
ĀK, 1, 3, 94.1 saśirastrāṇamuṣṇīṣaṃ paṭṭakūrpāsamuttamam /
ĀK, 1, 3, 101.1 vahniṃ sabījaṃ śītāṃśuṃ savisargaṃ ca dīkṣayet /
ĀK, 1, 3, 101.1 vahniṃ sabījaṃ śītāṃśuṃ savisargaṃ ca dīkṣayet /
ĀK, 1, 4, 19.1 samyak soṣṇāranālena rasaṃ prakṣālayetpriye /
ĀK, 1, 4, 23.1 tamuddhṛtya punaḥ soṣṇair āranālaiḥ śarāvake /
ĀK, 1, 4, 27.1 kṣālayenmṛṇmaye pātre tataḥ soṣṇāranālakaiḥ /
ĀK, 1, 4, 36.1 soṣṇena vāriṇā vāpi sūtamutthāpayetpriye /
ĀK, 1, 4, 112.2 gṛhītvaiṣāmekarasaṃ savyoṣaṃ ca sakāṃjikam //
ĀK, 1, 4, 112.2 gṛhītvaiṣāmekarasaṃ savyoṣaṃ ca sakāṃjikam //
ĀK, 1, 4, 130.1 sastanyair bījapūrotthair dravair bhāvyaṃ trivāsaram /
ĀK, 1, 4, 148.2 sāranāle tu śatadhā niṣicya tamanena ca //
ĀK, 1, 4, 336.1 sakṣāramūtrair vipacennāmnāyaṃ vaḍabāmukhaḥ /
ĀK, 1, 4, 338.2 samūlaṃ mūlakaṃ dagdhvā tilakāṇḍaṃ ca tatsamam //
ĀK, 1, 4, 419.1 ṭaṅkaṇaṃ sayavakṣāraṃ kāsīsaṃ ca suvarcalam /
ĀK, 1, 4, 454.2 saraktavarge gomūtre bhāvitaṃ daradaṃ tridhā //
ĀK, 1, 5, 74.1 sakampaśca vikampaśca pañcāvasthā rasasya tu /
ĀK, 1, 6, 21.1 viḍaṅgaṃ savacākuṣṭhaṃ ketakīstanasaṃyutam /
ĀK, 1, 9, 6.2 sagandhakaṃ mardanaṃ ca pātanaṃ bhavati priye //
ĀK, 1, 9, 21.2 prathamaṃ jāraṇaṃ kuryātsabījaṃ suranāyike //
ĀK, 1, 9, 34.2 samūlāṃ kumbhim ādāya gavāṃ mūtreṇa peṣayet //
ĀK, 1, 9, 43.2 sasitaṃ tadanu kṣaudraṃ ghṛtaiḥ satriphalaṃ lihet //
ĀK, 1, 9, 43.2 sasitaṃ tadanu kṣaudraṃ ghṛtaiḥ satriphalaṃ lihet //
ĀK, 1, 9, 61.1 saśarkaraṃ bhajet prātastrimāṣaṃ ca pibedanu /
ĀK, 1, 9, 80.2 samadhvājyaṃ bhṛṅgavarākuraṇḍakarajoyutam //
ĀK, 1, 9, 107.2 sabiḍaṃ ca pacetpaścāttamādāya vimardayet //
ĀK, 1, 9, 118.1 evaṃvidhaṃ sabhasma bhāgamekaṃ bhavetpunaḥ /
ĀK, 1, 9, 160.1 trisaptadhā samadhvājyaṃ māṣamātraṃ pibedanu /
ĀK, 1, 9, 165.2 samadhvājyaṃ māṣamātraṃ lihedanu pibetpayaḥ //
ĀK, 1, 9, 171.1 māṣamātraṃ samadhvājyaṃ lihetprātarviśuddhadhīḥ /
ĀK, 1, 10, 4.2 śrutvā savinayaṃ vākyaṃ bhairavyāstvādibhairavaḥ //
ĀK, 1, 10, 5.3 śṛṇu pārvati yatnena sāvadhānena sāmpratam //
