Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 23, 31.2 janastapaś ca satyaṃ ca viṣṇulokastataḥ param //
LiPur, 1, 23, 33.1 bhūrlokaḥ prathamaḥ pādo bhuvarlokastataḥ param /
LiPur, 1, 39, 62.1 bhaviṣyaṃ nāradīyaṃ ca mārkaṇḍeyamataḥ param /
LiPur, 1, 49, 36.2 mitreśvaraṃ tu pūrve tu ṣaṣṭheśvaram ataḥ param //
LiPur, 1, 54, 60.1 menāpatimatikramya vṛṣṭiśeṣaṃ dvijāḥ param /
LiPur, 1, 56, 4.1 kramate śuklapakṣādau bhāskarātparamāsthitaḥ /
LiPur, 1, 59, 5.2 ataḥ paraṃ tu trividhamagnervakṣye samudbhavam //
LiPur, 1, 70, 193.1 pūrvotpannau paraṃ tebhyaḥ sarveṣāmapi pūrvajau /
LiPur, 1, 74, 24.1 bhūrbhūvaḥsvarmaharlokān kramād vai janataḥ param /
LiPur, 1, 76, 1.2 ataḥ paraṃ pravakṣyāmi svecchāvigrahasaṃbhavam /
LiPur, 1, 79, 18.2 dadhibhaktaṃ ca madhvājyapariplutamataḥ param //
LiPur, 1, 85, 83.1 ataḥ paraṃ pravakṣyāmi mantrasaṃgrahaṇaṃ śubhe /
LiPur, 1, 89, 83.1 saptavarṣāt tataścārvāk trirātraṃ hi tataḥ param /
LiPur, 1, 91, 2.2 yo na paśyenna jīvetsa naraḥ saṃvatsarātparam //
LiPur, 1, 91, 3.2 yaḥ paśyati na jīvedvai māsādekādaśātparam //
LiPur, 1, 91, 30.1 dve vātha parame 'riṣṭe ekībhūtaḥ paraṃ bhavet /
LiPur, 2, 18, 43.2 mātrāḥ pañca catasraśca trimātrā dvistataḥ param //
LiPur, 2, 20, 50.1 karmendriyāṇi mātraṃ hi mano buddhirataḥ param /
LiPur, 2, 21, 15.1 śivaṃ sadāśivaṃ devaṃ maheśvaramataḥ param /
LiPur, 2, 27, 24.2 bindumātraṃ kalāmadhye nādākāramataḥ param //
LiPur, 2, 27, 62.1 atha nandaṃ ca nandāyīṃ pitāmahamataḥ param /
LiPur, 2, 28, 20.2 athavā caturasraṃ ca yonyākāramataḥ param //
LiPur, 2, 44, 2.2 pūrvaṃ viṣṇuṃ samāsādya padmayonimataḥ param //
LiPur, 2, 52, 2.3 vaśyamākarṣaṇaṃ caiva vidveṣaṇamataḥ param //
LiPur, 2, 52, 12.2 bandhanaṃ tvahipattreṇa senāstaṃbhamataḥ param //
LiPur, 2, 55, 36.2 aṣṭottaraśatādhyāyam ādimāṃśam ataḥ param //