Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 48, 5.2 cyavanasyānvaye jātaḥ khyāto vedavidāṃ varaḥ //
MBh, 1, 60, 36.2 anvayaṃ sampravakṣyāmi pakṣaiśca kulato gaṇān //
MBh, 1, 65, 13.5 rājarṣer anvaye jātaḥ pūror asmi viśeṣataḥ /
MBh, 1, 67, 25.1 tvayādya rājānvayayā mām anādṛtya yatkṛtaḥ /
MBh, 1, 70, 1.3 bharatasya kuroḥ pūror ajamīḍhasya cānvaye //
MBh, 1, 71, 51.1 ṛtasya dātāram anuttamasya nidhiṃ nidhīnāṃ caturanvayānām /
MBh, 1, 79, 19.2 arājā bhojaśabdaṃ tvaṃ tatrāvāpsyasi sānvayaḥ //
MBh, 1, 80, 10.5 mayā dattaṃ tu sānvayam /
MBh, 1, 89, 29.2 anvayāḥ kuśikā rājañ jahnor amitatejasaḥ //
MBh, 1, 89, 54.1 bharatasyānvaye jātāḥ sattvavanto mahārathāḥ /
MBh, 1, 96, 53.18 pratiṣṭhitaḥ śaṃtanor vai tāta yasya tvam anvayaḥ /
MBh, 1, 112, 34.2 śakto janayituṃ putrāṃstapoyogabalānvayāt //
MBh, 1, 122, 15.2 bharatasyānvaye jātā ye vīṭāṃ nādhigacchata /
MBh, 1, 213, 7.1 bharatasyānvaye jātaṃ śaṃtanośca mahātmanaḥ /
MBh, 3, 141, 2.1 saṃnivartaya kaunteya kṣutpipāse balānvayāt /
MBh, 3, 211, 13.2 agnir āgrayaṇo nāma bhānor evānvayas tu saḥ //
MBh, 3, 211, 14.2 caturbhiḥ sahitaḥ putrair bhānor evānvayas tu saḥ //
MBh, 3, 212, 2.2 ātmā bhuvanabharteti sānvayeṣu dvijātiṣu //
MBh, 3, 212, 26.1 atreś cāpyanvaye jātā brahmaṇo mānasāḥ prajāḥ /
MBh, 5, 34, 40.1 ya īrṣyuḥ paravitteṣu rūpe vīrye kulānvaye /
MBh, 5, 60, 26.2 tathaiva te vinaṅkṣyanti mām āsādya sahānvayāḥ //
MBh, 5, 75, 11.2 evambuddhiḥ pravarteta phalaṃ syād ubhayānvayāt //
MBh, 5, 91, 9.2 karṇaduryodhanakṛtā sarve hyete tadanvayāḥ //
MBh, 5, 93, 14.1 ājñā tava hi rājendra kāryā putraiḥ sahānvayaiḥ /
MBh, 5, 167, 10.1 saṃbandhakena rājendra tau tu vīryabalānvayāt /
MBh, 6, 86, 66.2 yo 'nvayo mātṛkastasya sa enam abhipedivān //
MBh, 6, 86, 69.1 māyayā bhakṣite tasminn anvaye tasya mātṛke /
MBh, 7, 33, 2.1 sattvakarmānvayair buddhyā prakṛtyā yaśasā śriyā /
MBh, 7, 61, 35.2 kṛṣṇo na dharmaṃ saṃjahyāt sarve te ca tvadanvayāḥ //
MBh, 7, 115, 19.2 tato 'nvayād arjunam eva vīraḥ sainyāni rājaṃstava saṃnivārya //
MBh, 8, 7, 33.2 nihatān pāṇḍavān mene tava putraḥ sahānvayaḥ //
MBh, 8, 51, 5.1 ete ca sarve pāñcālāḥ sṛñjayāś ca sahānvayāḥ /
MBh, 8, 63, 36.2 parvatāś ca tathā sarve kādraveyāś ca sānvayāḥ /
MBh, 12, 49, 30.2 arjuno nāma tejasvī kṣatriyo haihayānvayaḥ //
MBh, 12, 82, 14.2 akrūrabhojaprabhavāḥ sarve hyete tadanvayāḥ //
MBh, 12, 92, 12.1 yacca bhūtaṃ sa bhajate bhūtā ye ca tadanvayāḥ /
MBh, 12, 94, 1.3 tāṃ vṛttim upajīvanti ye bhavanti tadanvayāḥ //
MBh, 12, 117, 42.2 mayā snehaparītena na vimṛṣṭaḥ kulānvayaḥ //
MBh, 12, 272, 4.2 dharmiṣṭho viṣṇubhaktaśca tattvajñaśca padānvaye //
MBh, 12, 287, 44.1 svarūpatām ātmakṛtaṃ ca vistaraṃ kulānvayaṃ dravyasamṛddhisaṃcayam /
MBh, 12, 322, 10.1 vajrāsthikāyāḥ samamānonmānā divyānvayarūpāḥ śubhasāropetāḥ /
MBh, 12, 325, 4.9 vedeśaya kuśeśaya brahmeśaya padmeśaya viśveśvara tvaṃ jagadanvayaḥ tvaṃ jagatprakṛtiḥ tavāgnir āsyam vaḍavāmukho 'gniḥ tvam āhutiḥ /
MBh, 12, 326, 7.2 oṃkāram udgiran vaktrāt sāvitrīṃ ca tadanvayām //
MBh, 12, 326, 80.1 tayor ye tvanvaye jātā bhaviṣyanti vanaukasaḥ /
MBh, 12, 337, 48.1 tasyānvaye cāpi tato maharṣiḥ parāśaro nāma mahāprabhāvaḥ /
MBh, 12, 341, 2.1 saumyaḥ somānvaye vede gatādhvā chinnasaṃśayaḥ /
MBh, 13, 4, 2.1 bharatasyānvaye caivājamīḍho nāma pārthivaḥ /
MBh, 13, 74, 22.2 śūrānvayānāṃ nirdiṣṭaṃ phalaṃ śūrasya caiva ha //
MBh, 13, 75, 26.1 purūravā bharataścakravartī yasyānvaye bhāratāḥ sarva eva /
MBh, 13, 85, 43.1 evam aṅgirasaścaiva kaveśca prasavānvayaiḥ /
MBh, 13, 85, 45.2 tasmād aṅgiraso jñeyāḥ sarva eva tadanvayāḥ //
MBh, 14, 43, 22.2 manaso lakṣaṇaṃ cintā tathoktā buddhir anvayāt //
MBh, 14, 51, 11.2 hasitaṃ te 'malā jyotsnā ṛtavaścendriyānvayāḥ //