Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15478
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yad ekena saṃsthāpayati yajñasya saṃtatyā avicchedāya // (1) Par.?
aindrāḥ paśavo ye muṣkarāḥ // (2) Par.?
yad aindrāḥ santo 'gnibhya ālabhyante devatābhyaḥ samadaṃ dadhāti // (3) Par.?
āgneyīs triṣṭubho yājyānuvākyāḥ kuryāt // (4) Par.?
yad āgneyīs tenāgneyāḥ // (5) Par.?
yat triṣṭubhas tenaindrāḥ samṛddhyai // (6) Par.?
na devatābhyaḥ samadaṃ dadhāti // (7) Par.?
vāyave niyutvate tūparam ālabhate // (8) Par.?
tejo 'gner vāyuḥ // (9) Par.?
tejasa eṣa ālabhyate // (10) Par.?
tasmād yadriyaṅ vāyur vāti tadriyaṅṅ agnir dahati // (11) Par.?
svam eva tat tejo 'nveti // (12) Par.?
yan na niyutvate syād unmādyed yajamānaḥ // (13) Par.?
niyutvate bhavati yajamānasyānunmādāya // (14) Par.?
vāyumatī śvetavatī yājyānuvākye bhavataḥ satejastvāya // (15) Par.?
hiraṇyagarbhaḥ samavartatāgra ity āghāram āghārayati // (16) Par.?
prajāpatir vai hiraṇyagarbhaḥ prajāpater anurūpatvāya // (17) Par.?
sarvāṇi vā eṣa rūpāṇi paśūnām pratyālabhyate // (18) Par.?
yacchmaśruṇas tat puruṣāṇāṃ rūpam // (19) Par.?
yat tūparas tad aśvānām // (20) Par.?
yad anyatodan tad gavām // (21) Par.?
yad avyā iva śaphās tad avīnām // (22) Par.?
yad ajas tad ajānām // (23) Par.?
vāyur vai paśūnām priyaṃ dhāma // (24) Par.?
yad vāyavyo bhavaty etam evainam abhisaṃjānānāḥ paśava upatiṣṭhante // (25) Par.?
vāyavyaḥ kāryā3ḥ prājāpatyā3 ity āhuḥ // (26) Par.?
yad vāyavyaṃ kuryāt prajāpater iyāt // (27) Par.?
yat prājāpatyaṃ kuryād vāyor iyāt // (28) Par.?
yad vāyavyaḥ paśur bhavati tena vāyor naiti // (29) Par.?
yat prājāpatyaḥ puroḍāśo bhavati tena prajāpater naiti // (30) Par.?
yad dvādaśakapālas tena vaiśvānarān naiti // (31) Par.?
āgnāvaiṣṇavam ekādaśakapālaṃ nirvapati dīkṣiṣyamāṇaḥ // (32) Par.?
agniḥ sarvā devatāḥ // (33) Par.?
viṣṇur yajñaḥ // (34) Par.?
devatāś caiva yajñaṃ cārabhate // (35) Par.?
agnir avamo devatānāṃ viṣṇuḥ paramaḥ // (36) Par.?
yad āgnāvaiṣṇavam ekādaśakapālaṃ nirvapati devatā evobhayataḥ parigṛhya yajamāno 'varunddhe // (37) Par.?
puroḍāśena vai devā amuṣmiṃ loka ārdhnuvañcaruṇāsmin // (38) Par.?
yaḥ kāmayetāmuṣmiṃ loka ṛdhnuyām iti sa puroḍāśaṃ kurvīta // (39) Par.?
amuṣminn eva loka ṛdhnoti // (40) Par.?
yad aṣṭākapālas tenāgneyaḥ // (41) Par.?
yat trikapālas tena vaiṣṇavaḥ samṛddhyai // (42) Par.?
yaḥ kāmayetāsmiṃ loka ṛdhnuyām iti sa caruṃ kurvītāgner ghṛtaṃ viṣṇos taṇḍulāḥ // (43) Par.?
tasmāc caruḥ kāryaḥ // (44) Par.?
asminn eva loka ṛdhnoti // (45) Par.?
ādityo bhavati // (46) Par.?
iyaṃ vā aditiḥ // (47) Par.?
asyām eva pratitiṣṭhati // (48) Par.?
atho asyām evādhi yajñaṃ tanute // (49) Par.?
yo vai saṃvatsaram ukhyam abhṛtvāgniṃ cinute yathā sāmi garbho 'vapadyate tādṛg eva tad ārtim ārchet // (50) Par.?
vaiśvānaraṃ dvādaśakapālam purastān nirvapet // (51) Par.?
saṃvatsaro vā agnir vaiśvānaraḥ // (52) Par.?
yathā saṃvatsaram āptvā kāla āgate vijāyata evam eva saṃvatsaram āptvā kāla āgate 'gniṃ cinute // (53) Par.?
nārtim ārcchati // (54) Par.?
eṣā vā agneḥ priyā tanūr yad vaiśvānaraḥ // (55) Par.?
priyām evāsya tanuvam avarunddhe // (56) Par.?
trīṇy etāni havīṃṣi bhavanti // (57) Par.?
traya ime lokā eṣāṃ lokānāṃ rohāya // (58) Par.?
Duration=0.08158016204834 secs.