Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 6030
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yudhiṣṭhira uvāca / (1.1) Par.?
kāni kṛtveha karmāṇi prāyaścittīyate naraḥ / (1.2) Par.?
kiṃ kṛtvā caiva mucyeta tanme brūhi pitāmaha // (1.3) Par.?
vyāsa uvāca / (2.1) Par.?
akurvan vihitaṃ karma pratiṣiddhāni cācaran / (2.2) Par.?
prāyaścittīyate hyevaṃ naro mithyā ca vartayan // (2.3) Par.?
sūryeṇābhyudito yaśca brahmacārī bhavatyuta / (3.1) Par.?
tathā sūryābhinirmuktaḥ kunakhī śyāvadann api // (3.2) Par.?
parivittiḥ parivettā brahmojjho yaśca kutsakaḥ / (4.1) Par.?
didhiṣūpatistathā yaḥ syād agredidhiṣur eva ca // (4.2) Par.?
avakīrṇī bhaved yaśca dvijātivadhakastathā / (5.1) Par.?
atīrthe brahmaṇastyāgī tīrthe cāpratipādakaḥ // (5.2) Par.?
grāmayājī ca kaunteya rājñaśca parivikrayī / (6.1) Par.?
śūdrastrīvadhako yaśca pūrvaḥ pūrvastu garhitaḥ // (6.2) Par.?
vṛthāpaśusamālambhī vanadāhasya kārakaḥ / (7.1) Par.?
anṛtenopacartā ca pratiroddhā gurostathā // (7.2) Par.?
yaścāgnīn apavidhyeta tathaiva brahmavikrayī / (8.1) Par.?
etānyenāṃsi sarvāṇi vyutkrāntasamayaśca yaḥ // (8.2) Par.?
akāryāṇyapi vakṣyāmi yāni tāni nibodha me / (9.1) Par.?
lokavedaviruddhāni tānyekāgramanāḥ śṛṇu // (9.2) Par.?
svadharmasya parityāgaḥ paradharmasya ca kriyā / (10.1) Par.?
ayājyayājanaṃ caiva tathābhakṣyasya bhakṣaṇam // (10.2) Par.?
śaraṇāgatasaṃtyāgo bhṛtyasyābharaṇaṃ tathā / (11.1) Par.?
rasānāṃ vikrayaścāpi tiryagyonivadhastathā // (11.2) Par.?
ādhānādīni karmāṇi śaktimānna karoti yaḥ / (12.1) Par.?
aprayacchaṃśca sarvāṇi nityaṃ deyāni bhārata // (12.2) Par.?
dakṣiṇānām adānaṃ ca brāhmaṇasvābhimarśanam / (13.1) Par.?
sarvāṇyetānyakāryāṇi prāhur dharmavido janāḥ // (13.2) Par.?
pitrā vibhajate putro yaśca syād gurutalpagaḥ / (14.1) Par.?
aprajāyan adharmeṇa bhavatyādharmiko janaḥ // (14.2) Par.?
uktānyetāni karmāṇi vistareṇetareṇa ca / (15.1) Par.?
yāni kurvann akurvaṃśca prāyaścittīyate janaḥ // (15.2) Par.?
etānyeva tu karmāṇi kriyamāṇāni mānavān / (16.1) Par.?
yeṣu yeṣu nimitteṣu na limpantyatha tacchṛṇu // (16.2) Par.?
pragṛhya śastram āyāntam api vedāntagaṃ raṇe / (17.1) Par.?
jighāṃsantaṃ nihatyājau na tena brahmahā bhavet // (17.2) Par.?
api cāpyatra kaunteya mantro vedeṣu paṭhyate / (18.1) Par.?
vedapramāṇavihitaṃ taṃ dharmaṃ prabravīmi te // (18.2) Par.?
apetaṃ brāhmaṇaṃ vṛttād yo hanyād ātatāyinam / (19.1) Par.?
na tena brahmahā sa syānmanyustaṃ manyum ṛcchati // (19.2) Par.?
prāṇātyaye tathājñānād ācaranmadirām api / (20.1) Par.?
acodito dharmaparaḥ punaḥ saṃskāram arhati // (20.2) Par.?
etat te sarvam ākhyātaṃ kaunteyābhakṣyabhakṣaṇam / (21.1) Par.?
prāyaścittavidhānena sarvam etena śudhyati // (21.2) Par.?
gurutalpaṃ hi gurvarthe na dūṣayati mānavam / (22.1) Par.?
uddālakaḥ śvetaketuṃ janayāmāsa śiṣyataḥ // (22.2) Par.?
steyaṃ kurvaṃstu gurvartham āpatsu na nibadhyate / (23.1) Par.?
bahuśaḥ kāmakāreṇa na ced yaḥ sampravartate // (23.2) Par.?
anyatra brāhmaṇasvebhya ādadāno na duṣyati / (24.1) Par.?
svayam aprāśitā yaśca na sa pāpena lipyate // (24.2) Par.?
prāṇatrāṇe 'nṛtaṃ vācyam ātmano vā parasya vā / (25.1) Par.?
gurvarthe strīṣu caiva syād vivāhakaraṇeṣu ca // (25.2) Par.?
nāvartate vrataṃ svapne śukramokṣe kathaṃcana / (26.1) Par.?
ājyahomaḥ samiddhe 'gnau prāyaścittaṃ vidhīyate // (26.2) Par.?
pārivittyaṃ ca patite nāsti pravrajite tathā / (27.1) Par.?
bhikṣite pāradāryaṃ ca na tad dharmasya dūṣakam // (27.2) Par.?
vṛthāpaśusamālambhaṃ naiva kuryānna kārayet / (28.1) Par.?
anugrahaḥ paśūṇāṃ hi saṃskāro vidhicoditaḥ // (28.2) Par.?
anarhe brāhmaṇe dattam ajñānāt tanna dūṣakam / (29.1) Par.?
sakāraṇaṃ tathā tīrthe 'tīrthe vā pratipādanam // (29.2) Par.?
striyastathāpacāriṇyo niṣkṛtiḥ syād adūṣikā / (30.1) Par.?
api sā pūyate tena na tu bhartā praduṣyate // (30.2) Par.?
tattvaṃ jñātvā tu somasya vikrayaḥ syād adūṣakaḥ / (31.1) Par.?
asamarthasya bhṛtyasya visargaḥ syād adoṣavān / (31.2) Par.?
vanadāho gavām arthe kriyamāṇo na dūṣakaḥ // (31.3) Par.?
uktānyetāni karmāṇi yāni kurvanna duṣyati / (32.1) Par.?
prāyaścittāni vakṣyāmi vistareṇaiva bhārata // (32.2) Par.?
Duration=0.12292194366455 secs.