Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Liṅgapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 15, 2.0 sa evaiṣa uttaras tryahaḥ //
AB, 4, 23, 5.0 yo vai gāyatrīṃ pakṣiṇīṃ cakṣuṣmatīṃ jyotiṣmatīm bhāsvatīṃ veda gāyatryā pakṣiṇyā cakṣuṣmatyā jyotiṣmatyā bhāsvatyā svargaṃ lokam ety eṣā vai gāyatrī pakṣiṇī cakṣuṣmatī jyotiṣmatī bhāsvatī yad dvādaśāhas tasya yāv abhito 'tirātrau tau pakṣau yāv antarāgniṣṭomau te cakṣuṣī ye 'ṣṭau madhya ukthyāḥ sa ātmā //
AB, 4, 24, 1.0 trayaś ca vā ete tryahā ā daśamam ahar ā dvāv atirātrau yad dvādaśāhaḥ //
AB, 4, 24, 6.0 ṣaṭtriṃśadaho vā eṣa yad dvādaśāhaḥ ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā vā etad ayanaṃ yad dvādaśāho bṛhatyā vai devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣam daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhan //
AB, 4, 24, 6.0 ṣaṭtriṃśadaho vā eṣa yad dvādaśāhaḥ ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā vā etad ayanaṃ yad dvādaśāho bṛhatyā vai devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣam daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhan //
AB, 4, 24, 6.0 ṣaṭtriṃśadaho vā eṣa yad dvādaśāhaḥ ṣaṭtriṃśadakṣarā vai bṛhatī bṛhatyā vā etad ayanaṃ yad dvādaśāho bṛhatyā vai devā imāṃllokān āśnuvata te vai daśabhir evākṣarair imaṃ lokam āśnuvata daśabhir antarikṣam daśabhir divaṃ caturbhiś catasro diśo dvābhyām evāsmiṃlloke pratyatiṣṭhan //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 4, 25, 6.0 jyeṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ jyeṣṭho ya etenāgre 'yajata śreṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ śreṣṭho ya etenāgre 'yajata //
AB, 4, 25, 6.0 jyeṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ jyeṣṭho ya etenāgre 'yajata śreṣṭhayajño vā eṣa yad dvādaśāhaḥ sa vai devānāṃ śreṣṭho ya etenāgre 'yajata //
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ //
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ //
AB, 5, 3, 2.0 sa evaiṣa uttaras tryaho vāg ekaṃ gaur ekaṃ dyaur ekam //
AB, 5, 4, 5.0 tā u daśa jagatyo jagatprātaḥsavana eṣa tryahas tena caturthasyāhno rūpam //
AB, 5, 16, 10.0 tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 16, 11.0 ā vāyo bhūṣa śucipā upa naḥ pra yābhir yāsi dāśvāṃsam acchā no niyudbhiḥ śatinībhir adhvaraṃ pra sotā jīro adhvareṣv asthād ye vāyava indramādanāso yā vāṃ śataṃ niyuto yāḥ sahasraṃ pra yad vām mitrāvaruṇā spūrdhann ā gomatā nāsatyā rathenā no deva śavasā yāhi śuṣmin pra vo yajñeṣu devayanto arcan pra kṣodasā dhāyasā sasra eṣeti praugam eti ca preti ca saptame 'hani saptamasyāhno rūpaṃ tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 17, 12.0 tāny u gāyatrāṇi gāyatratṛtīyasavana eṣa tryahaḥ //