ĀK, 1, 10, 10.1 samitrapañcakaṃ tasminsiddhacūrṇaṃ muhurmuhuḥ /
ĀK, 1, 10, 13.1 taṃ sūtaṃ kacchape yantre sabiḍe jārayetpriye /
ĀK, 1, 10, 25.2 mardayettaptakhalve ca sāmlavarge dinatrayam //
ĀK, 1, 10, 116.1 kāntakāñcanabījābhyāṃ sasūtā ghuṭikā kṛtā /
ĀK, 1, 10, 124.1 vajrakāñcanabījena sasūtā ghuṭikā kṛtā /
ĀK, 1, 10, 127.1 sapāradā mukhāntaḥsthā dvādaśābdaṃ varānane /
ĀK, 1, 11, 25.2 sajīvo jāyate siddho huṃkāratrayam uccaret //
ĀK, 1, 12, 81.2 sajīvā atha tānsarvānbhramarāṃstānvivarjayet //
ĀK, 1, 12, 87.1 nirudhya vaktraṃ samṛdā gomayena ca lepayet /
ĀK, 1, 12, 101.1 namaskuryācca sāṣṭāṅgaṃ mantraiḥ stotrair muhurmuhuḥ /
ĀK, 1, 14, 43.2 seveta māṃsaṃ saghṛtaṃ viṣadoṣaharaṃ bhavet //
ĀK, 1, 15, 12.1 prabuddhe saghṛtaṃ dadyāddugdhānnaṃ śarkarānvitam /
ĀK, 1, 15, 27.2 evaṃ ṣoḍaśamāsāntaṃ satakraṃ kuḍubaṃ pibet //
ĀK, 1, 15, 41.1 brāhmī ca madhukaṃ sājyaṃ niryāsaṃ brahmavṛkṣajam /
ĀK, 1, 15, 60.1 samantre śīghrasiddhiḥ syāccarenmantrapuraḥsaraḥ /
ĀK, 1, 15, 67.2 ghṛtapakvaṃ samadhuraṃ ṣaṣṭikānnaṃ payo'dhikam //
ĀK, 1, 15, 83.1 bījāni devadālyāśca saguḍāni ca mardayet /
ĀK, 1, 15, 89.2 śivāmbunā devadālīṃ sasarpākṣīpalaṃ pibet //
ĀK, 1, 15, 105.1 samūlāṃ śoṣayeddhīmān chāyāyāṃ vastraśodhitām /
ĀK, 1, 15, 116.1 athavārdhapalaṃ cūrṇaṃ tadīyaṃ saghṛtaṃ pibet /
ĀK, 1, 15, 171.1 sakṣaudraṃ tallihetprātarāyurārogyavardhanam /
ĀK, 1, 15, 195.1 prātarmaunī khanecchuddhaḥ samūlaṃ citrakaṃ haret /
ĀK, 1, 15, 197.2 kṛṣṇaṃ vā lohitaṃ vāpi samūlamapi khaṇḍayet //
ĀK, 1, 15, 207.1 samūlaṃ śoṣayettaṃ ca chāyāyāṃ cūrṇayettataḥ /
ĀK, 1, 15, 211.1 puṣyārke śvetaśophaghnīṃ samūlāmāharetsudhīḥ /
ĀK, 1, 15, 219.2 samūlaṃ tacca puṣyārke samāhṛtyātha śoṣayet //
ĀK, 1, 15, 229.2 pravālasamapuṣpāṇi sakledahastīni ca //
ĀK, 1, 15, 230.2 śuciḥ puṇyadine kanyāṃ sopavāsaḥ samāharet //
ĀK, 1, 15, 260.1 samūlāṃ tāṃ samuddhṛtya chāyāśuṣkāṃ vicūrṇayet /
ĀK, 1, 15, 264.1 triḥ saptarātraṃ sakṣaudrāṇyāśrayeddhānyarāśike /
ĀK, 1, 15, 279.2 gokṣīraṃ pāyayetpaścātsakṣaudraṃ śrāntacetase //
