Occurrences

Aitareyabrāhmaṇa
Kātyāyanaśrautasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Nāradasmṛti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Gṛhastharatnākara
Narmamālā
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 1, 12, 2.0 taṃ trayodaśān māsād akrīṇaṃs tasmāt trayodaśo māso nānuvidyate na vai somavikrayy anuvidyate pāpo hi somavikrayī //
AB, 1, 12, 2.0 taṃ trayodaśān māsād akrīṇaṃs tasmāt trayodaśo māso nānuvidyate na vai somavikrayy anuvidyate pāpo hi somavikrayī //
Kātyāyanaśrautasūtra
KātyŚS, 6, 7, 4.0 vikrayī tv anyaḥ śūdrasaṃyogāt //
Taittirīyasaṃhitā
TS, 6, 1, 9, 8.0 tasmāt somavikrayī kṣodhukaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 21, 32.1 etena somavikrayī vyākhyātaḥ //
Mahābhārata
MBh, 5, 35, 38.1 agāradāhī garadaḥ kuṇḍāśī somavikrayī /
MBh, 12, 35, 8.1 yaścāgnīn apavidhyeta tathaiva brahmavikrayī /
MBh, 13, 24, 31.1 avratī kitavaḥ stenaḥ prāṇivikrayyatho vaṇik /
MBh, 13, 90, 6.2 grāmapreṣyo vārdhuṣiko gāyanaḥ sarvavikrayī //
MBh, 13, 90, 7.1 agāradāhī garadaḥ kuṇḍāśī somavikrayī /
MBh, 13, 116, 47.1 āhartā cānumantā ca viśastā krayavikrayī /
MBh, 13, 131, 24.1 avratī vṛṣalībhartā kuṇḍāśī somavikrayī /
Manusmṛti
ManuS, 2, 118.2 nāyantritas trivedo 'pi sarvāśī sarvavikrayī //
ManuS, 3, 51.2 gṛhṇan śulkaṃ hi lobhena syān naro 'patyavikrayī //
ManuS, 3, 158.1 agāradāhī garadaḥ kuṇḍāśī somavikrayī /
ManuS, 3, 159.2 pāparogy abhiśastaś ca dāmbhiko rasavikrayī //
ManuS, 5, 51.1 anumantā viśasitā nihantā krayavikrayī /
Nāradasmṛti
NāSmṛ, 2, 3, 13.1 śulkasthānaṃ pariharan na kāle krayavikrayī /
Viṣṇupurāṇa
ViPur, 2, 6, 11.1 sādhvīvikrayakṛd bandhapālaḥ kesarivikrayī /
ViPur, 3, 15, 5.2 kanyādūṣayitā vahnivedojjhaḥ somavikrayī //
Viṣṇusmṛti
ViSmṛ, 5, 49.1 vimāṃsavikrayī ca //
ViSmṛ, 5, 174.1 abhakṣyasyāvikreyasya vikrayī devapratimābhedakaś cottamasāhasaṃ daṇḍanīyaḥ //
ViSmṛ, 45, 22.1 trapucāmarasīsakavikrayī rajakaḥ //
ViSmṛ, 45, 23.1 ekaśaphavikrayī mṛgavyādhaḥ //
ViSmṛ, 51, 74.1 anumantā viśasitā nihantā krayavikrayī /
ViSmṛ, 54, 17.1 prāṇibhūpuṇyasomavikrayī taptakṛcchram //
ViSmṛ, 54, 18.1 ārdrauṣadhigandhapuṣpaphalamūlacarmavetravidalatuṣakapālakeśabhasmāsthigorasapiṇyākatilatailavikrayī prājāpatyam //
ViSmṛ, 54, 19.1 śleṣmajatumadhūcchiṣṭaśaṅkhaśuktitrapusīsakṛṣṇalohaudumbarakhaḍgapātravikrayī cāndrāyaṇaṃ kuryāt //
ViSmṛ, 54, 20.1 raktavastraraṅgaratnagandhaguḍamadhurasorṇāvikrayī trirātram upavaset //
ViSmṛ, 54, 21.1 māṃsalavaṇalākṣākṣīravikrayī cāndrāyaṇaṃ kuryāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 223.2 mitradhruk piśunaḥ somavikrayī parivindakaḥ //
YāSmṛ, 2, 170.2 kretā mūlyam avāpnoti tasmād yas tasya vikrayī //
YāSmṛ, 2, 252.2 daśakaṃ pāradeśye tu yaḥ sadyaḥ krayavikrayī //
YāSmṛ, 2, 262.2 dāpyas tv aṣṭaguṇaṃ yaś ca savyājakrayavikrayī //
YāSmṛ, 2, 297.1 kūṭasvarṇavyavahārī vimāṃsasya ca vikrayī /
Bhāratamañjarī
BhāMañj, 13, 1609.2 paradārābhigāmī ca garadaḥ somavikrayī /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 18.3 gṛhṇan śulkaṃ ca lobhena syānnaro'patyavikrayī //
Narmamālā
KṣNarm, 3, 72.2 ajñātatṛṇakāṣṭhādivikrayī dravyanāmabhiḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 28.1 caityavṛkṣaś citir yūpaś caṇḍālaḥ somavikrayī /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 50, 7.1 mitradhruk piśunaḥ somavikrayī paranindakaḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 161.1 nāyantritaś caturvedī sarvāśī sarvavikrayī /
SkPur (Rkh), Revākhaṇḍa, 178, 17.1 ahutāśī hyasaṃtuṣṭaḥ sarvāśī sarvavikrayī /
SkPur (Rkh), Revākhaṇḍa, 200, 20.2 nāyantritaś caturvedī sarvāśī sarvavikrayī //