Occurrences

Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Kathāsaritsāgara
Kṛṣiparāśara
Rasādhyāya
Rasārṇava
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitā
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 25, 3.0 te vā ima ṛtavaś ca māsāś ca gurava ivāmanyanta dvādaśāhe pratigṛhya te 'bruvan prajāpatiṃ yājaya no dvādaśāheneti sa tathety abravīt te vai dīkṣadhvam iti te pūrvapakṣāḥ pūrve 'dīkṣanta te pāpmānam apāhata tasmāt te diveva diveva hy apahatapāpmāno 'parapakṣā apare 'dīkṣanta te natarām pāpmānam apāhata tasmāt te tama iva tama iva hy anapahatapāpmānas tasmād evaṃ vidvān dīkṣamāṇeṣu pūrvaḥ pūrva eva didīkṣiṣeta //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 3, 2.0 na dvādaśāhe 'gniṃ cinvītety eka āhuḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 12, 23.0 puṇyāha upagṛhṇīta //
BhārGS, 1, 12, 24.0 api vai khalu loke puṇyāha eva karmāṇi cikīrṣante //
BhārGS, 1, 12, 26.0 yathā pāpāhe kurute tādṛgeva taditi paricaṣṭa eva pāpāham //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 3.0 api vā purastād eva dvyahe tryahe vānuguptaṃ dugdhaṃ dohayitvānuguptena dadhnātanakti //
BhārŚS, 1, 1, 3.0 api vā purastād eva dvyahe tryahe vānuguptaṃ dugdhaṃ dohayitvānuguptena dadhnātanakti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 1.1 sa yaḥ kāmayeta mahat prāpnuyām ity udagayana āpūryamāṇapakṣasya puṇyāhe dvādaśāham upasadvratī bhūtvaudumbare kaṃse camase vā sarvauṣadhaṃ phalānīti saṃbhṛtya parisamuhya parilipyāgnim upasamādhāya paristīryāvṛtājyaṃ saṃskṛtya puṃsā nakṣatreṇa manthaṃ saṃnīya juhoti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 8, 1, 29.0 nānāpṛṣṭhe cottare caturahe rathantarabṛhatī vyatyāsaṃ pavamāneṣu //
DrāhŚS, 9, 2, 11.0 etasyānyatarasmiṃstryahe 'tigrāhyāṇāṃ bhakṣayeyuḥ stutvā pṛṣṭhena //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 7.0 yady anupetas tryahe paryavete //
HirGS, 1, 8, 7.0 tryahe paryavete tathaiva trivṛtānnena brāhmaṇān pariviṣya puṇyāhaṃ svastyayanam ṛddhim iti vācayitvā vrataṃ visṛjate 'gne vratapate vratam acāriṣam ityetaiḥ saṃnataiḥ //
HirGS, 1, 19, 3.1 ahnaḥ pañcasu kāleṣu prātaḥ saṃgave madhyaṃdine 'parāhṇe sāyaṃ vaiteṣu yatkārī syāt puṇyāha eva kurute //
Jaiminigṛhyasūtra
JaimGS, 2, 5, 8.0 vāhinīṣu ced udgrathya keśān nimajyaikāñjaliṃ dattvopasaṃgṛhya keśān ulmukasyāgnim ārabhetāgne śūkāhe pāpaṃ me 'pahateti //
Kāṭhakagṛhyasūtra
KāṭhGS, 15, 2.0 śuddhapakṣasya puṇyāhe parvaṇi vodagagrān darbhān āstīrya teṣūpaviśataḥ prāṅmukhaḥ pratigrahītā sāmātyaḥ pratyaṅmukhaḥ pradātā //
KāṭhGS, 26, 1.1 puṇyāhe yuṅkte /
KāṭhGS, 31, 2.1 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā paścād agner darbheṣu prāṅāsīnāyāḥ sarvān keśān sampramucya prasādhayate yaṃ sīmantam iti /