ĀK, 1, 15, 280.2 ṣaṣṭikānnaṃ sagokṣīraṃ taile jīrṇe ca bhojanam //
ĀK, 1, 15, 282.1 sāṅgopāṅgaśrutiṃ vetti tvanadhīto'pi mānavaḥ /
ĀK, 1, 15, 292.1 atha pañcamamāse tu sadehaḥ khecaro bhavet /
ĀK, 1, 15, 318.1 śṛṇu tvamamṛtodbhūtaṃ sāvadhānena cetasā /
ĀK, 1, 15, 335.2 strīrūpā saphalā vallī puṃrūpā ca drumākṛtiḥ //
ĀK, 1, 15, 336.1 saphalā tu madaṃ mūrchāṃ sukhaṃ satvaṃ karoti ca /
ĀK, 1, 15, 346.2 bhūmiḥ kṛṣṇā pāṃsulā ca mṛdulā sakarīṣakā //
ĀK, 1, 15, 349.2 sakṣīrāṅkolatailena jalena pariṣecayet //
ĀK, 1, 15, 350.1 aṅkure ca samutpanne siñcetsaghṛtavāriṇā /
ĀK, 1, 15, 353.2 asyāṃ baddhvā jaṭāmāṃsīṃ sakṣaudraṃ vāri secayet //
ĀK, 1, 15, 355.1 oṃ kṣāṃ kṣīṃ kṣūṃ kṣetrapālāya namaḥ savīryaṃ kuru kuru siddhiṃ dehi dehi svāhā /
ĀK, 1, 15, 360.2 tatra sthitāṃ tataḥ kuryāl lavanaṃ ca samantrakam //
ĀK, 1, 15, 361.1 snigdhāni ca sabījāni saparṇāni samāharet /
ĀK, 1, 15, 361.1 snigdhāni ca sabījāni saparṇāni samāharet /
ĀK, 1, 15, 386.2 śālmalīpicchasaṃyuktā sasitā vīryavardhinī //
ĀK, 1, 15, 408.1 madhuraprāyabhojī cetsakāsaśvāsarogajit /
ĀK, 1, 15, 413.2 samāmbupayasi kṣiptvā jayābījaṃ savastrakam //
ĀK, 1, 15, 418.2 supuṣpavāsitāḥ kṛtvā satāmbūlaṃ mukhe kṣipet //
ĀK, 1, 15, 424.2 sāndrapākaṃ bhaveddhīmān saghṛtaṃ bhakṣayetsadā //
ĀK, 1, 15, 429.2 sacitrakā vahnikarī savarā śūlabhañjinī //
ĀK, 1, 15, 429.2 sacitrakā vahnikarī savarā śūlabhañjinī //
ĀK, 1, 15, 430.1 savyoṣā vātasaṃhartrī pittaghnī śarkarāyutā /
ĀK, 1, 15, 431.2 jayācūrṇaṃ samadhvājyaṃ bhajed āmalakopamam //
ĀK, 1, 15, 446.1 satrijātaiśca savyoṣaiḥ sajīraiḥ samabhāgataḥ /
ĀK, 1, 15, 446.1 satrijātaiśca savyoṣaiḥ sajīraiḥ samabhāgataḥ /
ĀK, 1, 15, 446.1 satrijātaiśca savyoṣaiḥ sajīraiḥ samabhāgataḥ /
ĀK, 1, 15, 459.1 atha puṣyaravau hastikandaṃ grāhyaṃ samūlakam /
ĀK, 1, 15, 467.2 jayābījāni ca tilānbharjayetsaguḍānpriye //
ĀK, 1, 15, 472.1 pācayennālikerasthaṃ samajjaṃ tatsamāharet /
ĀK, 1, 15, 546.2 vinā somaṃ tathāsīta jīrṇe kṣīre saśoṇitam //
ĀK, 1, 15, 547.1 pittāvasānaṃ sakṛmi vamanaṃ bhavati priye /
