Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 49, 23.2 ahiṃsā priyavāditvam apaiśunyam arūkṣatā //
GarPur, 1, 64, 5.1 rekhābhirbahubhiḥ kleśaṃ svalpābhir dhanahīnatā /
GarPur, 1, 64, 5.2 raktābhiḥ sukhamāpnoti kṛṣṇābhiḥ preṣyatāṃ vrajet //
GarPur, 1, 68, 2.1 varavyājena paśutāṃ yācitaḥ sa surairmakhe /
GarPur, 1, 68, 2.2 balo dadau sa paśutām atisattvasurair hataḥ //
GarPur, 1, 68, 7.2 tattadākaratāṃ yātaṃ sthānamādheyagauravāt //
GarPur, 1, 68, 47.2 gurutā sarvaratnānāṃ gauravādhārakāraṇam //
GarPur, 1, 69, 3.2 prāyo vimuktāni bhavanti bhāsā śastāni māṅgalyatayā tathāpi //
GarPur, 1, 69, 22.3 tasminpayastoyadharāvakīrṇaṃ śuktau sthitaṃ mauktikatāmavāpa //
GarPur, 1, 70, 17.1 varṇādhikyaṃ gurutvaṃ ca snigdhatā samatācchatā /
GarPur, 1, 70, 17.1 varṇādhikyaṃ gurutvaṃ ca snigdhatā samatācchatā /
GarPur, 1, 70, 17.1 varṇādhikyaṃ gurutvaṃ ca snigdhatā samatācchatā /
GarPur, 1, 70, 17.2 arciṣmattā mahattā ca maṇīnāṃ guṇasaṃgrahaḥ //
GarPur, 1, 70, 17.2 arciṣmattā mahattā ca maṇīnāṃ guṇasaṃgrahaḥ //
GarPur, 1, 72, 16.1 indranīlo yathā kaścid bibhartyātāmravarṇatām /
GarPur, 1, 72, 18.2 nīlatāṃ tannayetsarvaṃ mahānīlaḥ sa ucyate //
GarPur, 1, 73, 13.2 snehaprabhedo laghutā mṛdutvaṃ vijātiliṅgaṃ khalu sārvajanyam //
GarPur, 1, 76, 1.3 samprāptam uttamānām ākaratāṃ bhīṣmaratnānām //
GarPur, 1, 83, 74.2 agniṣṭomaphalaṃ śrāddhī snātvātra kṛtakṛtyatā //
GarPur, 1, 91, 4.2 caitanyarūpatārūpaṃ sarvādhyakṣaṃ nirañjanam //
GarPur, 1, 99, 41.1 putraśraiṣṭhyaṃ sa saubhāgyaṃ samṛddhiṃ mukhyatāṃ śubham /
GarPur, 1, 99, 41.2 pravṛttacakratāṃ caiva vāṇijyaprabhṛtīṃstathā //
GarPur, 1, 99, 42.1 arogitvaṃ yaśo vītaśokatāṃ paramāṃ gatim /
GarPur, 1, 105, 12.1 govadho vrātyatāsteyamṛṇānāṃ ca parikriyā /
GarPur, 1, 105, 12.2 anāhitāgnitāpaṇyavikrayaḥ parivedanam //
GarPur, 1, 105, 14.1 sachūdraviṭkṣatrabandhor ninditārthopajīvitā /
GarPur, 1, 105, 58.1 brahmacaryaṃ dayā kṣāntirdhyānaṃ satyamakalkatā /
GarPur, 1, 108, 26.2 kuru puṇyamahorātraṃ smara nityamanityatām //
GarPur, 1, 109, 29.1 vidyāghāto hyanabhyāsaḥ strīṇāṃ ghātaḥ kucailatā /
GarPur, 1, 109, 29.2 vyādhīnāṃ bhojanaṃ jīrṇaṃ śatrorghātaḥ prapañcatā //
GarPur, 1, 110, 14.2 na ca virauti na cāpi sa śobhate bhavati yojayiturvacanīyatā //
GarPur, 1, 110, 27.1 lokayātrā bhayaṃ lajjā dākṣiṇyaṃ dānaśīlatā /