KāṭhGS, 43, 4.0 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā pūrveṇāgniṃ darbhastambhaṃ nihatya brāhmaṇaṃ dakṣiṇata upaveśya hiraṇyavarṇā iti catasṛbhiḥ samidho 'bhyādadhyāt //
Kāṭhakasaṃhitā
KS, 9, 15, 46.0 dvādaśāhe vācayet //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 9, 16.0 dvyahe vā puraikāhe vādheyaḥ //
MS, 1, 6, 9, 16.0 dvyahe vā puraikāhe vādheyaḥ //
Mānavagṛhyasūtra
MānGS, 1, 13, 1.1 puṇyāhe yuṅkte //
MānGS, 1, 22, 15.1 yat tisṛṇāṃ prātar anvāha yad dvayor yad ekasyāḥ saṃvatsare dvādaśāhe ṣaḍahe tryahe vā tasmāt sadyo 'nūcyeti śrutiḥ //
MānGS, 1, 22, 15.1 yat tisṛṇāṃ prātar anvāha yad dvayor yad ekasyāḥ saṃvatsare dvādaśāhe ṣaḍahe tryahe vā tasmāt sadyo 'nūcyeti śrutiḥ //
MānGS, 1, 22, 15.1 yat tisṛṇāṃ prātar anvāha yad dvayor yad ekasyāḥ saṃvatsare dvādaśāhe ṣaḍahe tryahe vā tasmāt sadyo 'nūcyeti śrutiḥ //
Pañcaviṃśabrāhmaṇa
PB, 5, 9, 12.0 caturahe purastāt paurṇamāsyā dīkṣeran //
PB, 14, 11, 5.0 pavasva soma mahān samudra ity akṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmānaḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāśchandāṃsyāpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 14, 11, 34.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā iti puruṣachandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadāś chandomānām ayātayāmatāyai //
PB, 15, 5, 5.0 pavasva soma mahe dakṣāyetyakṣarapaṅktiḥ stomānāṃ prabhūtir atho etaddhyevaitarhi chando 'yātayāma yad akṣarapaṅktis tena chandomā ayātayāmāḥ kriyante brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsy āpyante kiṃchandasaś chandomā ity etacchandaso yad etā akṣarapaṅktaya iti brūyāt //
PB, 15, 5, 32.0 brahmavādino vadanti yat ṣaḍahe stomāś chandāṃsyāpyante kiṃchandasaśchandomā iti puruṣacchandasa iti brūyāt puruṣo vai pāṅktaḥ puruṣo dvipadā chandomānām ayātayāmatāyai //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 5.1 udagayana āpūryamāṇapakṣe puṇyāhe kumāryāḥ pāṇiṃ gṛhṇīyāt //
PārGS, 2, 3, 6.0 saṃvatsare ṣaṇmāsye caturviṃśatyahe dvādaśāhe ṣaḍahe tryahe vā //
PārGS, 2, 3, 6.0 saṃvatsare ṣaṇmāsye caturviṃśatyahe dvādaśāhe ṣaḍahe tryahe vā //
PārGS, 2, 3, 6.0 saṃvatsare ṣaṇmāsye caturviṃśatyahe dvādaśāhe ṣaḍahe tryahe vā //
PārGS, 2, 3, 6.0 saṃvatsare ṣaṇmāsye caturviṃśatyahe dvādaśāhe ṣaḍahe tryahe vā //
PārGS, 2, 13, 1.0 puṇyāhe lāṅgalayojanaṃ jyeṣṭhayā vendradaivatyam //
Taittirīyabrāhmaṇa
TB, 1, 1, 9, 10.12 tryahe purastād ādadhyāt /
Vaikhānasaśrautasūtra
VaikhŚS, 3, 8, 2.0 śītīkṛtya yat pūrvedyur dugdhaṃ dadhy ekasyā dvayos tisṛṇāṃ vā gavāṃ dvyahe tryahe vā saṃtatam abhidugdham aupavasathāddhavir ātañcanam upakᄆptaṃ tena dadhnā somena tvātanacmīty ātanakti //