ĀK, 1, 15, 570.2 ekaviṃśaddinaṃ tiṣṭhan sthirīkṛtamanāḥ samut //
ĀK, 1, 15, 575.2 sarvāhlādakaraḥ śāntaḥ saṣaḍaṅgapadakramān //
ĀK, 1, 15, 600.1 nāgavallīdalakṣaudraiḥ sadugdhairmṛduromakaiḥ /
ĀK, 1, 15, 600.2 patrairyutāpi saphalā raktapuṣpā pratānikā //
ĀK, 1, 15, 621.2 vajravallīṃ samūlāṃ ca chāyāśuṣkāṃ vicūrṇayet //
ĀK, 1, 15, 627.2 samūlāmuddhared brāhmīṃ prakṣālya salilena ca //
ĀK, 1, 16, 10.1 tattailaṃ kācakūpyantaḥ sthāpayecca samantrakam /
ĀK, 1, 16, 23.1 samūlāṃ devadālīṃ ca brāhmīmūlaṃ phalatrayam /
ĀK, 1, 16, 54.1 etatsarvaṃ samadhvājyamanenodvartanaṃ vapuḥ /
ĀK, 1, 16, 55.2 sanālamutpalaṃ sūtaṃ saptāhaṃ parimardayet //
ĀK, 1, 16, 60.1 samadhvājyaṃ kuṣṭhacūrṇaṃ karṣaṃ prātarlihennaraḥ /
ĀK, 1, 16, 65.2 samūlau nīlikābhṛṅgāvayaścūrṇaṃ varāsamam //
ĀK, 1, 16, 118.1 samantrakaṃ sādhakendraḥ sopavāso jitendriyaḥ /
ĀK, 1, 16, 118.1 samantrakaṃ sādhakendraḥ sopavāso jitendriyaḥ /
ĀK, 1, 16, 121.2 sarvopacāraiḥ sampūjya baliṃ dadyāt sahetukām //
ĀK, 1, 16, 122.1 samantrakaṃ khaneddhīmānmantro 'yamapi kathyate /
ĀK, 1, 17, 46.1 pathyaṃ rucyaṃ jalīyaṃ ca svāduprāyaṃ ca sadravam /
ĀK, 1, 17, 47.1 tāmbūlacarvaṇaṃ kuryāt sakarpūraṃ sukhāsanam /
ĀK, 1, 17, 47.2 nārikelajalaṃ sāyaṃ niśi kṣīraṃ saśarkaram //
ĀK, 1, 17, 70.2 saguḍaṃ vā pibetkṣīraṃ takraṃ vā śarkarānvitam //
ĀK, 1, 17, 71.1 nālikerodakairvāpi sasitorvārubījakam /
ĀK, 1, 17, 75.1 sakṣaudragulikāṃ kṛtvā lihedambhovimuktaye /
ĀK, 1, 17, 79.2 sadrākṣaṃ ca guḍaṃ dārvīṃ taṇḍulodakayogataḥ //
ĀK, 1, 17, 85.1 alābośca rasairvāpi pibedelāṃ saśarkarām /
ĀK, 1, 17, 87.1 sakṣaudraṃ sasitaṃ vāpi peyaṃ jalavimuktaye /
ĀK, 1, 17, 87.1 sakṣaudraṃ sasitaṃ vāpi peyaṃ jalavimuktaye /
ĀK, 1, 19, 19.1 soṣṇabāṣpajalāḥ kūpāḥ paśya haimantike ṛtau /
ĀK, 1, 19, 34.2 pūrṇobhayataṭāntāśca nadyaḥ sakaluṣodakāḥ //
ĀK, 1, 19, 64.1 snigdhaṃ māṃsarasaṃ soṣṇaṃ māṣagodhūmapiṣṭajān /
ĀK, 1, 19, 64.2 ikṣukṣīravikārāṃśca soṣṇamannaṃ tilodbhavam //
ĀK, 1, 19, 77.2 paridhāya sakarpūrāgaruṇāṅgāni dhūpayet //