GarPur, 1, 114, 36.1 nityaṃ chedas tṛṇānāṃ dharaṇivilekhanaṃ pādayoścāpamārṣṭiḥ dantānāmapyaśaucaṃ malinavasanatā rūkṣatā mūrdhajānām /
GarPur, 1, 114, 36.1 nityaṃ chedas tṛṇānāṃ dharaṇivilekhanaṃ pādayoścāpamārṣṭiḥ dantānāmapyaśaucaṃ malinavasanatā rūkṣatā mūrdhajānām /
GarPur, 1, 114, 68.2 kulānyakulatāṃ yānti brāhmaṇātikrameṇa ca //
GarPur, 1, 115, 15.2 nityamūrjitasattvasya svayameva mṛgendratā //
GarPur, 1, 115, 20.1 vaśyaśca putre 'rthakarī ca vidyā arogitā sajjanasaṃgatiśca /
GarPur, 1, 115, 37.1 svādhīnavṛtteḥ sāphalyaṃ na parādhīnavartitā /
GarPur, 1, 115, 72.1 ye padasthasya mitrāṇi te tasya riputāṃ gatāḥ /
GarPur, 1, 115, 79.1 jagatpatirhi yācitvā viṣṇurvāmanatāṃ yataḥ /
GarPur, 1, 129, 20.2 japañjuhvatsmaranvidyā svargaṃ nirvāṇatāṃ vrajet //
GarPur, 1, 138, 6.1 diṣṭaputrastu nābhāgo vaiśyātāmagamatsa ca /
GarPur, 1, 146, 6.1 tadeva vyaktatāṃ yātaṃ rūpamityabhidhīyate /
GarPur, 1, 147, 5.2 nidānokto 'nupaśayo viparītopaśāyitā //
GarPur, 1, 147, 7.2 svaccham uṣṇagurutvaṃ ca gātrāṇāṃ bahumūtratā /
GarPur, 1, 147, 8.1 kṣutkṣāmatā laghutvaṃ ca gātrāṇāṃ jvaramārdavam /
GarPur, 1, 147, 9.3 unnidratā saṃbhramaromaharṣā jṛmbhātivāktvaṃ pavanātsapittāt //
GarPur, 1, 147, 11.2 mohas tandrā liptatiktāsyatā ca jñeyaṃ rūpaṃ śleṣmapittajvarasya //
GarPur, 1, 147, 15.2 paridagdhā kharā jihvā gurustrastāṅgasandhitā //
GarPur, 1, 147, 17.2 snigdhāsyatā balabhraṃśaḥ svarasādaḥ pralāpitaḥ //
GarPur, 1, 147, 28.1 viṣānmūrchātisāraśca śyāvatā dāhakṛdbhramaḥ /
GarPur, 1, 147, 40.2 jvaropadravatīkṣṇatvaṃ mandāgnir bahumūtratā //
GarPur, 1, 147, 42.2 jīrṇatām aviparyāsāt saptarātraṃ ca laṅghanam //
GarPur, 1, 147, 73.2 svedo 'titṛṣṇā vamanaṃ daurgandhyaṃ vā sahiṣṇutā //
GarPur, 1, 147, 75.2 tamaso darśanaṃ marmacchedanaṃ stabdhameḍhratā //
GarPur, 1, 148, 6.2 raktahāridraharitavarṇatā nayanādiṣu //
GarPur, 1, 149, 6.2 soṃgaharṣo kaphaṃ śuṣkaṃ kṛcchrānmuktvālpatāṃ vrajet //
GarPur, 1, 149, 18.1 snigdhaprasannavakratvaṃ śrīmaddarśananetratā /
GarPur, 1, 150, 5.1 prāgrūpaṃ tasya hṛtpārśvaśūlaṃ prāṇavilomatā /
GarPur, 1, 151, 7.2 pralāpacchardyatīsāranetraviplutajṛmbhitā //
GarPur, 1, 152, 10.1 pāṇyoruvakṣaḥpādāsyakukṣyakṣṇor atiśuklatā /
GarPur, 1, 152, 11.1 strīmadyamāṃsapriyatā ghṛṇitā mūrdhaguṇṭhanam /
GarPur, 1, 152, 11.1 strīmadyamāṃsapriyatā ghṛṇitā mūrdhaguṇṭhanam /
