Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 50, 7.1 vi dyām eṣi rajas pṛthv ahā mimāno aktubhiḥ /
ṚV, 1, 116, 4.1 tisraḥ kṣapas trir ahātivrajadbhir nāsatyā bhujyum ūhathuḥ pataṅgaiḥ /
ṚV, 1, 130, 2.3 ā tvā yacchantu harito na sūryam ahā viśveva sūryam //
ṚV, 1, 130, 9.3 sumnāni viśvā manuṣeva turvaṇir ahā viśveva turvaṇiḥ //
ṚV, 1, 140, 13.2 gavyaṃ yavyaṃ yanto dīrghāheṣaṃ varam aruṇyo varanta //
ṚV, 1, 151, 9.2 na vāṃ dyāvo 'habhir nota sindhavo na devatvam paṇayo nānaśur magham //
ṚV, 1, 164, 51.1 samānam etad udakam uc caity ava cāhabhiḥ /
ṚV, 3, 32, 9.2 na dyāva indra tavasas ta ojo nāhā na māsāḥ śarado varanta //
ṚV, 3, 54, 22.2 viśvāṁ agne pṛtsu tāñ jeṣi śatrūn ahā viśvā sumanā dīdihī naḥ //
ṚV, 4, 30, 3.2 yad ahā naktam ātiraḥ //
ṚV, 4, 45, 6.1 ākenipāso ahabhir davidhvataḥ svar ṇa śukraṃ tanvanta ā rajaḥ /
ṚV, 4, 53, 7.2 sa naḥ kṣapābhir ahabhiś ca jinvatu prajāvantaṃ rayim asme sam invatu //
ṚV, 5, 48, 3.2 śataṃ vā yasya pracaran sve dame saṃvartayanto vi ca vartayann ahā //
ṚV, 5, 62, 2.1 tat su vām mitrāvaruṇā mahitvam īrmā tasthuṣīr ahabhir duduhre /
ṚV, 6, 61, 9.2 atann aheva sūryaḥ //
ṚV, 7, 28, 4.1 ebhir na indrāhabhir daśasya durmitrāso hi kṣitayaḥ pavante /
ṚV, 7, 30, 3.1 ahā yad indra sudinā vyucchān dadho yat ketum upamaṃ samatsu /
ṚV, 7, 34, 5.1 abhi pra sthātāheva yajñaṃ yāteva patman tmanā hinota //
ṚV, 7, 65, 2.2 aśyāma mitrāvaruṇā vayaṃ vāṃ dyāvā ca yatra pīpayann ahā ca //
ṚV, 8, 1, 3.2 asmākam brahmedam indra bhūtu te 'hā viśvā ca vardhanam //
ṚV, 8, 22, 13.1 tāv idā cid ahānāṃ tāv aśvinā vandamāna upa bruve /
ṚV, 8, 43, 30.1 te ghed agne svādhyo 'hā viśvā nṛcakṣasaḥ /
ṚV, 8, 48, 7.2 soma rājan pra ṇa āyūṃṣi tārīr ahānīva sūryo vāsarāṇi //
ṚV, 8, 61, 17.2 viśvā ca no jaritṝn satpate ahā divā naktaṃ ca rakṣiṣaḥ //
ṚV, 8, 96, 19.1 sa sukratū raṇitā yaḥ suteṣv anuttamanyur yo aheva revān /
ṚV, 9, 55, 3.2 makṣūtamebhir ahabhiḥ //
ṚV, 10, 7, 4.2 ṛtāvā sa rohidaśvaḥ purukṣur dyubhir asmā ahabhir vāmam astu //
ṚV, 10, 10, 9.1 rātrībhir asmā ahabhir daśasyet sūryasya cakṣur muhur un mimīyāt /
ṚV, 10, 12, 4.2 ahā yad dyāvo 'sunītim ayan madhvā no atra pitarā śiśītām //
ṚV, 10, 32, 8.1 adyed u prāṇīd amamann imāhāpīvṛto adhayan mātur ūdhaḥ /
ṚV, 10, 89, 13.1 anv aha māsā anv id vanāny anv oṣadhīr anu parvatāsaḥ /