Occurrences

Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Ṛgveda

Atharvaveda (Śaunaka)
AVŚ, 3, 1, 4.2 jahi pratīco anūcaḥ parāco viṣvak satyaṃ kṛṇuhi cittam eṣām //
AVŚ, 3, 6, 6.2 evā me śatror mūrdhānaṃ viṣvag bhinddhi sahasva ca //
Chāndogyopaniṣad
ChU, 8, 6, 6.3 tayordhvam āyann amṛtatvam eti viṣvaṅṅ anyā utkramaṇe bhavanty utkramaṇe bhavanti //
Jaiminīyabrāhmaṇa
JB, 1, 64, 6.0 athaite yājyāpuronuvākye vi te viṣvag vātajūtāso agne bhāmāsaḥ śuce śucayaś caranti tuvimrakṣāso divyā navagvā vanā vananti dhṛṣatā rujanta iti //
Kāṭhakasaṃhitā
KS, 11, 1, 26.0 sa viṣvak somapīthena vyārdhyata //
KS, 12, 10, 23.0 sa viṣvak somapīthena vyārdhyata //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 15, 8.2 tapobhir agne juhvā pataṅgān asaṃdito visṛja viṣvag ulkāḥ //
MS, 3, 16, 5, 18.2 kṛdhī ṣv asmaṃ aditer anāgān enāṃsi śiśratho viṣvag agne //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 13, 10.2 tapūṃṣy agne juhvā pataṅgān asaṃdito visṛja viṣvag ulkāḥ //
Ṛgveda
ṚV, 1, 36, 16.1 ghaneva viṣvag vi jahy arāvṇas tapurjambha yo asmadhruk /
ṚV, 1, 146, 3.1 samānaṃ vatsam abhi saṃcarantī viṣvag dhenū vi carataḥ sumeke /
ṚV, 4, 4, 2.2 tapūṃṣy agne juhvā pataṅgān asaṃdito vi sṛja viṣvag ulkāḥ //
ṚV, 4, 12, 4.2 kṛdhī ṣv asmāṁ aditer anāgān vy enāṃsi śiśratho viṣvag agne //
ṚV, 6, 6, 3.1 vi te viṣvag vātajūtāso agne bhāmāsaḥ śuce śucayaś caranti /
ṚV, 7, 34, 13.1 vy etu didyud dviṣām aśevā yuyota viṣvag rapas tanūnām //
ṚV, 7, 43, 1.2 yeṣām brahmāṇy asamāni viprā viṣvag viyanti vanino na śākhāḥ //
ṚV, 8, 45, 8.1 vi ṣu viśvā abhiyujo vajrin viṣvag yathā vṛha /
ṚV, 8, 67, 21.2 viṣvag vi vṛhatā rapaḥ //
ṚV, 9, 97, 16.2 ghaneva viṣvag duritāni vighnann adhi ṣṇunā dhanva sāno avye //
ṚV, 10, 36, 9.2 brahmadviṣo viṣvag eno bharerata tad devānām avo adyā vṛṇīmahe //
ṚV, 10, 38, 1.2 yatra goṣātā dhṛṣiteṣu khādiṣu viṣvak patanti didyavo nṛṣāhye //
ṚV, 10, 89, 4.2 yo akṣeṇeva cakriyā śacībhir viṣvak tastambha pṛthivīm uta dyām //
ṚV, 10, 134, 5.1 ava svedā ivābhito viṣvak patantu didyavaḥ /