Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 6, 7, 22.0 yad grāmyān upavasati tena grāmyān avarunddhe //
TS, 1, 6, 7, 23.0 yad āraṇyasyāśnāti tenāraṇyān //
TS, 2, 1, 2, 8.5 yad āgneyo bhavati teja evāsmin tena dadhāti /
TS, 2, 1, 2, 8.6 yat saumyo brahmavarcasaṃ tena /
TS, 2, 1, 3, 2.10 yad ṛṣabhas tena //
TS, 2, 1, 3, 3.2 yat pṛśnis tena mārutaḥ /
TS, 2, 2, 4, 2.7 prāṇam evāsmin tena dadhāti /
TS, 2, 2, 4, 3.2 vācam evāsmin tena dadhāti /
TS, 2, 2, 4, 3.4 āyur evāsmin tena dadhāty uta yadītāsur bhavati jīvaty eva /
TS, 2, 2, 4, 3.6 prāṇam evāsmin tena dadhāti /
TS, 2, 2, 4, 3.8 vācam evāsmin tena dadhāti /
TS, 2, 2, 4, 3.10 cakṣur evāsmin tena dadhāti //
TS, 2, 2, 7, 3.5 yad indrāya gharmavate nirvapati śira evāsya tena karoti /
TS, 2, 2, 7, 3.6 yad indrāyendriyāvata ātmānam evāsya tena karoti /
TS, 2, 2, 9, 5.4 yad aṣṭākapālo bhavaty aṣṭākṣarā gāyatrī gāyatram prātaḥsavanam prātaḥsavanam eva tenāpnoti //
TS, 2, 2, 9, 6.2 yad ekādaśakapālo bhavaty ekādaśākṣarā triṣṭup traiṣṭubham mādhyaṃdinaṃ savanam mādhyaṃdinam eva savanaṃ tenāpnoti /
TS, 2, 2, 9, 6.4 yad dvādaśakapālo bhavati dvādaśākṣarā jagatī jāgataṃ tṛtīyasavanaṃ tṛtīyasavanam eva tenāpnoti /
TS, 3, 4, 8, 4.2 ya unmādyet tasmai hotavyā gandharvāpsaraso vā etam unmādayanti ya unmādyaty ete khalu vai gandharvāpsaraso yad rāṣṭrabhṛtas tasmai svāhā tābhyaḥ svāheti juhoti tenaivaināñchamayati /
TS, 5, 1, 8, 26.1 yat paśūn ālabhate tenaiva paśūn avarunddhe //
TS, 5, 3, 3, 34.1 yad viṃśatir dve tena virājau //
TS, 5, 3, 3, 35.1 yad dve pratiṣṭhā tena //
TS, 5, 3, 5, 33.1 tenarṣayo 'śrāmyan //
TS, 5, 5, 1, 5.0 yad āgneyīs tenāgneyāḥ //
TS, 5, 5, 1, 6.0 yat triṣṭubhas tenaindrāḥ samṛddhyai //
TS, 5, 5, 1, 29.0 yad vāyavyaḥ paśur bhavati tena vāyor naiti //
TS, 5, 5, 1, 30.0 yat prājāpatyaḥ puroḍāśo bhavati tena prajāpater naiti //
TS, 5, 5, 1, 31.0 yad dvādaśakapālas tena vaiśvānarān naiti //
TS, 5, 5, 1, 41.0 yad aṣṭākapālas tenāgneyaḥ //
TS, 5, 5, 1, 42.0 yat trikapālas tena vaiṣṇavaḥ samṛddhyai //
TS, 5, 5, 3, 4.0 tenaivaināṃ punaḥ prayuṅkte //
TS, 5, 5, 3, 5.0 tenāyātayāmnī //
TS, 6, 1, 2, 61.0 yad aṣṭākṣarā tena gāyatrī //
TS, 6, 1, 2, 62.0 yad ekādaśākṣarā tena triṣṭup //
TS, 6, 1, 2, 63.0 yad dvādaśākṣarā tena jagatī //
TS, 6, 1, 7, 52.0 tenaivainām padi badhnāti //
TS, 6, 3, 1, 6.7 yān nivapati tena tān prīṇāti /
TS, 6, 4, 5, 9.0 prātaḥsavanam eva tenāpnoti //
TS, 6, 4, 5, 13.0 mādhyaṃdinam eva savanaṃ tenāpnoti //
TS, 6, 4, 5, 17.0 tṛtīyasavanam eva tenāpnoti //
TS, 6, 6, 11, 6.0 yad vāva ṣoḍaśaṃ stotraṃ ṣoḍaśaṃ śastraṃ tena ṣoḍaśī //