Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 59, 3.2 avateruḥ krameṇemāṃ mahīṃ svargād divaukasaḥ //
MBh, 1, 66, 13.2 krameṇa te trayo 'pyuktāḥ pitaro dharmaniścaye //
MBh, 1, 85, 14.3 sa tatra tanmātrakṛtādhikāraḥ krameṇa saṃvardhayatīha garbham //
MBh, 1, 85, 21.3 tan me pṛṣṭaḥ śaṃsa sarvaṃ yathāvacchubhāṃllokān yena gacchet krameṇa //
MBh, 1, 99, 27.2 ācacakṣe krameṇāsmai tadartham abhicintitam /
MBh, 1, 151, 25.4 krameṇa yauvanaṃ prāptā manmathānaladīpikā /
MBh, 1, 178, 15.1 tatastu te rājagaṇāḥ krameṇa kṛṣṇānimittaṃ nṛpa vikramantaḥ /
MBh, 1, 185, 15.2 vākyaṃ yathāvan nṛpateḥ samagram uvāca tān sa kramavit krameṇa //
MBh, 1, 190, 5.10 krameṇa manujavyāghrāḥ pāṇiṃ gṛhṇantu pāṇḍavāḥ /
MBh, 1, 190, 10.2 krameṇa sarve viviśuśca tat sado maharṣabhā goṣṭham ivābhinandinaḥ //
MBh, 2, 6, 18.2 krameṇa rājan divyāstāḥ śrūyantām iha naḥ sabhāḥ //
MBh, 2, 18, 27.2 ekaparvatake nadyaḥ krameṇaitya vrajanti te //
MBh, 2, 22, 27.2 bṛhadrathāt krameṇaiva prāpto bārhadrathaṃ nṛpam //
MBh, 3, 65, 29.2 paryapṛcchat tataḥ sarvān krameṇa suhṛdaḥ svakān //
MBh, 3, 93, 1.3 krameṇa pṛthivīpāla naimiṣāraṇyam āgatāḥ //
MBh, 3, 100, 6.1 evaṃ krameṇa sarvāṃs tān āśramān dānavās tadā /
MBh, 3, 109, 1.2 tataḥ prayātaḥ kaunteyaḥ krameṇa bharatarṣabha /
MBh, 3, 118, 8.2 krameṇa gacchan paripūrṇakāmaḥ śūrpārakaṃ puṇyatamaṃ dadarśa //
MBh, 3, 155, 63.1 evaṃ krameṇa te vīrā vīkṣamāṇāḥ samantataḥ /
MBh, 3, 174, 11.1 tataḥ krameṇopayayur nṛvīrā yathāgatenaiva pathā samagrāḥ /
MBh, 3, 181, 41.1 svargaṃ paraṃ puṇyakṛtāṃ nivāsaṃ krameṇa samprāpsyatha karmabhiḥ svaiḥ /
MBh, 3, 188, 85.2 dvijātipūrvako lokaḥ krameṇa prabhaviṣyati //
MBh, 3, 198, 68.1 krameṇa saṃcito dharmo buddhiyogamayo mahān /
MBh, 3, 261, 4.1 krameṇa cāsya te putrā vyavardhanta mahaujasaḥ /
MBh, 5, 40, 26.1 brahmakṣatraṃ vaiśyavarṇaṃ ca śūdraḥ krameṇaitānnyāyataḥ pūjayānaḥ /
MBh, 9, 50, 51.2 jagāma tīrthaṃ muditaḥ krameṇa khyātaṃ mahad vṛddhakanyā sma yatra //
MBh, 11, 5, 14.2 krameṇa parisarpantaṃ vallīvṛkṣasamāvṛtam //
MBh, 11, 7, 11.2 krameṇāsya pralumpanti rūpam āyustathaiva ca //
MBh, 12, 20, 4.2 tāṃ krameṇa mahābāho yathāvajjaya pārthiva //
MBh, 12, 120, 32.1 yathā krameṇa puṣpebhyaścinoti madhu ṣaṭpadaḥ /
MBh, 12, 253, 36.1 krameṇa ca punaḥ sarve divasāni bahūnyapi /
MBh, 12, 271, 49.1 tasmād upāvṛtya tataḥ krameṇa so 'gre sma saṃtiṣṭhati bhūtasargam /
MBh, 12, 271, 53.1 ye tu cyutāḥ siddhalokāt krameṇa teṣāṃ gatiṃ yānti tathānupūrvyā /
MBh, 12, 312, 14.2 krameṇaiva vyatikramya bhārataṃ varṣam āsadat //
MBh, 12, 319, 2.2 pādāt prabhṛtigātreṣu krameṇa kramayogavit //
MBh, 12, 345, 1.3 abhigacchan krameṇa sma kaṃcinmunim upasthitaḥ //
MBh, 13, 10, 33.2 krameṇa vardhitau cāpi vidyāsu kuśalāvubhau //
MBh, 14, 55, 7.1 taṃ krameṇa jarā tāta pratipede mahāmunim /
MBh, 14, 77, 46.1 krameṇa sa hayastvevaṃ vicaran bharatarṣabha /
MBh, 14, 84, 17.2 krameṇa vyacarat sphītaṃ tataḥ pañcanadaṃ yayau //
MBh, 15, 11, 12.2 krameṇa yugapad dvaṃdvaṃ vyasanānāṃ balābalam //
MBh, 15, 11, 17.2 sāmādibhir upāyaistaṃ krameṇa vinivartayet //
MBh, 15, 30, 14.2 vāsān kṛtvā krameṇātha jagmuste kurupuṃgavāḥ //
MBh, 15, 30, 16.2 krameṇottīrya yamunāṃ nadīṃ paramapāvanīm //
MBh, 15, 39, 21.1 tato gaṅgāṃ samāsādya krameṇa sa janārṇavaḥ /
MBh, 15, 41, 21.1 evaṃ krameṇa sarvāstāḥ śīlavatyaḥ kulastriyaḥ /
MBh, 17, 1, 31.2 krameṇa te yayur vīrā lauhityaṃ salilārṇavam //