Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 47.1 aṃśāntareṇa bhūmyāṃ tvaṃ tatra tiṣṭha sunirvṛtaḥ /
KūPur, 1, 1, 56.1 tasya tad vākyamākarṇya suprasannā sumaṅgalā /
KūPur, 1, 1, 56.1 tasya tad vākyamākarṇya suprasannā sumaṅgalā /
KūPur, 1, 1, 75.1 namo 'stu te susūkṣmāya mahādevāya te namaḥ /
KūPur, 1, 2, 8.1 śucismitā suprasannā maṅgalā mahimāspadā /
KūPur, 1, 8, 9.2 sā devī śatarūpākhyā tapaḥ kṛtvā suduścaram //
KūPur, 1, 8, 16.2 tābhyaḥ śiṣṭā yavīyasya ekādaśa sulocanāḥ //
KūPur, 1, 9, 12.1 tasyaivaṃ suciraṃ kālaṃ vartamānasya śārṅgiṇaḥ /
KūPur, 1, 9, 85.2 yo 'haṃ suniṣkalo devaḥ so 'pi nārāyaṇaḥ paraḥ //
KūPur, 1, 10, 1.3 tadeva sumahat padmaṃ bheje nābhisamutthitam //
KūPur, 1, 10, 23.1 ruroda susvaraṃ ghoraṃ devadevaḥ svayaṃ śivaḥ /
KūPur, 1, 10, 73.1 karābhyāṃ suśubhābhyāṃ ca saṃspṛśya praṇatārtihā /
KūPur, 1, 11, 19.2 purā pitāmahenoktaṃ merupṛṣṭhe suśobhanam /
KūPur, 1, 11, 22.1 śivā sarvagatānantā guṇātītā suniṣkalā /
KūPur, 1, 11, 55.1 labdhvā ca putrīṃ śarvāṇīṃ tapastaptvā suduścaram /
KūPur, 1, 11, 78.1 ekānekavibhāgasthā māyātītā sunirmalā /
KūPur, 1, 11, 85.1 mahāmāyā suduṣpūrā mūlaprakṛtirīśvarī /
KūPur, 1, 11, 88.1 sargasthityantakaraṇī sudurvācyā duratyayā /
KūPur, 1, 11, 134.1 susaumyā candravadanā tāṇḍavāsaktamānasā /
KūPur, 1, 11, 153.2 sudurlabhā dhanādhyakṣā dhanyā piṅgalalocanā //
KūPur, 1, 11, 179.1 tritattvamātā trividhā susūkṣmapadasaṃśrayā /
KūPur, 1, 11, 210.1 sarvā sarveśvarī sūkṣmā susūkṣmā jñānarūpiṇī /
KūPur, 1, 11, 215.1 raktapādāmbujatalaṃ suraktakarapallavam /
KūPur, 1, 11, 217.1 īṣatsmitaṃ subimboṣṭhaṃ nūpurārāvasaṃyutam /
KūPur, 1, 11, 249.2 sukomalaṃ devi viśālaśubhraṃ namāmi te rūpamidaṃ namāmi //
KūPur, 1, 11, 255.1 aho me sumahad bhāgyaṃ mahādevīsamāgamāt /
KūPur, 1, 11, 290.1 te sunirdhūtatamaso jñānenaikena manmayāḥ /
KūPur, 1, 13, 1.3 dharmajñau sumahāvīryau śatarūpā vyajījanat //
KūPur, 1, 13, 4.1 vasiṣṭhavacanād devī tapastaptvā suduścaram /
KūPur, 1, 13, 7.2 kanyāyāṃ sumahāvīryā vairājasya prajāpateḥ //
KūPur, 1, 13, 26.1 tatra mandākinī nāma supuṇyā vimalā nadī /
KūPur, 1, 13, 27.2 supuṇyamāśramaṃ ramyamapaśyat prītisaṃyutaḥ //
