Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 59.2 yena sā kāpilaistāta sevitā ṛṣibhiḥ purā //
SkPur (Rkh), Revākhaṇḍa, 42, 32.1 caranvai gaganād yena pātito dharaṇītale /
SkPur (Rkh), Revākhaṇḍa, 54, 5.3 arghaṃ dadāmyahaṃ yena madhuparkaṃ saviṣṭaram //
SkPur (Rkh), Revākhaṇḍa, 56, 73.3 upoṣitā sakṛdyena nākaprāptiṃ karoti sā //
SkPur (Rkh), Revākhaṇḍa, 122, 27.2 yenāhaṃ kālapāśaistvāṃ saṃyamāmi gatavyathaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 22.2 apahṛtya tamo yena kṛpā sadyaḥ pravartate //
SkPur (Rkh), Revākhaṇḍa, 172, 28.2 yena me na maredbhartā yena satyaṃ muner vacaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 28.2 yena me na maredbhartā yena satyaṃ muner vacaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 28.3 tatkurudhvaṃ vicāryāśu yena saṃvardhate sukham //
SkPur (Rkh), Revākhaṇḍa, 178, 27.2 viṣṇunā vidhṛto yena tasmācchāntiḥ pracakrame //
SkPur (Rkh), Revākhaṇḍa, 181, 21.3 yena me śraddadhatyeṣā gaurī lokaikasundarī //
SkPur (Rkh), Revākhaṇḍa, 181, 58.2 devakṣetramidaṃ puṇyaṃ yena sarvaṃ bhaviṣyati //