VaikhŚS, 3, 8, 2.0 śītīkṛtya yat pūrvedyur dugdhaṃ dadhy ekasyā dvayos tisṛṇāṃ vā gavāṃ dvyahe tryahe vā saṃtatam abhidugdham aupavasathāddhavir ātañcanam upakᄆptaṃ tena dadhnā somena tvātanacmīty ātanakti //
Vaitānasūtra
VaitS, 6, 2, 1.1 ṣaḍahe 'bhiplavavad ājyastotriyāḥ /
VaitS, 8, 1, 9.2 vyuṣṭidvyahe ca //
Vasiṣṭhadharmasūtra
VasDhS, 4, 33.1 anirdaśāhe paraśave niyogād bhuktavān dvijaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 4, 4, 29.1 sadyo nirvaped dvādaśāhe saṃvatsare vā //
VārŚS, 1, 7, 5, 1.1 caturṣu māseṣu śunāsīryaṃ sadyaścaturahe māse vā //
VārŚS, 3, 2, 1, 1.1 iṣṭiprathamayajñānāṃ dvādaśāhe 'hīnasyāpi vā sattre gṛhapatir eveṣṭaprathamayajñaḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 29, 7.0 puṇyāhe prātar agnāv iddhe 'pām ante rājavaty ubhayataḥ samākhyāpya sarvānumate mukhyaḥ satyaṃ praśnaṃ brūyāt //
Āpastambaśrautasūtra
ĀpŚS, 19, 1, 1.1 tryahe purastāt sīsena klībācchaṣpāṇi krītvā kṣaume vāsasy upanahya nidhāya sautrāmaṇyās tantraṃ prakramayati //
ĀpŚS, 20, 9, 14.1 dakṣiṇākāle yad abrāhmaṇānāṃ dikṣu vittaṃ tat tryahe samaśaḥ prativibhajyānvahaṃ dadāti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 1, 9.0 ye bhūyāṃsas tryahād ahīnāḥ sahasraṃ teṣāṃ tryahe prasaṃkhyāyānvahaṃ tataḥ sahasrāṇi //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 4, 13.1 tān vai pṛṣṭhye ṣaḍahe gṛhṇīyāt pūrve tryaha āgneyam eva prathame 'hann aindraṃ dvitīye sauryaṃ tṛtīye /
ŚBM, 4, 5, 4, 14.1 tān u haika uttare tryahe gṛhṇanti /
ŚBM, 4, 5, 4, 14.3 pūrva evaināṃs tryahe gṛhṇīyāt /
ŚBM, 4, 5, 4, 14.4 yady uttare tryahe grahīṣyant syāt pūrva evaināṃs tryahe gṛhītvāthottare tryahe gṛhṇīyāt /
ŚBM, 4, 5, 4, 14.4 yady uttare tryahe grahīṣyant syāt pūrva evaināṃs tryahe gṛhītvāthottare tryahe gṛhṇīyāt /
ŚBM, 4, 5, 4, 14.4 yady uttare tryahe grahīṣyant syāt pūrva evaināṃs tryahe gṛhītvāthottare tryahe gṛhṇīyāt /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 5, 5.1 udagayana āpūryamāṇapakṣe puṇyāhe kumāryai pāṇiṃ gṛhṇīyāt //
ŚāṅkhGS, 4, 4, 2.0 āpūryamāṇapakṣe puṇyāhe //
ŚāṅkhGS, 5, 7, 3.0 tato 'tīte daśāha utsaṅge mātuḥ kumārakaṃ sthāpayitvā //
Carakasaṃhitā
Ca, Cik., 3, 161.1 jvaritaṃ ṣaḍahe 'tīte laghvannapratibhojitam /
Mahābhārata
MBh, 11, 21, 13.2 draṣṭuṃ na saṃprītikaraḥ śaśīva kṛṣṇasya pakṣasya caturdaśāhe //
MBh, 13, 110, 40.1 yastu saṃvatsaraṃ bhuṅkte daśāhe vai gate gate /
Manusmṛti
ManuS, 5, 76.1 atikrānte daśāhe ca trirātram aśucir bhavet /
ManuS, 5, 79.1 antardaśāhe syātāṃ cet punar maraṇajanmanī /
Rāmāyaṇa
Rām, Ay, 71, 1.1 tato daśāhe 'tigate kṛtaśauco nṛpātmajaḥ /
Amarakośa