KūPur, 1, 13, 35.1 aho me sumahadbhāgyaṃ tapāṃsi saphalāni me /
KūPur, 1, 13, 57.1 kadācit svagṛhaṃ prāptāṃ satīṃ dakṣaḥ sudurmanāḥ /
KūPur, 1, 15, 29.1 kimarthaṃ sumahāvīryāḥ saprajāpatikāḥ surāḥ /
KūPur, 1, 15, 63.1 evamukte sudurbuddhirhiraṇyakaśipuḥ svayam /
KūPur, 1, 15, 86.1 tayoḥ samabhavad yuddhaṃ sughoraṃ romaharṣaṇam /
KūPur, 1, 15, 87.1 kṛtvā tu sumahad yuddhaṃ viṣṇunā tena nirjitaḥ /
KūPur, 1, 15, 115.2 īśvarārādhanabalād gacchadhvaṃ sukṛtāṃ gatim /
KūPur, 1, 15, 127.1 tayoḥ samabhavad yuddhaṃ sughoraṃ romaharṣaṇam /
KūPur, 1, 15, 133.1 hā heti śabdaḥ sumahān babhūvātibhayaṅkaraḥ /
KūPur, 1, 15, 134.1 dṛṣṭvāndhakānāṃ subalaṃ durjayaṃ tarjito haraḥ /
KūPur, 1, 15, 173.2 triśūlapāṇirgagane sughoṣaḥ papāta devopari puṣpavṛṣṭiḥ //
KūPur, 1, 15, 199.1 sahasracandrārkavilocanāya namo 'stu te soma sumadhyamāya /
KūPur, 1, 15, 200.1 namo 'tiguhyāya guhāntarāya vedāntavijñānasuniścitāya /
KūPur, 1, 15, 203.1 arogaśchinnasaṃdeho devairapi supūjitaḥ /
KūPur, 1, 15, 221.1 tato 'nantākṛtiḥ śaṃbhuḥ śeṣeṇāpi supūjitaḥ /
KūPur, 1, 16, 8.1 sudurlabhā nītireṣā daityānāṃ daityasattama /
KūPur, 1, 16, 14.1 tadantare 'ditirdevī devamātā suduḥkhitā /
KūPur, 1, 16, 15.1 tatāpa sumahad ghoraṃ taporāśistapaḥ param /
KūPur, 1, 16, 52.2 vicintya devasya karāgrapallave nipātayāmāsa jalaṃ suśītalam //
KūPur, 1, 17, 14.2 tayośca garuḍo dhīmān tapastaptvā suduścaram /
KūPur, 1, 17, 17.1 saptaviṃśat sutāḥ proktāḥ somapatnyaśca suvratāḥ /
KūPur, 1, 18, 1.3 kaśyapo gotrakāmastu cacāra sumahat tapaḥ //
KūPur, 1, 18, 3.1 vatsarānnaidhruvo jajñe raibhyaśca sumahāyaśāḥ /
KūPur, 1, 18, 14.3 sarve tapobalotkṛṣṭā rudrabhaktāḥ subhīṣaṇāḥ //
KūPur, 1, 19, 40.3 tapaḥ sumahadāsthāya pūjyate sa maheśvaraḥ //
KūPur, 1, 19, 57.2 spṛṣṭvā karābhyāṃ suprītastatraivāntaradhīyata //
KūPur, 1, 20, 14.2 sa hi rāmabhayād rājā vanaṃ prāpa suduḥkhitaḥ //
KūPur, 1, 20, 56.2 lavaśca sumahābhāgaḥ sarvatattvārthavit sudhīḥ //
KūPur, 1, 21, 38.2 gatvā sarve susaṃrabdhāḥ saptarṣīṇāṃ tadāśramam //
KūPur, 1, 21, 52.1 tataḥ sarve susaṃyattāḥ kārtavīryātmajāstadā /
KūPur, 1, 21, 63.1 samprāpya tasya ghorasya skandhadeśaṃ sudarśanam /
KūPur, 1, 22, 7.2 provāca suciraṃ kālaṃ devi rantuṃ mayārhasi //