AB, 5, 17, 17.0 tāny u gāyatrāni gāyatratṛtīyasavana eṣa tryahaḥ //
AB, 5, 18, 7.0 tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 18, 9.0 tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 19, 14.0 tāny u gāyatrāṇi gāyatratṛtīyasavana eṣa tryahaḥ //
AB, 5, 19, 19.0 tāny u gāyatrāṇi gāyatratṛtīyasavana eṣa tryaha eṣa tryahaḥ //
AB, 5, 19, 19.0 tāny u gāyatrāṇi gāyatratṛtīyasavana eṣa tryaha eṣa tryahaḥ //
AB, 5, 20, 7.0 tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 20, 9.0 tad u traiṣṭubhaṃ triṣṭupprātaḥsavana eṣa tryahaḥ //
AB, 5, 21, 15.0 tāny u gāyatrāṇi gāyatratṛtīyasavana eṣa tryahaḥ //
AB, 5, 21, 21.0 tāny u gāyatrāṇi gāyatratṛtīyasavana eṣa tryahaḥ //
Atharvaveda (Śaunaka)
AVŚ, 11, 7, 12.2 sāhnātirātrāv ucchiṣṭe dvādaśāho 'pi tan mayi //
Baudhāyanadharmasūtra
BaudhDhS, 3, 10, 15.1 saṃvatsaraḥ ṣaṇmāsāś catvāras trayo dvāv ekaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra ekāha iti kālāḥ //
BaudhDhS, 3, 10, 15.1 saṃvatsaraḥ ṣaṇmāsāś catvāras trayo dvāv ekaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra ekāha iti kālāḥ //
BaudhDhS, 3, 10, 15.1 saṃvatsaraḥ ṣaṇmāsāś catvāras trayo dvāv ekaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra ekāha iti kālāḥ //
BaudhDhS, 3, 10, 15.1 saṃvatsaraḥ ṣaṇmāsāś catvāras trayo dvāv ekaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra ekāha iti kālāḥ //
BaudhDhS, 3, 10, 15.1 saṃvatsaraḥ ṣaṇmāsāś catvāras trayo dvāv ekaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra ekāha iti kālāḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 12, 9.0 samāpto dvādaśāhaḥ //
BaudhŚS, 16, 32, 28.0 ukto dvādaśāhaḥ //
BaudhŚS, 16, 33, 8.0 jyotir gaur āyur iti tryahaḥ //
BaudhŚS, 16, 33, 10.0 pratyaṅ tryahaḥ //
BaudhŚS, 16, 33, 14.0 jyotir gaur āyur iti tryahaḥ //
BaudhŚS, 16, 33, 22.0 jyotir gaur āyur iti tryahaḥ //
BaudhŚS, 16, 33, 24.0 pratyaṅ tryahaḥ //
BaudhŚS, 16, 33, 37.0 pratyaṅ tryahaḥ //
BaudhŚS, 16, 35, 25.0 pratyaṅ tryahaḥ //
BaudhŚS, 16, 36, 42.0 atirātro jyotir gaur āyur iti tryahaś caturdaśābhiplavāḥ ṣaḍahā daśarātro mahāvrataṃ cātirātraś ca //
Gautamadharmasūtra
GautDhS, 3, 1, 17.1 saṃvatsaraḥ ṣaṇmāsāś catvāras trayo vā dvau vaikaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra iti kālāḥ //
GautDhS, 3, 1, 17.1 saṃvatsaraḥ ṣaṇmāsāś catvāras trayo vā dvau vaikaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra iti kālāḥ //
GautDhS, 3, 1, 17.1 saṃvatsaraḥ ṣaṇmāsāś catvāras trayo vā dvau vaikaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra iti kālāḥ //
GautDhS, 3, 1, 17.1 saṃvatsaraḥ ṣaṇmāsāś catvāras trayo vā dvau vaikaś caturviṃśatyaho dvādaśāhaḥ ṣaḍahas tryaho 'horātra iti kālāḥ //
Gopathabrāhmaṇa
