Occurrences

Kathāsaritsāgara

Kathāsaritsāgara
KSS, 1, 4, 2.1 evaṃ vyāḍīndradattābhyāṃ saha tatra vasan kramāt /
KSS, 1, 5, 85.1 kramādṛkṣe prasupte ca rājaputre ca jāgrati /
KSS, 1, 6, 45.1 evaṃ pratidinaṃ kṛtvā prāpya mūlyaṃ kramānmayā /
KSS, 1, 6, 159.2 prāpa svāmikumārasya śarvavarmāntikaṃ kramāt //
KSS, 2, 1, 12.1 yuvarājaṃ kramātkṛtvā śatānīko 'tha taṃ sutam /
KSS, 2, 1, 71.1 kramādudayanaḥ so 'tha bālastasmiṃstapovane /
KSS, 2, 2, 13.1 ityuktvāntardadhe lakṣmīḥ kālanemirapi kramāt /
KSS, 2, 2, 15.1 kramātsa vṛddhiṃ samprāptaḥ śrīdatto brāhmaṇo 'pi san /
KSS, 2, 2, 83.2 tataḥ pratasthe śrīdattaḥ prāpa cojjayinīṃ kramāt //
KSS, 2, 2, 122.2 apaśyacca yayau cāsya kṣatrayūno 'ntikaṃ kramāt //
KSS, 2, 2, 210.2 uttoraṇapatākāṃ tāṃ kauśāmbīṃ prāptavān kramāt //
KSS, 2, 4, 47.2 ujjayinyāṃ mahākālaśmaśānaṃ prāpa sa kramāt //
KSS, 2, 5, 27.1 so 'pyanviṣya kramāccaṇḍamahāsenaḥ palāyitam /
KSS, 2, 5, 67.1 guhasenābhidhānaśca sa bālo vavṛdhe kramāt /
KSS, 3, 1, 79.1 tacchrutvā mantriṇo 'nye ca tūṣṇīmāsansa ca kramāt /
KSS, 3, 1, 101.2 militvā sainyasahitāḥ kaṭakaṃ bibhiduḥ kramāt //
KSS, 3, 2, 93.1 kramāllāvāṇakaṃ prāpya vatseśo vasatiṃ nijām /
KSS, 3, 2, 110.1 kramād avagatārthā ca rājavāsavadattayoḥ /
KSS, 3, 3, 71.1 tataḥ somaprabhā nāmnā sā kanyā vavṛdhe kramāt /
KSS, 3, 4, 254.1 gacchann ahar ahaḥ prācyāṃ diśi prāpa sa ca kramāt /
KSS, 3, 4, 265.1 ito deśāt tvayaikaikaḥ kramād ekaikato gṛhāt /
KSS, 3, 4, 291.1 so 'pi gacchannaharahaḥ kramātprāpa vidūṣakaḥ /
KSS, 3, 6, 47.1 kramād rājagṛhe cāsmin rāṣṭreṣvantaḥpureṣu ca /
KSS, 3, 6, 172.1 samitras tena gatvā ca prayāgaṃ prāpya ca kramāt /
KSS, 4, 1, 69.2 kramāt pratasthe sāyaṃ ca prāpa tacchvāśuraṃ gṛham //
KSS, 4, 1, 107.1 tasya ca svānurūpau dvāvutpannau tanayau kramāt /
KSS, 4, 2, 25.1 kramācca yauvarājyasthaḥ paricaryāprasāditam /
KSS, 4, 2, 101.1 ahaṃ ca prāpito 'bhūvaṃ kramāt tena tarasvinā /
KSS, 4, 3, 75.1 ityuktvā virataṃ vācā tatkṣaṇaṃ nabhasaḥ kramāt /
KSS, 5, 1, 70.2 tato 'pi prāptavān asmi purīṃ vārāṇasīṃ kramāt //
KSS, 5, 1, 223.1 kramānniyuktāścānye 'pi paurāstatra tathaiva tat /
KSS, 5, 2, 75.2 aśokadatto vijayadattaśceti sutau kramāt //
KSS, 5, 2, 276.1 taiśca nīto nijasyāsmi pārśvaṃ rakṣaḥpateḥ kramāt /
KSS, 5, 3, 54.1 vayaṃ tasya catasraśca jātā duhitaraḥ kramāt /
KSS, 5, 3, 83.1 iti saṃcintya nirgatya tāvanyau maṇḍapau kramāt /
KSS, 6, 1, 128.1 kramāccānaśanenobhau vipannau tau dvijāntyajau /
KSS, 6, 1, 175.1 kramāt patraghanāṃ bhagnāṃ prāpya śākhāṃ mahātaroḥ /
KSS, 6, 1, 184.2 tena sākaṃ sabhṛtyena gantuṃ prāvartata kramāt //
KSS, 6, 1, 188.1 kramācca lohanagaraṃ prāptāḥ smaste puraṃ vayam /
KSS, 6, 2, 13.2 ajāyantātisubhagāḥ kramāt sapta kumārikāḥ //