KūPur, 1, 22, 22.2 cakāra sumahad yuddhaṃ mālāmādātumudyataḥ //
KūPur, 1, 22, 31.2 reme kṛtārthamātmānaṃ jānānaḥ suciraṃ tayā //
KūPur, 1, 22, 36.2 suromaśaṃ piṅgalākṣaṃ darśayāmāsa sarvadā //
KūPur, 1, 23, 16.2 apaśyat paramaṃ sthānaṃ sarasvatyā sugopitam //
KūPur, 1, 23, 55.1 tasyāmutpādayāmāsa subhujaṃ nāma śobhanam /
KūPur, 1, 23, 61.1 tasyāmapyabhavan putrā gandharvasya sutejasaḥ /
KūPur, 1, 23, 78.1 revatī nāma rāmasya bhāryāsīt suguṇānvitā /
KūPur, 1, 24, 37.1 ihāśrame purā rudrāt tapastaptvā sudāruṇam /
KūPur, 1, 24, 42.2 paurāṇikīṃ supuṇyārthāṃ sacchiṣyeṣu dvijātiṣu //
KūPur, 1, 25, 5.2 padmāṅghrinayanaṃ cāru susmitaṃ sugatipradam //
KūPur, 1, 25, 17.1 evaṃ vai suciraṃ kālaṃ devadevapure hariḥ /
KūPur, 1, 25, 41.1 suramye maṇḍape śubhre śaṅkhādyaiḥ parivāritaḥ /
KūPur, 1, 25, 102.1 tataḥ prabhṛti lokeṣu liṅgārcā supratiṣṭhitā /
KūPur, 1, 28, 3.2 anṛtaṃ vadanti te lubdhāstiṣye jātāḥ suduḥprajāḥ //
KūPur, 1, 28, 36.1 anāyāsena sumahat puṇyamāpnoti mānavaḥ /
KūPur, 1, 28, 56.2 karābhyāṃ suśubhābhyāṃ ca saṃspṛśya praṇataṃ muniḥ //
KūPur, 1, 29, 35.1 mokṣaṃ sudurlabhaṃ matvā saṃsāraṃ cātibhīṣaṇam /
KūPur, 1, 29, 49.2 vratāni sarvamevaitad vārāṇasyāṃ sudurlabham //
KūPur, 1, 30, 27.1 samprāpya loke jagatāmabhīṣṭaṃ sudurlabhaṃ viprakuleṣu janma /
KūPur, 1, 31, 5.2 dhāvamānā susaṃbhrāntā vyāghrasya vaśamāgatā //
KūPur, 1, 31, 6.1 tāṃ vidārya nakhaistīkṣṇaiḥ śārdūlaḥ sumahābalaḥ /
KūPur, 1, 31, 22.2 na kadācit kṛtaṃ puṇyamalpaṃ vā svalpameva vā //
KūPur, 1, 32, 32.2 uvāsa suciraṃ kālaṃ pūjayan vai maheśvaram //
KūPur, 1, 34, 26.2 svalpaṃ svalpataraṃ pāpaṃ yadā tasya narādhipa /
KūPur, 1, 34, 26.2 svalpaṃ svalpataraṃ pāpaṃ yadā tasya narādhipa /
KūPur, 1, 35, 37.2 nānyat kaliyugodbhūtaṃ malaṃ hantuṃ suduṣkṛtam //
KūPur, 1, 36, 13.1 guṇavān rūpasampanno vidvān supriyavākyavān /
KūPur, 1, 41, 39.2 aṣṭabhiścātha bhaumasya ratho haimaḥ suśobhanaḥ //
KūPur, 1, 42, 24.2 tathānyair vividhair nāgaistalaṃ caiva suśobhanam //
KūPur, 1, 43, 20.1 tīramṛttatra samprāpya vāyunā suviśoṣitā /
KūPur, 1, 44, 6.1 divyakāntisamāyuktaṃ caturdvāraṃ suśobhanam /
KūPur, 1, 44, 25.2 nāmnā yaśovatī puṇyā sarveṣāṃ sudurāsadā //
