Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): amlapitta, pathogenesis, origin of a disease

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8414
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dhanvantariruvāca / (1.1) Par.?
hṛdrogādinidānaṃ te vakṣye 'haṃ suśrutādhunā / (1.2) Par.?
kṛmihṛdrogaliṅgaiśca smṛtāḥ pañca tu hṛdgatāḥ // (1.3) Par.?
vātena śūnyatātyarthaṃ bhujyate rorudīti ca / (2.1) Par.?
bhidyate śuṣyate stabdhaṃ hṛdayaṃ śūnyatā bhramaḥ // (2.2) Par.?
akasmāddīnatā śoko bhayaṃ śabde 'sahiṣṇutā / (3.1) Par.?
vepathurvepanānmohaḥ śvāsarodho 'lpanidratā // (3.2) Par.?
pittāttṛṣṇā śramo dāhaḥ svedo 'mlakaphajaḥ kramaḥ / (4.1) Par.?
chardanaṃ hyamlapittasya dhūmakalpitako jvaraḥ // (4.2) Par.?
śleṣmaṇā hṛdayaṃ stabdhaṃ bhārikaṃ sāśmagarbhavat / (5.1) Par.?
kāsāsthisādaniṣṭhīvanidrālasyārucijvarāḥ // (5.2) Par.?
hṛdroge hi tribhir doṣaiḥ kṛmibhiḥ śyāvanetratā / (6.1) Par.?
tamaḥpraveśo hṛllāsaḥ śothaḥ kaṇḍūḥ kaphasrutiḥ // (6.2) Par.?
hṛdayaṃ satataṃ cātra krakaceneva dīryate / (7.1) Par.?
cikitsadāmayaṃ ghoraṃ tacchīghraṃ śīghramāriṇam // (7.2) Par.?
vātātpittātkaphāttṛṣṇā sannipātādbalakṣayaḥ / (8.1) Par.?
ṣaṣṭhī syādupasargācca vātapitte ca kāraṇam // (8.2) Par.?
sarveṣu tatprakopo hi samyagdhātupraśoṣaṇāt / (9.1) Par.?
sarvadehabhrāmotkampatāpahṛddāhamohakṛt // (9.2) Par.?
jihvāmūlagalaklomatālutoyavahāḥ śirāḥ / (10.1) Par.?
saṃśoṣya tṛṣṇā jāyante tāsāṃ sāmānyalakṣaṇam // (10.2) Par.?
mukhaśoṣo jalātṛptirannadveṣaḥ svarakṣayaḥ / (11.1) Par.?
kaṇṭhoṣṭhatālukārkaśyājjihvāniṣkramaṇe klamaḥ // (11.2) Par.?
pralāpaścittavibhraṃśo hyudgārāḍhyas tathāmayaḥ / (12.1) Par.?
mārutāt kṣāmatā dainyaṃ śaṅkhabhedaḥ śirobhramaḥ // (12.2) Par.?
gandhājñānāsyavairasyaśrutinidrābalakṣayāḥ / (13.1) Par.?
śītāmlaphenavṛddhiśca pittānmūrchāsyatiktatā // (13.2) Par.?
raktekṣaṇatvaṃ satataṃ śoṣo dāho 'tidhūmakaḥ / (14.1) Par.?
kapho rasādvikupitastoyavāhiṣu mārutaḥ // (14.2) Par.?
srotastu sakaphaṃ tena paṅkavacchoṣyate tataḥ / (15.1) Par.?
śūkairivācitaḥ kaṇṭho nidrā madhuravaktratā // (15.2) Par.?
ādhmānaṃ śiraso jāḍyaṃ staimityacchardyarocakam / (16.1) Par.?
ālasyam avipākaṃ ca yaḥ sa syātsarvalakṣaṇaḥ // (16.2) Par.?
āmodbhavācca raktasya saṃrodhādvātapittatā / (17.1) Par.?
uṣṇākrāntasya sahasā śītāmbho bhajatas tṛṣā // (17.2) Par.?
uṣṇādūrdhvaṃ gataḥ koṣṭhaṃ kuryādvai pittajaiva sā / (18.1) Par.?
yā ca pānātipānotthā tīkṣṇāgre snehapākajā // (18.2) Par.?
snigdhakaṭvamlalavaṇabhojanena kaphodbhavā / (19.1) Par.?
tṛṣṇārasakṣayoktena lakṣaṇena kṣayātmikā // (19.2) Par.?
śoṣamohajvarādyanyadīrgharogopasargataḥ / (20.1) Par.?
yā tṛṣṇā jāyate tīvrā sopasargātmikā smṛtā // (20.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe āmlapittanidānā nāma catuḥpañcāśaduttaraśatatamo 'dhyāyaḥ // (21.1) Par.?
Duration=0.066645860671997 secs.