GarPur, 1, 152, 16.2 jṛmbhāṅgamardaniṣṭhīvavahnimāndyāsyapūtitā //
GarPur, 1, 152, 19.1 prasekaḥ pīnasaḥ śvāsaḥ svarabhedo 'lpavahnitā /
GarPur, 1, 154, 2.1 vātena śūnyatātyarthaṃ bhujyate rorudīti ca /
GarPur, 1, 154, 2.2 bhidyate śuṣyate stabdhaṃ hṛdayaṃ śūnyatā bhramaḥ //
GarPur, 1, 154, 3.1 akasmāddīnatā śoko bhayaṃ śabde 'sahiṣṇutā /
GarPur, 1, 154, 3.1 akasmāddīnatā śoko bhayaṃ śabde 'sahiṣṇutā /
GarPur, 1, 154, 6.1 hṛdroge hi tribhir doṣaiḥ kṛmibhiḥ śyāvanetratā /
GarPur, 1, 154, 12.2 mārutāt kṣāmatā dainyaṃ śaṅkhabhedaḥ śirobhramaḥ //
GarPur, 1, 154, 13.2 śītāmlaphenavṛddhiśca pittānmūrchāsyatiktatā //
GarPur, 1, 154, 15.2 śūkairivācitaḥ kaṇṭho nidrā madhuravaktratā //
GarPur, 1, 154, 17.1 āmodbhavācca raktasya saṃrodhādvātapittatā /
GarPur, 1, 155, 16.1 dhvaṃsakaśleṣmaniṣṭhīvāḥ kaṇṭhaśoṣo 'tinidratā /
GarPur, 1, 155, 23.1 pittaliṅgatvamādyena vikṛtehā svarājñatā /
GarPur, 1, 155, 35.1 balakāsadeśapātraṃ prakṛtisahatāmathavā vayāṃsi /
GarPur, 1, 156, 6.2 tatra hetuḥ sahotthānāṃ bālye bījopataptatā //
GarPur, 1, 156, 16.1 jāyante 'rśāṃsi tu tatpūrvaṃ lakṣaṇaṃ vahnimandatā /
GarPur, 1, 156, 18.2 antrakūjanamāṭopaḥ kṣāritodgārabhūritā //
GarPur, 1, 156, 58.2 vātena todaḥ pāruṣyaṃ pittādasitavaktratā //
GarPur, 1, 156, 59.1 śleṣmaṇaḥ snigdhatā tasya grathitatvaṃ savarṇatā /
GarPur, 1, 156, 59.1 śleṣmaṇaḥ snigdhatā tasya grathitatvaṃ savarṇatā /
GarPur, 1, 157, 4.2 vyāpāryānnaśakṛtkoṣṭhapurīṣadravatādayaḥ //
GarPur, 1, 157, 19.1 ābaddhodaratā chardiḥ karṇake 'pyanukūjakam /
GarPur, 1, 159, 7.2 kṣaṇātkṣīṇaḥ kṣaṇātpūrṇo bhajate kṛcchrasādhyatām //
GarPur, 1, 159, 8.1 kālenopekṣitaḥ sarvo hyāyāti madhumehatām /
GarPur, 1, 159, 11.2 vātajānāmudāvartaḥ kampahṛdgrahalolatāḥ //
GarPur, 1, 159, 12.1 śūlam unnidratā śoṣaḥ śvāsaḥ kāsaṃ ca jāyate /
GarPur, 1, 159, 19.1 sāmānyalakṣaṇaṃ teṣāṃ prabhūtāvilamūtratā /
GarPur, 1, 159, 36.3 hṛnnetrajihvāśravaṇopadāhā ghanogratā keśanakhābhivṛddhiḥ //
GarPur, 1, 160, 46.2 pīnasālasyahṛllāsau śuklakṛṣṇatvagāditā //
GarPur, 1, 160, 51.2 hṛllāsadauhṛdastanyadarśanaṃ kāmacāritā //
GarPur, 1, 160, 57.2 vaivarṇyamatha vā kāso bahirunnatatādhikam //
GarPur, 1, 161, 9.1 svatantratandrālasatā malasargo 'lpavahnitā /
GarPur, 1, 161, 9.1 svatantratandrālasatā malasargo 'lpavahnitā /