GB, 1, 5, 1, 1.0 om abhiplavaḥ ṣaḍahaḥ //
GB, 1, 5, 1, 6.0 abhiplavaścaturahaḥ //
GB, 1, 5, 1, 8.0 abhiplavas tryahaḥ //
GB, 1, 5, 1, 10.0 abhiplavo dvyahaḥ //
GB, 1, 5, 1, 12.0 abhiplava ekāhaḥ //
GB, 2, 2, 11, 17.0 eṣa ha vai pratyakṣaṃ dvādaśāhaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 315, 9.0 yadi dvyaha ubhayor ahnor ahiṃkṛtāṃ gāyet //
JB, 1, 315, 12.0 yadi tryahas tasmin mīmāṃsante hiṃkuryā3n na hiṃkuryā3d iti //
Kāṭhakasaṃhitā
KS, 9, 15, 47.0 etāvān vai yajño yāvān dvādaśāhaḥ //
KS, 9, 15, 48.0 yāvān eva yajño yāvān dvādaśāhas taṃ gṛhītvā dīkṣate //
Maitrāyaṇīsaṃhitā
MS, 1, 9, 8, 25.0 eṣa vai pratyakṣaṃ dvādaśāhaḥ //
Pañcaviṃśabrāhmaṇa
PB, 4, 1, 5.0 yad eṣo 'tirātro bhavaty ahorātre eva prajanayanty ahorātrayoḥ pratitiṣṭhanty etāvān vāva saṃvatsaro yad ahaśca rātriś cāhorātrābhyām eva tat saṃvvatsaram āpnuvanti //
PB, 4, 1, 10.1 yad eṣa ṣaḍaho bhavati ṛtūn eva prajanayanti ṛtuṣu pratitiṣṭhanti //
PB, 4, 1, 16.0 yad eṣaḥ pṛṣṭhyaḥ ṣaḍaho bhavati vīrya evāntataḥ pratitiṣṭhanti //
PB, 10, 5, 1.0 trayo vā ete trirātrā yad eṣa dvādaśāho gāyatramukhaḥ prathamo gāyatramadhyo dvitīyo gāyatrottamas tṛtīyaḥ //
PB, 10, 5, 6.0 tantraṃ vā etad vitāyate yad eṣa dvādaśāhas tasyaite mayūkhā yad gāyatry asaṃvyāthāya //
PB, 10, 5, 7.0 girikṣidauccāmanyaveti hovācābhipratārī kākṣaseniḥ kathaṃ dvādaśāha iti yathārān nemiḥ paryety evam enaṃ gāyatrī paryeti avisraṃsāya yathārā nābhau dhṛtā evam asyāṃ dvādaśāho dhṛtaḥ //
PB, 10, 5, 7.0 girikṣidauccāmanyaveti hovācābhipratārī kākṣaseniḥ kathaṃ dvādaśāha iti yathārān nemiḥ paryety evam enaṃ gāyatrī paryeti avisraṃsāya yathārā nābhau dhṛtā evam asyāṃ dvādaśāho dhṛtaḥ //
PB, 10, 5, 15.0 oko vai devānāṃ dvādaśāho yatho vai manuṣyā imaṃ lokam āviṣṭā evaṃ devatā dvādaśāham āviṣṭā devatā ha vā etena yajate ya evaṃ vidvān dvādaśāhena yajate //
PB, 10, 5, 16.0 gṛhā vai devānāṃ dvādaśāho nāgṛhatāyā bhayyam //
PB, 11, 10, 19.0 vāg vai krauñcaṃ vāg dvādaśāho vācy eva tad vācā stuvate yajñasya prabhūtyai //
PB, 12, 5, 13.0 vāg vai dvādaśāho vācy eva tad vācā stuvate yajñasya prabhūtyai //
PB, 13, 5, 10.0 vāg vā eṣā pratatā yad dvādaśāhas tasyā eṣa viṣuvān yat pañcamam ahas tām evaitena saṃtanoti //
PB, 13, 12, 14.0 ūhuṣīva vā etarhi vāg yadā ṣaḍahaḥ saṃtiṣṭhate na bahu vaden nānyaṃ pṛcchen nānyasmai prabrūyāt //
PB, 14, 3, 14.0 ājir vā eṣa pratato yad dvādaśāhas tasyaite ujjityai //
PB, 14, 9, 4.0 dhartā divaḥ pavate kṛtvyo rasa ity adhṛta iva vā eṣas tryaho yad dharteti dhṛtyā eva //
PB, 15, 9, 7.0 ājir vā eṣa pratato yat dvādaśāhas tasyaitad ujjityai //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 5, 3.0 yadi dvyahaḥ paśur audumbarībhiḥ śākhābhiś channām uttaravediṃ kalpayet //
Vaitānasūtra
