Occurrences

Rasārṇava

Rasārṇava
RArṇ, 1, 24.2 teṣāṃ vinaṣṭabuddhīnāṃ rasajñānaṃ sudurlabham //
RArṇ, 1, 46.1 rasavidyā parā vidyā trailokye 'pi sudurlabhā /
RArṇ, 2, 12.1 ādau parīkṣayeddevi sādhakān susamāhitān /
RArṇ, 2, 33.1 lakṣamantraṃ japedyā tu jāyate sā sulakṣaṇā /
RArṇ, 2, 40.2 sugupte suṣame sthāne sarvabādhāvivarjite //
RArṇ, 2, 100.1 samānīya kumārīṃ tu kumāraṃ vā suśobhanam /
RArṇ, 3, 17.2 evaṃ sukarmasaṃyogaṃ kurute khecarīkulam //
RArṇ, 4, 18.1 suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ /
RArṇ, 4, 23.1 mantrauṣadhisamāyogāt susiddhaṃ kurute hy ayam /
RArṇ, 4, 39.2 dravyanirvāhaṇe sā ca vādikaiḥ supraśasyate //
RArṇ, 4, 60.1 sudṛḍho mardakaḥ kāryaḥ caturaṅgulakocchrayaḥ /
RArṇ, 6, 14.1 dhānyābhrakaṃ purā kṛtvā suślakṣṇaṃ navanītavat /
RArṇ, 6, 25.1 apāmārgasya pañcāṅgamabhrakaṃ ca supeṣitam /
RArṇ, 6, 63.2 yantrahaste susambadhya khoṭakaṃ ca śilātale //
RArṇ, 6, 72.1 śarīrakāntijananāḥ strīvajrāḥ svalpaśaktayaḥ /
RArṇ, 6, 106.2 susvinnā iva jāyante mṛdutvamupajāyate //
RArṇ, 7, 8.2 sattvaṃ muñcati sudhmātaṃ ṭaṅkakaṅkuṣṭhamoditam //
RArṇ, 7, 12.1 kimatra citraṃ kadalīrasena supācitaṃ sūraṇakandasampuṭe /
RArṇ, 7, 52.1 kimatra citraṃ daradaḥ subhāvitaḥ kṣīreṇa meṣyā bahuśo 'mlavargaiḥ /
RArṇ, 7, 60.2 tadrajo'tīva suśroṇi sugandhi sumanoharam //
RArṇ, 7, 61.2 tatra tyaktvā tu tadvāsaḥ susnātā kṣīrasāgare //
RArṇ, 7, 77.2 dadyāt puṭaṃ gajākāraṃ patet sattvaṃ sutālakāt //
RArṇ, 7, 121.2 prativāpena kanakaṃ suciraṃ tiṣṭhati drutam //
RArṇ, 7, 125.1 śarāvayugalāntaḥsthaṃ sudṛḍhaṃ paridhāmitam /
RArṇ, 8, 25.3 kṣīratailena sudhmātaṃ hemābhraṃ milati priye //
RArṇ, 8, 33.1 etatpraliptamūṣāyāṃ sudhmātās tīvravahninā /
RArṇ, 8, 46.1 rasakaṃ dviguṇaṃ dattvā tāmraṃ sudhmātam īśvari /
RArṇ, 8, 84.2 vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ //
RArṇ, 11, 109.1 sughṛṣṭaṃ pācitaṃ sūtaṃ sarvadoṣojjhitaṃ tataḥ /
RArṇ, 11, 132.1 sudagdhaśaṅkhanābhiśca mātuluṅgarasaplutaḥ /
RArṇ, 11, 176.3 evaṃ dvādaśavārāṃstu sudhmātaṃ rañjitaṃ bhavet //
RArṇ, 12, 27.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 36.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
RArṇ, 12, 52.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 54.2 anale dhāmayettat tu sutaptajvalanaprabham //
RArṇ, 12, 58.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 65.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 123.2 bhaṅge caiva bhavet kṣīraṃ raktavarṇaṃ suśobhanam //
RArṇ, 12, 151.2 caṇakasyeva pattrāṇi suprasūtāni lakṣayet //
RArṇ, 12, 167.0 bhagnam etacchravet kṣīraṃ raktavarṇaṃ suśobhanam //
RArṇ, 12, 168.2 pattraiḥ snuhīsamaiḥ snigdhaiḥ saptabhir hemasuprabhaiḥ /
RArṇ, 12, 194.2 candrodakaṃ tu saṃgṛhya mantrayuktaṃ sumantritam /
RArṇ, 12, 365.1 girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ /
RArṇ, 12, 365.2 ahimarakṛtakalkaṃ lohapātrasthamāṣaṃ tridinatanususiddhaṃ kalkametadvariṣṭham //
RArṇ, 12, 366.1 lihati śayanakāle vāmanetrāvasevī ghananibiḍasumadhyo mattamātaṃgadarpaḥ /
RArṇ, 12, 366.2 vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ //
RArṇ, 12, 368.2 sujanasamayapātā dharmadīkṣānumātā hariharamagabhīraḥ sūryasomābdhidhīraḥ //
RArṇ, 13, 4.1 sumukho nirmukho dhatte sampūrṇottamalakṣaṇe /
RArṇ, 13, 5.1 sāmānyaḥ prathamaṃ kāryaḥ sagrāsastu susaṃmataḥ /
RArṇ, 13, 19.1 jīvāhivyomapāṣāṇaiḥ kroṣṭujihvāsubhāvitam /
RArṇ, 14, 5.1 vyomavallīrasaṃ kāntaṃ ṭaṅkaṇaṃ ca sucūrṇitam /
RArṇ, 14, 37.0 punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham //
RArṇ, 14, 154.2 susūkṣmā rajakā bhūtvā hy ekībhāvaṃ vrajanti te //
RArṇ, 15, 10.2 sudhmātā mūkamūṣāyāṃ khoṭo bhavati cākṣayaḥ //
RArṇ, 15, 12.2 ādau susvinnam ādāya pale palaśataṃ kṣipet //
RArṇ, 15, 63.1 sutapte lohapātre ca kṣipecca palapūrṇakam /
RArṇ, 15, 132.2 khoṭastu jāyate devi sudhmātaḥ khadirāgninā //
RArṇ, 15, 171.2 sudhmātaḥ khadirāṅgāraiḥ rasendraḥ khoṭatāṃ vrajet //
RArṇ, 15, 190.1 dvipadīrajasā mūtraṃ suślakṣṇaṃ tacca mardayet /
RArṇ, 16, 99.0 punaranyaṃ pravakṣyāmi paṭṭabandhaṃ sudurlabham //
RArṇ, 17, 28.1 pītakṛṣṇāruṇagaṇaṃ yathālābhaṃ sucūrṇitam /
RArṇ, 18, 143.2 rasāyane sujīrṇe tu tena sarvaṃ vidhīyate //
RArṇ, 18, 213.2 ṣaṭsaṃguṇitapiṇḍaṃ syāt tāmrapātraṃ suśobhanam /
RArṇ, 18, 217.2 sudurlabhaṃ vijānīyāt siddhirūpaṃ niyojayet //
RArṇ, 18, 222.1 śatayojanavistīrṇaghaṇṭārāvaṃ supūjitam /