ĀK, 1, 19, 90.1 bahupādapasacchāyāvāritoṣṇāśudīdhitau /
ĀK, 1, 19, 111.2 sadyaḥ saśarkaraṃ lihyācchāleyaṃ jāṅgalaṃ palam //
ĀK, 1, 19, 114.1 phalaiḥ saśarkarāmbhobhir navamṛtpātragaṃ kṛtam /
ĀK, 1, 19, 116.1 saśarkarāmbu nikṣipya dṛḍhaṃ hastena peṣayet /
ĀK, 1, 19, 139.2 saśarkaraṃ pibetkṣīraṃ māhiṣaṃ balakṛddhitam //
ĀK, 1, 19, 147.1 savārivāridavrātatirohitadivākare /
ĀK, 1, 19, 158.1 madhuraṃ laghu sakṣaudraṃ śuṣkanistālitāni ca /
ĀK, 1, 20, 21.2 jarāmaraṇahīnaśca śivasāmarasātmavān //
ĀK, 1, 20, 135.1 kākacañcuvadāsyaṃ ca kṛtvā vāyuṃ sasūtkṛtam /
ĀK, 1, 20, 144.1 caturaśrā suvarṇā salakārā ca hṛdi sthitā /
ĀK, 1, 20, 149.1 trikoṇaṃ taptahemābhaṃ sarephaṃ rudradaivatam /
ĀK, 1, 20, 152.1 sayakāraṃ vāyutattvaṃ nityamīśvaradaivatam /
ĀK, 1, 20, 195.1 taddarśanātsajīvāḥ syuḥ śūlaprotādayaḥ śavāḥ /
ĀK, 1, 21, 8.2 sakavāṭaṃ pratidvāramacchidraṃ cārgalānvitam //
ĀK, 1, 21, 30.2 tāraṃ madhye sasādhyākhyaṃ digdale bhaṃ samālikhet //
ĀK, 1, 21, 35.2 prāṇasadyāntasahitaḥ ṣaṣṭhasvarasabindukaḥ //
ĀK, 1, 21, 40.1 vāgvādinīṃ sasambuddhim agnipatnīṃ samuccaret /
ĀK, 1, 21, 42.1 viyadvarṇasukāraṃ ca sadyāntaṃ savisargakam /
ĀK, 1, 21, 52.1 māyābījaṃ sasādhyaṃ syānmadhye ca svarasaṃyutam /
ĀK, 1, 21, 64.1 caturthyantaṃ sasaṃbuddhiṃ varaṃ ca varadaṃ tathā /
ĀK, 1, 21, 66.1 trikoṇe bījamālikhya satāre ca gaṇeśituḥ /
ĀK, 1, 21, 76.1 meṣādyā rāśayo lekhyāḥ sālaṅkārāśca sāyudhāḥ /
ĀK, 1, 21, 76.1 meṣādyā rāśayo lekhyāḥ sālaṅkārāśca sāyudhāḥ /
ĀK, 1, 21, 101.1 sakāntacūrṇavimalāṃ godhāmapi pibet priye /
ĀK, 1, 21, 103.1 catvāriṃśanmaṇḍalāntaṃ saśarīraḥ khago bhavet /
ĀK, 1, 22, 85.2 cullikāntargataṃ kuryātsabhaktāṃ pānasantatim //
ĀK, 1, 22, 88.2 vaśyaṃ karoti sāścaryam ā janmamaraṇāntikam //
ĀK, 1, 23, 31.1 sagandhakaṃ mardanaṃ ca pātanaṃ bhavati priye /
ĀK, 1, 23, 38.1 naramūtre ṣoḍaśāṃśe kaṇṭakārīṃ samūlakām /
ĀK, 1, 23, 288.2 sabījā cauṣadhī grāhyā kācidgulmalatā priye //
ĀK, 1, 23, 382.2 sabījaṃ sūtakopetamandhamūṣāniveśitam //