GarPur, 1, 161, 14.1 śuṣkakāsāṅgamardādhogurutāmalasaṃgrahaḥ /
GarPur, 1, 161, 16.2 pittodare jvaro mūrchā dāhitvaṃ kaṭukāsyatā //
GarPur, 1, 161, 19.1 nidrā kleśo 'ruciḥ śvāsaḥ kāśaḥ śuklatvagāditā /
GarPur, 1, 161, 35.2 vardhate tadadho nābherāśu caiti jalātmatām //
GarPur, 1, 162, 8.2 prāgrūpamasya hṛdayaspandanaṃ rūkṣatā tvaci //
GarPur, 1, 162, 9.1 aruciḥ pītamūtratvaṃ svedābhāvo 'lpamūtratā /
GarPur, 1, 162, 9.2 medaḥsamānilāt tatra gāḍharukkledagātratā //
GarPur, 1, 162, 10.1 kṛṣṇekṣaṇaṃ kṛṣṇaśirānakhaviṇmūtranetratā /
GarPur, 1, 162, 11.2 tṛṭśoṣamūrchādaurgandhyaṃ śītecchā kaṭuvaktratā //
GarPur, 1, 162, 12.1 viḍbhedaścāmlako dāhaḥ kaphācca hṛdayārdratā /
GarPur, 1, 162, 31.1 śaṅkhabastyantraśophārtimedobhedāḥ prasuptitā /
GarPur, 1, 164, 11.1 atiślakṣṇakharasparśasvedāsvedavivarṇatāḥ /
GarPur, 1, 164, 32.2 tatra tvaci sthite kuṣṭhe kāye vaivarṇyarūkṣatā //
GarPur, 1, 166, 10.1 śrotrādīndriyabādhāṃ ca tvaci sphoṭanarūkṣatām /
GarPur, 1, 166, 10.2 cakre tīvrarujāśvāsagarāmayavivarṇatāḥ //
GarPur, 1, 166, 11.1 antrasyāntaṃ ca viṣṭambhamaruciṃ kṛśatāṃ bhramam /
GarPur, 1, 166, 14.1 tattadgarbhasthaśukrasthaḥ śirasyādhmānariktatā /
GarPur, 1, 166, 14.2 tatra sthānasthitaḥ kuryāt kruddhaḥ śvayathukṛcchratām //
GarPur, 1, 166, 28.2 karoti vivṛtāsyatvamathavā saṃvṛtāsyatām //
GarPur, 1, 166, 30.1 jihvāstambhaḥ sa tenānnapānavākyeṣvanīśatā /
GarPur, 1, 166, 32.2 tato 'sya kurute mṛdvīṃ vākśaktiṃ stabdhanetratām //
GarPur, 1, 166, 38.1 ekāṅgarogatāṃ kecidanye kakṣarujāṃ viduḥ /
GarPur, 1, 167, 7.1 kaṇḍūsphuraṇanistodabhedagauravasuptatāḥ /
GarPur, 1, 167, 12.2 śothasya raukṣyaṃ kṛṣṇatvaṃ śyāvatā vṛddhihānayaḥ //
GarPur, 1, 167, 15.2 sparśāsahatvaṃ rugrāvaḥ śoṣaḥ pāko bhṛśoṣmatā //
GarPur, 1, 167, 16.1 kaphe staimityagurutā suptisnigdhatvaśītatā /
GarPur, 1, 167, 16.1 kaphe staimityagurutā suptisnigdhatvaśītatā /
GarPur, 1, 167, 23.2 sarvākārādinistodaromaharṣaṃ suṣuptatām //
GarPur, 1, 167, 31.1 kaṭukoṣṇāmlalavaṇair vidāhaśītakāmatā /
GarPur, 1, 167, 32.1 laṅghanāyāsarūkṣoṣṇakāmatā ca kaphāvṛte /
GarPur, 1, 167, 32.2 kaphāvṛte 'ṅgamardaḥ syāddhṛllāso gurutāruciḥ //
GarPur, 1, 167, 42.2 dāhaśca syādapāne tu male hāridravarṇatā //
GarPur, 1, 167, 45.2 gurutāṅgeṣu sarveṣu sthūlatvaṃ cāgataṃ bhṛśam //
GarPur, 1, 167, 46.1 samāne 'tikriyājñatvam asvedo mandavahnitā /