Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 1, 4.2 babhūva bhūyaś ca yathā mahābhāga bhaviṣyati //
ViPur, 1, 4, 24.2 tatsarvaṃ tvaṃ namastubhyaṃ bhūyo bhūyo namo namaḥ //
ViPur, 1, 4, 24.2 tatsarvaṃ tvaṃ namastubhyaṃ bhūyo bhūyo namo namaḥ //
ViPur, 1, 4, 27.2 sanandanādīn apakalmaṣān munīn cakāra bhūyo 'pi pavitratāspadam //
ViPur, 1, 5, 18.1 tasmāt te duḥkhabahulā bhūyo bhūyaś ca kāriṇaḥ /
ViPur, 1, 5, 18.1 tasmāt te duḥkhabahulā bhūyo bhūyaś ca kāriṇaḥ /
ViPur, 1, 5, 44.2 hīnāś ca śiraso bhūyaḥ samārohanta tacchiraḥ //
ViPur, 1, 9, 24.2 viḍambanām imāṃ bhūyaḥ karoṣy anunayātmikām //
ViPur, 1, 13, 77.2 tataḥ praṇamya vasudhā taṃ bhūyaḥ prāha pārthivam /
ViPur, 1, 14, 12.3 tathety uktvā ca taṃ bhūyaḥ papracchuḥ pitaraṃ mune //
ViPur, 1, 15, 10.2 agnināgnisamo bhūyaḥ prajāḥ saṃvardhayiṣyati //
ViPur, 1, 15, 79.3 kathaṃ prācetaso bhūyaḥ sa sambhūto mahāmune //
ViPur, 1, 18, 27.3 bhūyo na vakṣyasīty evaṃ naivaṃ jñāto 'syabuddhimān //
ViPur, 1, 18, 41.3 samuttasthur dvijā bhūyas taṃ cocuḥ praśrayānvitam //
ViPur, 1, 20, 16.3 avalokanadānena bhūyo māṃ pāvayāvyaya //
ViPur, 1, 20, 20.2 mayi bhaktis tavāstyeva bhūyo 'pyevaṃ bhaviṣyati /
ViPur, 1, 22, 85.2 īdṛṅ mano yasya na tasya bhūyo bhavodbhavā dvandvagadā bhavanti //
ViPur, 2, 1, 2.2 tatrāhaṃ śrotum icchāmi bhūyo 'pi munisattama //
ViPur, 2, 3, 24.2 svargāpavargāspadahetubhūte bhavanti bhūyaḥ puruṣāḥ suratvāt //
ViPur, 2, 4, 21.2 saṃkṣepeṇa mayā bhūyaḥ śālmalaṃ me niśāmaya //
ViPur, 2, 6, 53.2 saṃkṣepātsarvam ākhyātaṃ kiṃ bhūyaḥ śrotumicchasi //
ViPur, 2, 8, 111.2 bhūyo 'dhikatarāṃ kāntiṃ vahatyetadupakṣayam //
ViPur, 2, 12, 41.2 yaccānyathātvaṃ dvija yāti bhūyo na tat tathā tatra kuto hi tattvam //
ViPur, 2, 13, 6.1 vipratve ca kṛtaṃ tena yadbhūyaḥ sumahātmanā /
ViPur, 2, 13, 34.2 vihāya mātaraṃ bhūyaḥ sālagrāmam upāyayau //
ViPur, 2, 15, 1.2 ityukte mauninaṃ bhūyaścintayānaṃ mahīpatim /
ViPur, 3, 2, 58.2 karoti bahulaṃ bhūyo vedavyāsasvarūpadhṛk //
ViPur, 3, 7, 11.1 sa pṛṣṭaśca mayā bhūyaḥ śraddadhānena vai dvijaḥ /
ViPur, 3, 11, 19.2 ācāmeta mṛdaṃ bhūyastathā dadyātsamāhitaḥ //
ViPur, 3, 14, 19.1 gāyanti caitatpitaraḥ sadaiva varṣā maghā tṛptimavāpya bhūyaḥ /
ViPur, 3, 18, 77.1 bhūyastato vṛkaṃ jātaṃ gatvā taṃ nirjane vane /
ViPur, 3, 18, 89.2 varayāmāsa bhūyo 'pi bhartṛbhāvena bhāminī //
ViPur, 3, 18, 93.1 tataścitāsthaṃ taṃ bhūyo bhartāraṃ sā śubhekṣaṇā /
ViPur, 4, 2, 84.1 sutātmajaistattanayaiśca bhūyo bhūyaśca teṣāṃ svaparigraheṇa /
ViPur, 4, 2, 84.1 sutātmajaistattanayaiśca bhūyo bhūyaśca teṣāṃ svaparigraheṇa /
ViPur, 4, 2, 87.2 yathā hi bhūyaḥ parihīnadoṣo janasya duḥkhair bhavitā na duḥkhī //
ViPur, 4, 2, 89.2 mamācalaṃ cittam apetadoṣaṃ sadāstu viṣṇāvabhavāya bhūyaḥ //
ViPur, 4, 4, 47.1 bhūyaś ca sūdaveṣaṃ kṛtvā rājājñayā mānuṣaṃ māṃsaṃ saṃskṛtya rājñe nyavedayat //
ViPur, 4, 10, 23.2 haviṣā kṛṣṇavartmeva bhūya evābhivardhate //
ViPur, 5, 1, 54.3 tuṣṭāva bhūyo deveṣu sādhvasāvanatātmasu //
ViPur, 5, 18, 15.2 cittamasya kathaṃ bhūyo grāmyagopīṣu yāsyati //
ViPur, 5, 19, 3.2 ājagāma rathaṃ bhūyo nirgamya yamunāmbhasaḥ //
ViPur, 5, 20, 67.1 kṛṣṇas tośalakaṃ bhūyo mallarājaṃ mahābalam /
ViPur, 5, 34, 12.2 yathā tvatto bhayaṃ bhūyo na me kiṃcidbhaviṣyati //
ViPur, 5, 35, 1.2 bhūya evāham icchāmi balabhadrasya dhīmataḥ /
ViPur, 5, 38, 83.3 punaḥ surendralokaṃ vai prāha bhūyo gamiṣyatha //
ViPur, 6, 2, 6.3 teṣāṃ munīnāṃ bhūyaś ca mamajja sa nadījale //
ViPur, 6, 3, 13.2 śṛṇuṣva prākṛtaṃ bhūyas tava vakṣyāmy ahaṃ layam //
ViPur, 6, 5, 51.2 garbhe vilīyate bhūyo jāyamāno 'stam eti ca //
ViPur, 6, 6, 39.1 sa jagāma tato bhūyo ratham āruhya pārthivaḥ /
ViPur, 6, 6, 43.2 bhūyaḥ sa mantribhiḥ sārdhaṃ mantrayāmāsa pārthivaḥ /