ĀK, 1, 23, 438.2 sabījasūtakaṃ caiva viṣatoyena mardayet //
ĀK, 1, 23, 598.2 soṣṇairmilanti mṛditā drutayaḥ sakalā rase //
ĀK, 1, 23, 725.1 sabījaṃ bījavarjaṃ vā vajreṇa saha sūtakaḥ /
ĀK, 1, 23, 748.2 sabījaṃ sāraṇaṃ proktaṃ khoṭabandhanameva ca //
ĀK, 1, 24, 53.2 sabījaṃ pāradaṃ kṛtvā capalasya tu vāpayet //
ĀK, 1, 24, 149.1 srotoñjanaṃ satagaraṃ sṛṣṭitrayayutaṃ rasam /
ĀK, 1, 24, 175.1 dvipadīrajamūtreṇa saindhavābhraṃ saguggulam /
ĀK, 1, 25, 1.1 paribhāṣāṃ pravakṣyāmi śṛṇu tvaṃ sāvadhānataḥ /
ĀK, 1, 25, 5.1 sadrave marditaḥ so'pi iti pākarasaḥ smṛtaḥ /
ĀK, 1, 25, 11.1 sagandhe likucadrāve nirgataṃ varalohakam /
ĀK, 1, 25, 31.2 evaṃ rūpyaṃ satāmraṃ ceddhmātaṃ tāmre lagenna hi //
ĀK, 1, 25, 61.1 atha prakṣālya soṣṇena kāñjikena praśoṣayet /
ĀK, 1, 25, 65.1 sakāñjikena saṃpeṣya puṭayogena śodhayet /
ĀK, 1, 25, 71.2 bhāgādrūpyādhike kṣepamanuvarṇasavarṇakam //
ĀK, 1, 25, 102.2 kṣārairamlaiśca gandhādyairmūtraiḥ sapaṭubhistathā //
ĀK, 1, 25, 104.2 sūte satailayantrasthe svarṇādikṣepaṇaṃ hi yat //
ĀK, 1, 26, 20.2 sordhvaṃ nimnā ca parito dṛḍhapālikayānvitā //
ĀK, 1, 26, 36.1 pidhānamantarāviṣṭaṃ saśikhaṃ śliṣṭasandhikam /
ĀK, 1, 26, 54.1 mallamadhye caredgartaṃ tatra sūtaṃ sagandhakam /
ĀK, 1, 26, 62.2 prādeśamātrāṃ nalikāmṛjvīṃ lagnāṃ sagandhakām //
ĀK, 1, 26, 120.2 susthālyāṃ kadalīpuṣpanibhāṃ sacchidramūṣikām //
ĀK, 1, 26, 125.2 sarasāṃ gūḍhavaktrāṃ ca mṛdvastrāṅgulasaṃyutām //
ĀK, 1, 26, 135.2 viśālavadanāṃ sthālīṃ garte sajalagomaye //
ĀK, 1, 26, 136.2 pañcasacchidrasahitāṃ sthālīṃ vaktre niveśayet //
ĀK, 1, 26, 140.1 sajalaṃ vinyaseddevi vahniṃ prajvālayedadhaḥ /
ĀK, 1, 26, 141.2 vṛttālābusamasthūlaṃ dīrghanālaṃ sarandhrakam //
ĀK, 1, 26, 143.1 sacchidre ca ghaṭe nālaṃ bhāṇḍacchidre niveśayet /
ĀK, 1, 26, 170.1 aṣṭāṅgulaṃ ca sacchidraṃ sā syād vṛntākamūṣikā /
ĀK, 2, 1, 14.1 sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /
ĀK, 2, 1, 18.2 sāgnim utpalakaiḥ pūrṇameva drāvya samuddharet //
ĀK, 2, 1, 54.1 sacūrṇenāranālena dinaṃ kūṣmāṇḍajai rasaiḥ /