AKośa, 2, 436.1 mṛtārthaṃ tadahe dānaṃ triṣu syādaurdhvadehikam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 27, 39.2 srāvayen mūrchati punas tvaparedyus tryahe 'pi vā //
AHS, Śār., 1, 99.1 dvādaśāhe 'natikrānte piśitaṃ nopayojayet /
AHS, Cikitsitasthāna, 1, 81.2 kaṣāyapānapathyānnair daśāha iti laṅghite //
AHS, Cikitsitasthāna, 1, 83.1 daśāhe syād atīte 'pi jvaropadravavṛddhikṛt /
AHS, Utt., 39, 31.2 ekādaśāhe 'sya tato vyatīte patanti keśā daśanā nakhāś ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 85.1 bhavadbhir api puṇyāhe varayātrā pravartyatām /
Kātyāyanasmṛti
KātySmṛ, 1, 513.1 ekāhe likhitaṃ yat tu tat tu kuryād ṛṇaṃ samam /
KātySmṛ, 1, 685.1 bhūmer daśāhe vikretur āyas tatkretur eva ca /
Kūrmapurāṇa
KūPur, 1, 1, 6.1 tvaṃ hi svāyaṃbhuve yajñe sutyāhe vitate hariḥ /
Liṅgapurāṇa
LiPur, 1, 89, 86.2 atikrānte daśāhe tu trirātramaśucirbhavet //
Matsyapurāṇa
MPur, 18, 8.1 tata ekādaśāhe tu dvijānekādaśaiva tu /
Suśrutasaṃhitā
Su, Śār., 8, 14.2 bhūyo 'parāhṇe visrāvyā sāparedyustryahe 'pi vā //
Vaikhānasadharmasūtra
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
Kathāsaritsāgara
KSS, 1, 5, 66.1 yāte mantriṇi saptāhe gate bhītyā palāyitā /
Kṛṣiparāśara
KṛṣiPar, 1, 219.1 pauṣe medhir na cāropyaḥ krūrāhe śravaṇe tathā /
Rasādhyāya
RAdhy, 1, 113.3 svinnastryahe tuṣajale'thabhavetsudīptaḥ //
Rasārṇava
RArṇ, 12, 31.2 caturthe caiva saptāhe koṭivedhī mahārasaḥ //
RArṇ, 12, 282.3 ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam //
Ānandakanda
ĀK, 1, 15, 73.2 śubhāhe śubhanakṣatre cāharenmantrapūrvakam //
ĀK, 1, 23, 265.1 caturthe caiva saptāhe koṭivedhī bhavedrasaḥ /
ĀK, 1, 23, 485.1 ekāhe vedhakaṃ tatra gokarṇe tu dinatrayam /
Śyainikaśāstra
Śyainikaśāstra, 5, 71.2 dvādaśāhe pralepena mucyate cāndyapi sphuṭam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 292.2 tryahe'tīte samuddhṛtya śoṣayenmṛdu peṣayet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 29.2 antardaśāhe viprasya hy ūrdhvam ācamanaṃ bhavet //
Rasārṇavakalpa
RAK, 1, 101.0 caturthe caiva saptāhe koṭivedhī mahārasaḥ //
RAK, 1, 487.2 śatavedhī trisaptāhe caturthe'yutameva ca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 155, 38.2 dvādaśāhe mṛtasyāsya tarpitāvaśanādinā //
SkPur (Rkh), Revākhaṇḍa, 155, 41.3 dvādaśāhe mṛtasyāsya tarpitāvaśanādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 155, 64.1 dvādaśāhe mṛtasyāsya bhuktvā prāptau yamālayam /
SkPur (Rkh), Revākhaṇḍa, 159, 23.1 mṛtasyaikādaśāhe tu bhuñjānaḥ śvopajāyate /
Yogaratnākara
YRā, Dh., 357.2 tryahe'tīte taduddhṛtya śoṣayenmṛdu peṣayet //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 2, 2.0 sadyo dvādaśāhe māsartau saṃvatsare vā //