Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 16.2 kāṇastatraikayā hīno dvābhyāmandhaḥ prakīrtitaḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 18.2 jaḍāndhabadhiraṃ sarvaṃ jagatsthāvarajaṅgamam //
SkPur (Rkh), Revākhaṇḍa, 10, 64.2 jaḍāndhamūkās tridivaṃ prayānti kimatra viprā bhavabhāvayuktāḥ //
SkPur (Rkh), Revākhaṇḍa, 10, 69.1 te vañcitāḥ paṅgujaḍāndhabhūtā lokeṣu martyāḥ paśubhiśca tulyāḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 12.1 kubjāndhabadhirā mūkā ye kecidvikalendriyāḥ /
SkPur (Rkh), Revākhaṇḍa, 43, 20.2 patanti narake ghore yathāndho girigahvare //
SkPur (Rkh), Revākhaṇḍa, 43, 25.1 ajñānatimirāndhasya jñānāṃjanaśalākayā //
SkPur (Rkh), Revākhaṇḍa, 43, 26.1 yasya nonmīlitaṃ cakṣurjñeyo jātyandha eva saḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 96.1 kāmāndhenaiva rājendra nikṣipto mastake karaḥ /
SkPur (Rkh), Revākhaṇḍa, 92, 7.2 jātyandhaiste samā jñeyā mṛtaiḥ paṅgubhireva vā //
SkPur (Rkh), Revākhaṇḍa, 132, 4.2 vṛṣalāḥ pāpakarmāṇas tathaivāndhapiśācinaḥ //
SkPur (Rkh), Revākhaṇḍa, 153, 3.1 nāndho na mūko badhiraḥ kule bhavati kaścana /
SkPur (Rkh), Revākhaṇḍa, 155, 79.1 iha mānuṣyake loke dīnāndhāśca bhavanti te /
SkPur (Rkh), Revākhaṇḍa, 155, 83.1 iha mānuṣyatāṃ prāpya paṅgvandhabadhirā narāḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 91.1 iha śatrugṛhe tvandhā bhramante dīnamūrtayaḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 4.1 ajñānatimirāndhā ye pumāṃsaḥ pāpakāriṇaḥ /