KūPur, 1, 45, 12.2 prākārairdaśabhiryuktaṃ durādharṣaṃ sudurgamam //
KūPur, 1, 46, 1.2 hemakūṭagireḥ śṛṅge mahākūṭaiḥ suśobhanam /
KūPur, 1, 46, 5.1 mandākinī tatra divyā ramyā suvimalodakā /
KūPur, 1, 46, 6.2 upaspṛṣṭajalā nityaṃ supuṇyā sumanoramā //
KūPur, 1, 46, 6.2 upaspṛṣṭajalā nityaṃ supuṇyā sumanoramā //
KūPur, 1, 46, 9.2 supuṇyaṃ bhavanaṃ ramyaṃ sarvaratnopaśobhitam //
KūPur, 1, 46, 13.2 supuṇyaṃ sumahat sthānaṃ brahmaṇo 'vyaktajanmanaḥ //
KūPur, 1, 46, 13.2 supuṇyaṃ sumahat sthānaṃ brahmaṇo 'vyaktajanmanaḥ //
KūPur, 1, 46, 16.2 svacchāmṛtajalaṃ puṇyaṃ sugandhaṃ sumahat saraḥ //
KūPur, 1, 46, 16.2 svacchāmṛtajalaṃ puṇyaṃ sugandhaṃ sumahat saraḥ //
KūPur, 1, 46, 16.2 svacchāmṛtajalaṃ puṇyaṃ sugandhaṃ sumahat saraḥ //
KūPur, 1, 46, 31.2 śrīdevyāḥ sarvaratnāḍhyaṃ haimaṃ sumaṇitoraṇam //
KūPur, 1, 46, 40.1 gaṇeśvarāṅganājuṣṭaṃ dhārmikāṇāṃ sudarśanam /
KūPur, 1, 47, 2.2 ṛjvāyatāḥ suparvāṇaḥ siddhasaṅghaniṣevitāḥ //
KūPur, 1, 47, 8.1 kṣudranadyastvasaṃkhyātāḥ sarāṃsi subahūnyapi /
KūPur, 1, 47, 13.2 ṛjvāyatāḥ suparvāṇaḥ sapta nadyaśca suvratāḥ //
KūPur, 1, 47, 46.2 supītavāsasaḥ sarve śrīvatsāṅkitavakṣasaḥ //
KūPur, 1, 47, 50.2 prabhāsahasrakalilaṃ durādharṣaṃ suśobhanam /
KūPur, 1, 47, 57.1 īṣatsmitaiḥ subimboṣṭhair bālamugdhamṛgekṣaṇaiḥ /
KūPur, 1, 47, 58.1 surājahaṃsacalanaiḥ suveṣair madhurasvanaiḥ /
KūPur, 1, 47, 58.1 surājahaṃsacalanaiḥ suveṣair madhurasvanaiḥ /
KūPur, 1, 47, 64.1 supītavasano 'nanto mahāmāyo mahābhujaḥ /
KūPur, 1, 49, 39.2 vāsudevābhidhānā sā guṇātītā suniṣkalā //
KūPur, 1, 51, 11.1 tatra devādidevasya catvāraḥ sutapodhanāḥ /
KūPur, 2, 11, 29.2 suniścalā śive bhaktir etad īśvarapūjanam //
KūPur, 2, 11, 50.1 sugupte suśaubhe deśe guhāyāṃ parvatasya tu /
KūPur, 2, 11, 51.1 gṛhe vā suśubhe ramye vijane jantuvarjite /
KūPur, 2, 11, 52.2 guruṃ caivātha māṃ yogī yuñjīta susamāhitaḥ //
KūPur, 2, 11, 55.2 dharmakandasamudbhūtaṃ jñānanālaṃ suśobhanam //
KūPur, 2, 11, 142.2 munīnāṃ bhāṣitaṃ kṛṣṇaḥ provāca susamāhitaḥ //
KūPur, 2, 12, 31.2 teṣāmādyāstrayaḥ śreṣṭhāsteṣāṃ mātā supūjitā //
KūPur, 2, 12, 35.1 pitā mātā ca suprītau syātāṃ putraguṇairyadi /
KūPur, 2, 13, 23.1 triḥ prāśnīyād yadambhastu suprītāstena devatāḥ /
