Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aśvamedha, hayamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15886
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vedikāle dvistāvā vediḥ / (1.1) Par.?
tristāvo 'gnir ekaviṃśo vā // (1.2) Par.?
vaiśvānareṇa pracaryāgnaye gāyatrāyeti daśahaviṣaṃ sarvapṛṣṭhāṃ nirvapati // (2.1) Par.?
samid diśām āśayā na iti yathāliṅgaṃ yājyānuvākyāḥ // (3.1) Par.?
kas tvā yunakti sa tvā yunaktv iti paridhīn yunakti // (4.1) Par.?
asya yajñasyarddhyai mahyaṃ saṃnatyā iti sarvatrānuṣajati // (5.1) Par.?
rathavāhane havirdhāne rājjudālam ekaviṃśatyaratnim agniṣṭhaṃ minoti // (6.1) Par.?
pautudravāv abhitaḥ / (7.1) Par.?
trayo bailvā dakṣiṇataḥ / (7.2) Par.?
traya uttarataḥ / (7.3) Par.?
trayaḥ khādirā dakṣiṇataḥ / (7.4) Par.?
traya uttarataḥ / (7.5) Par.?
trayaḥ pālāśā dakṣiṇataḥ / (7.6) Par.?
traya uttarataḥ // (7.7) Par.?
khādirāḥ pālāśā vāntata ity eke // (8.1) Par.?
ekādaśaikādaśinīḥ prācīḥ saṃminvantīti kālabavibrāhmaṇaṃ bhavati // (9.1) Par.?
catuṣṭayya āpo digbhyaḥ samābhṛtāḥ // (10.1) Par.?
tāsāṃ vasatīvarīr gṛhṇāti // (11.1) Par.?
śvo bhūte pratāyate gotamacatuṣṭomayoḥ pūrvo rathaṃtarasāmā // (12.1) Par.?
paśukāla āgneyaṃ savanīyaṃ paśum upākaroti / (13.1) Par.?
aikādaśinān vā // (13.2) Par.?
dakṣiṇākāle yad abrāhmaṇānāṃ dikṣu vittaṃ tat tryahe samaśaḥ prativibhajyānvahaṃ dadāti // (14.1) Par.?
Duration=0.16399383544922 secs.