Occurrences

Gautamadharmasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Ṛgveda
Daśakumāracarita
Kāvyādarśa
Garuḍapurāṇa
Nāṭyaśāstravivṛti
Tantrāloka
Ānandakanda
Bhāvaprakāśa
Yogaratnākara

Gautamadharmasūtra
GautDhS, 1, 5, 33.1 śayyāsanāvasathānuvrajyopāsanāni sadṛkśreyasoḥ samānāni //
Kāṭhakasaṃhitā
KS, 7, 9, 45.0 abhi taṃ bhavati ya enena sadṛṅ //
KS, 10, 7, 63.0 pra śreyāṃsaṃ bhrātṛvyaṃ nudate 'ti sadṛśaṃ krāmati //
KS, 20, 6, 13.0 yadi manyeta sadṛṅ mayeti vicālayet //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 12, 2.0 kathā yajamāno yajamānena bhrātṛvyeṇa sadṛṅṅ asi //
MS, 2, 11, 1, 11.0 sadṛṅ ca pratisadṛṅ ca //
Taittirīyabrāhmaṇa
TB, 1, 2, 6, 3.4 tasmāt tat sadṛg eva /
Taittirīyasaṃhitā
TS, 2, 2, 8, 5.5 indro vai sadṛṅ devatābhir āsīt /
TS, 2, 2, 8, 6.6 yo 'laṃ śriyai sant sadṛṅk samānaiḥ syāt tasmā etam aindram ekādaśakapālaṃ nirvapet /
Āpastambaśrautasūtra
ĀpŚS, 16, 23, 7.3 sadṛṅ yadi bhūr asi bhuvanam asīti vicālayet //
Ṛgveda
ṚV, 1, 94, 7.1 yo viśvataḥ supratīkaḥ sadṛṅṅ asi dūre cit san taḍid ivāti rocase /
ṚV, 5, 57, 4.1 vātatviṣo maruto varṣanirṇijo yamā iva susadṛśaḥ supeśasaḥ /
ṚV, 8, 11, 8.1 purutrā hi sadṛṅṅ asi viśo viśvā anu prabhuḥ /
ṚV, 8, 43, 21.1 purutrā hi sadṛṅṅ asi viśo viśvā anu prabhuḥ /
Daśakumāracarita
DKCar, 2, 7, 106.0 harṣaprakarṣaspṛśoḥ prajñāsattvayordṛṣṭamiha svarūpam ityabhidhāya punaḥ avataratu bhavān iti bahuśrute viśrute vikacarājīvasadṛśaṃ dṛśaṃ cikṣepa devo rājavāhanaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 58.2 sadṛksadṛśasaṃvādisajātīyānuvādinaḥ //
Garuḍapurāṇa
GarPur, 1, 6, 66.2 īdṛk sadṛk tathānyādṛk tataḥ pratisadṛk tathā //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 126.0 ata eva hi sindūrādayo gavāvayavasaṃniveśasadṛśena saṃniveśaviśeṣeṇāvasthitā gosadṛgiti pratibhāsasya viṣayaḥ //
Tantrāloka
TĀ, 4, 93.2 tatsadṛgjñānasaṃtāno dhyānamastamitā param //
TĀ, 6, 118.2 makarādīni tenātra kriyā sūte sadṛkphalam //
TĀ, 9, 4.2 svasminkārye 'tha dharmaughe yadvāpi svasadṛgguṇe //
Ānandakanda
ĀK, 2, 9, 36.2 nimbapatrasadṛkpatrā bhūtakeśīti kathyate //
ĀK, 2, 9, 65.1 saptacchadasadṛkpatrā kṛśāṅgī nātivistṛtā /
Bhāvaprakāśa
BhPr, 6, 8, 191.1 sinduvārasadṛkpatro vatsanābhyākṛtis tathā /
BhPr, 7, 3, 250.1 sindhuvārasadṛkpatro vatsanābhyākṛtistathā /
Yogaratnākara
YRā, Dh., 365.2 śvetaḥ śaṅkhasadṛgrakto dāḍimābhaḥ prakīrtitaḥ //