KūPur, 2, 14, 2.1 nityamudyatapāṇiḥ syāt sādhvācāraḥ susaṃyataḥ /
KūPur, 2, 15, 6.1 śuklāmbaradharo nityaṃ sugandhaḥ priyadarśanaḥ /
KūPur, 2, 17, 17.2 ete śūdreṣu bhojyānnā dattvā svalpaṃ paṇaṃ budhaiḥ //
KūPur, 2, 18, 9.1 na ca snānaṃ vinā puṃsāṃ pāvanaṃ karma susmṛtam /
KūPur, 2, 18, 25.1 prākkūleṣu samāsīno darbheṣu susamāhitaḥ /
KūPur, 2, 18, 80.2 ekānte suśubhe deśe tasmājjapyaṃ samācaret //
KūPur, 2, 18, 83.2 anyathā tu śucau bhūmyāṃ darbheṣu susamāhitaḥ //
KūPur, 2, 22, 13.2 samūlānāhared vāri dakṣiṇāgrān sunirmalān //
KūPur, 2, 22, 48.2 mahādevāntike vātha goṣṭhe vā susamāhitaḥ //
KūPur, 2, 24, 9.1 anyāṃśca narakān ghorān samprāpyānte sudurmatiḥ /
KūPur, 2, 26, 64.1 subhuktamapi vidvāṃsaṃ dhārmikaṃ bhojayed dvijam /
KūPur, 2, 27, 20.2 śilāyāṃ śarkarāyāṃ vā śayīta susamāhitaḥ //
KūPur, 2, 31, 30.1 sa kṛtvā sumahad yuddhaṃ brahmaṇā kālabhairavaḥ /
KūPur, 2, 32, 27.2 cāndrāyaṇāni catvāri pañca vā susamāhitaḥ //
KūPur, 2, 32, 51.1 payaḥ pibet trirātraṃ tu śvānaṃ hatvā suyantritaḥ /
KūPur, 2, 33, 126.2 āvirāsīt sudīptātmā tejasā pradahanniva //
KūPur, 2, 33, 137.1 bhartuḥ śuśrūṣaṇopetā suśīleyaṃ pativratā /
KūPur, 2, 33, 143.1 aśeṣapāpayuktastu puruṣo 'pi susaṃyataḥ /
KūPur, 2, 33, 151.2 paṭheta nityaṃ sumanāḥ śrotavyaṃ ca dvijātibhiḥ //
KūPur, 2, 34, 23.1 anyacca tīrthapravaraṃ pūrvadeśe suśobhanam /
KūPur, 2, 34, 38.1 aśvatīrthamiti khyātaṃ siddhāvāsaṃ supāvanam /
KūPur, 2, 34, 59.2 kimetad bhagavadrūpaṃ sughoraṃ viśvatomukham //
KūPur, 2, 37, 10.2 śucismitaṃ suprasannaṃ raṇannūpurakadvayam //
KūPur, 2, 37, 11.1 supītavasanaṃ divyaṃ śyāmalaṃ cārulocanam /
KūPur, 2, 37, 11.2 udārahaṃsacalanaṃ vilāsi sumanoharam //
KūPur, 2, 37, 85.2 praṇamya devaṃ brahmāṇaṃ pṛcchanti sma suduḥkhitāḥ //
KūPur, 2, 40, 2.2 etat kṣetraṃ suvipulaṃ sarvapāpapraṇāśanam //
KūPur, 2, 42, 13.1 himavacchikhare ramye gaṅgādvāre suśobhane /
KūPur, 2, 43, 22.1 sarvalokapraṇāśaśca so 'gnirbhūtvā sukuṇḍalī /
KūPur, 2, 43, 40.2 sughoramaśivaṃ sarvaṃ nāśayanti ca pāvakam //
KūPur, 2, 44, 124.1 likhitvā caiva yo dadyād vaiśākhe māsi suvrataḥ /
KūPur, 2, 44, 125.2 bhuktvā ca vipulānsvarge bhogāndivyānsuśobhanān //