ĀK, 2, 1, 57.1 tālakaṃ poṭṭalaṃ baddhvā sacūrṇe kāñjike pacet /
ĀK, 2, 1, 76.2 cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā //
ĀK, 2, 1, 88.1 manaḥśilā kaṭūṣṇā ca satiktā kaphavātajit /
ĀK, 2, 1, 112.2 dolāyantre sāranāle mākṣikaṃ svedayeddinam //
ĀK, 2, 1, 115.2 bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ //
ĀK, 2, 1, 136.1 ghṛtena madhunā yuktaṃ saguḍaṃ guñjayā samam /
ĀK, 2, 1, 173.2 piṣṭvā sāmlāranālena peṭālīmūlajatvacam //
ĀK, 2, 1, 199.2 puṭenāraṇyajaiś chāṇaiḥ sadhūmaṃ sarvathā tyajet //
ĀK, 2, 1, 208.1 sasattvaścaiva niḥsattvastayoḥ pūrvo guṇādhikaḥ /
ĀK, 2, 1, 210.1 sasattvaṃ svādu paramaṃ paramaṃ tadrasāyanam /
ĀK, 2, 1, 213.2 gomūtragandhi kṛṣṇaṃ guggulukābhaṃ saśarkaraṃ mṛtsnam /
ĀK, 2, 1, 216.1 nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūlāmayonmūlanam /
ĀK, 2, 1, 234.2 jarāyustaccaturvarṇaṃ śreṣṭhaṃ teṣu salohitam //
ĀK, 2, 1, 238.1 sadaṃśo darduraḥ prokto nirdaṃśaḥ kāravellakaḥ /
ĀK, 2, 1, 266.2 kāsīsamuṣṇaṃ sakṣārakaṣāyāmlaṃ satiktakam //
ĀK, 2, 1, 266.2 kāsīsamuṣṇaṃ sakṣārakaṣāyāmlaṃ satiktakam //
ĀK, 2, 1, 271.1 sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /
ĀK, 2, 1, 289.2 dvīpāntare patanti sma saviṣāḥ svedabindavaḥ //
ĀK, 2, 1, 341.1 kācākhyaṃ lavaṇaṃ rucyamīṣatkṣāraṃ sapittalam /
ĀK, 2, 1, 343.1 biḍam uṣṇaṃ salavaṇaṃ dīpanaṃ vātanāśanam /
ĀK, 2, 1, 364.2 tailamatsyavasāvyoṣadravair etaiḥ sakāñjikaiḥ //
ĀK, 2, 2, 13.1 śvetāṅgaṃ kaṭhinaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /
ĀK, 2, 2, 17.2 sabhasmalavaṇaṃ hema śodhayet puṭapākataḥ //
ĀK, 2, 2, 46.2 viṣadoṣaharaṃ śītaṃ sakaṣāyaṃ satiktakam //
ĀK, 2, 2, 46.2 viṣadoṣaharaṃ śītaṃ sakaṣāyaṃ satiktakam //
ĀK, 2, 3, 9.1 kaṭhinaṃ kṛtrimaṃ rūkṣaṃ vivarṇaṃ samalaṃ dalam /
ĀK, 2, 3, 22.1 svāṅgaśītalatāṃ piṣṭiṃ sāmlatālena marditam /
ĀK, 2, 4, 6.1 rūkṣāṅgaṃ sadalaṃ tāmraṃ neṣyate rasakarmaṇi /
ĀK, 2, 4, 23.2 piṣṭvā piṣṭvā pacedruddhaṃ sagandhaṃ ca catuṣpuṭaiḥ //
ĀK, 2, 4, 34.2 caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam //
ĀK, 2, 4, 54.1 atireke'tivāntau ca samohe cātimātrake /
ĀK, 2, 5, 51.2 arjunaiḥ sāranālairvā trividhaṃ mārayedayaḥ //
ĀK, 2, 5, 53.1 vandhyābhṛṅgapunarnavyāḥ sagomūtrair dinaṃ punaḥ /
ĀK, 2, 6, 2.1 dhavalaṃ mṛdulaṃ snigdhaṃ drutadrāvaṃ sagauravam /
ĀK, 2, 6, 7.1 satālenārkadugdhena liptvā vaṅgadalānyatha /
ĀK, 2, 6, 21.1 nirguṇḍīmūlacūrṇena sārkadugdhena lepayet /
ĀK, 2, 7, 8.2 rītikāyugalaṃ rūkṣaṃ satiktaṃ lavaṇaṃ saram //
ĀK, 2, 7, 42.2 pārāvatamalaṃ tryūṣamindragopaṃ saśigrukam //
ĀK, 2, 7, 50.1 amlavargaṃ snuhīpatraṃ bimbībījaṃ savalkalam /
ĀK, 2, 7, 63.1 sasatvaṃ nirmalībhūtaṃ lohakhalve vicūrṇayet /
ĀK, 2, 8, 27.2 śāradābhaṃ dalaṃ sūkṣmaṃ vakraṃ rūkṣaṃ sakoṭaram //
ĀK, 2, 8, 36.1 saśarkaraṃ sapāṣāṇaṃ karkaśaṃ sūtrasaṃyutam /
ĀK, 2, 8, 36.1 saśarkaraṃ sapāṣāṇaṃ karkaśaṃ sūtrasaṃyutam /
ĀK, 2, 8, 44.1 rūkṣaṃ kṣatalaghu śvetaṃ kṛṣṇaṃ gauraṃ saśarkaram /
ĀK, 2, 8, 80.2 gandhakaṃ kāntapāṣāṇaṃ munipuṣpaṃ satālakam //
ĀK, 2, 8, 94.1 guḍūcī saindhavaṃ hiṅgu samustottaravāruṇī /
ĀK, 2, 8, 125.1 sasūtamamlayogena dinamekaṃ vimardayet /
ĀK, 2, 8, 148.2 nīlaḥ satiktakoṣṇaśca kaphapittānilāpahaḥ //
ĀK, 2, 8, 187.2 mahiṣīnavanītaṃ ca sakṣaudraṃ mardayeddinam //
ĀK, 2, 8, 188.2 vandhyācūrṇaṃ savaikrāntaṃ chāyāyāṃ mardayetsamam //
ĀK, 2, 8, 199.2 nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu //
ĀK, 2, 8, 199.2 nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu //
ĀK, 2, 9, 36.1 bhūrikṣīraparisrāvā sabījarasabandhinī /
ĀK, 2, 9, 45.2 sakṣīrā snigdhapatrā ca bālapāradabandhinī //
ĀK, 2, 9, 50.2 sakṣīrakandā salilodbhavā ca kṣitau na tiṣṭhedrasabandhanī sā //
ĀK, 2, 9, 59.2 sakṣīrā raktapuṣpā ca rasendro badhyate tayā //
ĀK, 2, 9, 60.1 sakṣīrā raktapuṣpā ca badarīdalavaddalā /
ĀK, 2, 9, 63.1 eraṇḍapatravatpatrā sakṣīrā nātivistṛtā /
ĀK, 2, 9, 73.1 koraṇḍapatrachadanopamānaprasūnapatrā ca sadugdhakandā /
ĀK, 2, 10, 15.2 nīlādrikarṇī śiśirā satiktā raktātisārajvaradāhahantrī /
ĀK, 2, 10, 44.1 śvetā punarnavā soṣṇā tiktā kaphaviṣāpahā /