VaitS, 7, 1, 10.1 vaiśākhyā vyuṣṭidvyahaḥ //
VaitS, 7, 3, 10.1 dvyaho 'śvamedhasya tryahaḥ puruṣamedhasya /
VaitS, 7, 3, 10.1 dvyaho 'śvamedhasya tryahaḥ puruṣamedhasya /
VaitS, 8, 4, 17.1 dvādaśāhaḥ purastādagniṣṭomo 'hīnaḥ //
VaitS, 8, 5, 39.1 gavāmayanaṃ dvādaśāhaś ca //
Vārāhaśrautasūtra
VārŚS, 3, 2, 3, 31.1 trīn abhiplavān āyurgaur daśāho mahāvratam iti dvisaṃbhāryatām //
VārŚS, 3, 2, 3, 32.1 ekasaṃbhāryatā havinām ṛddhau viśvajitaiḥ pañca māsān upetya dvāv upaplavāv āyurgaur daśāho mahāvratam upayanti tena tv āvṛttān sarasān upayanti //
Āpastambaśrautasūtra
ĀpŚS, 20, 24, 1.1 pañcāhaḥ puruṣamedhaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 1, 5.1 tryahāṇāṃ pṛṣṭhyāhaḥ pūrvaḥ /
ĀśvŚS, 9, 1, 5.2 abhiplavāho vā //
ĀśvŚS, 9, 2, 8.0 varuṇapraghāsasthāne dvyahaḥ //
ĀśvŚS, 9, 2, 13.0 sākamedhasya sthāne tryaho atirātrāntaḥ //
ĀśvŚS, 9, 3, 25.0 dvayor māsayor vyuṣṭidvyahaḥ //
Śatapathabrāhmaṇa
ŚBM, 4, 5, 9, 1.3 sa eṣa prajñāta eva pūrvas tryaho bhavati samūḍhachandāḥ /
Arthaśāstra
ArthaŚ, 2, 25, 36.1 utsavasamājayātrāsu caturahaḥ sauriko deyaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 21.0 divāvibhāniśāprabhābhāskārāntānantādibahunāndīkiṃlipilibibalibhaktikartṛcitrakṣetrasaṅkhyājaṅghābāhvaharyattaddhanuraruṣṣu //
Buddhacarita
BCar, 3, 46.2 vistīrṇamajñānamaho narāṇāṃ hasanti ye rogabhayairamuktāḥ //
Carakasaṃhitā
Ca, Cik., 3, 138.1 doṣapravṛttiraṣṭāho nirāmajvaralakṣaṇam /
Mahābhārata
MBh, 3, 134, 18.3 dvādaśāhaḥ prākṛto yajña ukto dvādaśādityān kathayantīha viprāḥ //
MBh, 7, 60, 23.1 sajayāśīḥ sapuṇyāhaḥ sūtamāgadhanisvanaḥ /
MBh, 12, 224, 15.2 kṛṣṇo 'haḥ karmaceṣṭāyāṃ śuklaḥ svapnāya śarvarī //
MBh, 12, 329, 4.2 nāsīd aho na rātrir āsīt /
Rāmāyaṇa
Rām, Bā, 13, 33.1 tryaho 'śvamedhaḥ saṃkhyātaḥ kalpasūtreṇa brāhmaṇaiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 53.1 saptāhaḥ paramas teṣāṃ kālaḥ kālasya karṣaṇe /
AHS, Cikitsitasthāna, 1, 38.2 ityayaṃ ṣaḍaho neyo balaṃ doṣaṃ ca rakṣatā //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 114.1 mama tv āsīd aho dhūrtā mugdhābhā cāpi khalv iyam /
Kātyāyanasmṛti
KātySmṛ, 1, 685.2 dvādaśāhaḥ sapiṇḍānām api cālpam ataḥ param //
Liṅgapurāṇa
LiPur, 1, 89, 82.2 tata ṛtutrayādarvāg ekāhaḥ parigīyate //
Viṣṇupurāṇa
ViPur, 2, 8, 64.2 daśapañcamuhūrtāho muhūrtāstraya eva ca //
Bhāgavatapurāṇa
BhāgPur, 4, 7, 13.2 bhūyān anugraha aho bhavatā kṛto me daṇḍas tvayā mayi bhṛto yad api pralabdhaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 24, 13.0 tryahaś caturtham ābhiplavikam //
ŚāṅkhŚS, 16, 25, 3.0 tryaho 'bhijid viśvajitau vaiśvānaraś ca mahāvrataṃ vā //
ŚāṅkhŚS, 16, 26, 3.0 tryaho 'bhijid viśvajitau mahāvrataṃ vaiśvānaraś ca //
ŚāṅkhŚS, 16, 30, 8.0 ukto dvādaśāhaḥ //